ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page220.

199. 2. Vajjiputtatakattheragāthāvaṇṇanā 1- ekakā mayaṃ araññeti āyasmato vajjiputtakattherassa gāthā. Kā uppatti? ayaṃ hi 2- purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ vipassiṃ bhagavantaṃ disvā pasannamānaso nāgapupphakesarehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde amaccakule nibbatti, vajjiputtakotissa nāmaṃ ahosi. So bhagavato vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā vesāliyā avidūre aññatarasmiṃ vanasaṇḍe viharati. Tena ca samayena vesāliyaṃ ussavo ahosi. Tattha tattha naccagītavāditaṃ pavattati, mahājano haṭṭhatuṭṭho ussavasampattiṃ paccanubhoti, taṃ sutvā so bhikkhu ayoniso ummujjanto vivekaṃ viñchamāno 3- kammaṭṭhānaṃ vissajjetvā attano anabhiratiṃ pakāsento:- "ekakā mayaṃ araññe viharāma apaviddhaṃva vanasmiṃ dārukaṃ etādisikāya rattiyā ko su nāma amhehi pāpiyo"ti gāthamāha. Taṃ sutvā vanasaṇḍe adhivatthā devatā taṃ bhikkhuṃ anukampamānā "yadipi tvaṃ bhikkhu araññavāsehi pīḷento 4- vadasi, vivekakāmā pana viddasuno taṃ bahu maññantiyevā"ti imamatthaṃ desentī:- @Footnote: 1 cha.Ma.,i. vajjiputta... evamuparipi 2 cha.Ma. ayampi 3 cha.Ma. vajjamāno, @ Sī. riccamāno 4 cha.Ma. araññavāsaṃ hīḷento

--------------------------------------------------------------------------------------------- page221.

"ekako tvaṃ araññe 1- viharasi apaviddhaṃva vanasmiṃ dārukaṃ tassa te bahukā pihayanti nerayikā viya saggagāminan"ti gāthaṃ vatvā "kathaṃ hi nāma tvaṃ bhikkhu niyyānike sammāsambuddhassa sāsane pabbajitvā aniyyānikaṃ vitakkaṃ vitakkessasī"ti santajjentī saṃvejesi. Evaṃ so bhikkhu tāya devatāya saṃvejito kasābhihato viya bhaddo 2- assājānīyo vipassanāvīthiṃ otāretvā 3- na cirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsiṃva bhāṇumaṃ obhāsentaṃ disā sabbā uḷurājaṃva pūritaṃ. Purakkhataṃ sāvakehi sāgareheva medaniṃ nāgaṃ paggayha reṇūhi vipassissābhiropayiṃ. Ekanavute ito 5- kappe yaṃ reṇuṃ abhipūjayiṃ 6- duggatiṃ nābhijānāmi buddhapūjāyidaṃ 7- phalaṃ. Paṇṇatālīsito kappe reṇu nāmāsi khattiyo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā "ayaṃ me arahattappattiyā aṅkuso jāto"ti attano devatāya ca vuttanayaṃ saṅkaḍḍhitvā 8- :- @Footnote: 1 ka. araññasmiṃ 2 cha.Ma. bhadro 3 cha.Ma. otaritvā 4 khu.apa. 32/62/201 @ reṇupūjakattherāpadāna 5 cha.Ma. ekanavutito 6 cha.Ma. yaṃ reṇumabhiropayiṃ @7 Sī. pupphapūjāyidaṃ 8 Sī. saritvā

--------------------------------------------------------------------------------------------- page222.

[62] "ekakā mayaṃ araññe viharāma apaviddhaṃva vanasmiṃ dārukaṃ tassa me bahukā pihayanti nerayikā viya saggagāminan"ti gāthaṃ abhāsi. Tassattho:- anapekkhabhāvena vane chaḍḍitadārukkhaṇḍaṃ viya yadipi mayaṃ ekakā ekākino asahāyā imasmiṃ araññe viharāma, evaṃ viharato pana tassa me bahukā pihayanti maṃ bahū atthakāmarūpā kulaputtā abhipatthenti "aho vatassa mayampi vajjiputtakatthero viya gharabandhanaṃ pahāya araññe vihareyyāmā"ti. Yathā kiṃ? nerayikā viya saggagāminaṃ, yathā nāma nerayikā attano pāpakammena niraye nibbattasattā saggagāminaṃ saggūpagāminaṃ pihayanti "aho vata mayampi nirayadukkhaṃ pahāya saggasukhaṃ paccanubhaveyyāmā"ti evaṃ sampadamidanti 1- attho. Ettha ca attani garubahuvacanappayogassa icchitabbattā "ekakā mayaṃ viharāmā"ti puna tassa atthassa ekattaṃ sandhāya "tassa me"ti ekavacanappayogo kato. "tassa me", "saggagāminan"ti ca ubhayampi `pihayantī'ti padaṃ apekkhitvā upayogatthe sampadānaniddeso daṭṭhabbo. Taṃ abhipatthentīti ca tādise araññavāsādiguṇe abhipatthentā nāma 2- hontīti katvā vuttaṃ. 3- Tassa meti vā tassa mama santike guṇeti adhippāyo. Vijjiputtakattheragāthāvaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Ma. evaṃ pihayantīti 2 Sī.,Ma. abhipatthentānaṃ abhipatthentā nāma @3 Sī. vuttamevāti


             The Pali Atthakatha in Roman Book 32 page 220-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4912&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4912&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5337              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5575              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]