ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page237.

205. 8. Ekudāniyattheragāthāvaṇṇanā adhicetaso appamajjatoti āyasmato ekudāniyattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto atthadassissa bhagavato kāle yakkhasenāpati hutvā nibbatto satthari parinibbute "alābhā vata me, dullabhaṃ 1- vata me, yohaṃ satthudharamānakāle dānādipuññaṃ kātuṃ nālatthan"ti paridevasokamāpanno 2- ahosi. Atha naṃ sāgaro nāma satthu sāvako sokaṃ vinodetvā satthu thūpapūjāyaṃ niyojesi. So pañca vassāni thūpaṃ pūjetvā tato cuto tena puññena devamanussesueva saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto kālena kālaṃ satthu santikaṃ upasaṅkami. Tasmiṃ ca samaye satthā "adhicetaso"ti gāthāya sāvake abhiṇhaṃ ovadi. So taṃ sutvā saddhājāto pabbaji. Pabbajitvā ca pana tameva gāthaṃ punappunaṃ parivatteti. So tattha vītivassasahassāni samaṇadhammaṃ karonto ñāṇassa aparipakkattā visesaṃ nibbattetuṃ nāsakkhi. Tato pana cuto devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampannassa brāhmaṇassa putto hutvā nibbatto viññutaṃ patvā jetavanapaṭiggahaṇasamaye buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco araññe viharanto satthu santikaṃ agamāsi. Tasmiñca samaye satthā āyasmantaṃ sāriputtaṃ attano avidūre adhicittamanuyuttaṃ disvā "adhicetaso"ti imaṃ udānaṃ udānesi. Taṃ sutvā ayaṃ cirakālaṃ bhāvanāya 3- araññe viharantopi kālena kālaṃ tameva gāthaṃ udāneti, tenassa ekudāniyoti samaññā udapādi. So athekadivasaṃ cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ @Footnote: 1 cha.Ma. dulladdhaṃ 2 Sī. paridevasokasamāpanno 3 Sī. cirakālabhāvitabhāvanāya

--------------------------------------------------------------------------------------------- page238.

Pāpuṇi. Tena vuttaṃ apadāne 1- :- "atthadassimhi sugate nibbute samanantarā yakkhayoniṃ upapajjiṃ yasaṃ patito cahaṃ tadā. Dulladdhaṃ vata me āsi duppabhātaṃ duruṭṭhitaṃ yaṃ me bhoge vijjamāne parinibbāyi cakkhumā. Mama saṅkappamaññāya sāgaro nāma sāvako mamuddharitukāmo so āgacchi mama santikaṃ. Kiṃ nu socasi mā bhāyi cara dhammaṃ sumedhasa anuppadinnā buddhenaya sabbesaṃ bījasampadā. Yo ce pūreyya sambuddhaṃ tiṭṭhantaṃ lokanāyakaṃ dhātuṃ sāsapamattampi nibbutassāpi pūjaye. Same cittappasādamhi samaṃ puññaṃ mahaggataṃ tasmā thūpaṃ karitvāna pūjehi jinadhātuyo. Sāgarassa vaco sutvā buddhathūpaṃ akāsahaṃ pañcavasse paricariṃ munino thūpamuttamaṃ. Tena kammena dipadinda lokajeṭṭha narāsabha sampattiṃ anubhotvāna arahattamapāpuṇiṃ. Bhūripaññā ca cattāro sattakappasate ito sattaratanasampannā cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimuttisukhena viharanto ekadivasaṃ āyasmatā dhamma- bhaṇḍāgārikena paṭibhānaṃ vīmaṃsituṃ "āvuso mayhaṃ dhammaṃ bhaṇīhī"ti ajjhiṭṭho @Footnote: 1 khu.apa. 32/72/209 paccupaṭṭhānasaññakattherāpadāna

--------------------------------------------------------------------------------------------- page239.

Cirakālaparicitattā:- [68] "adhicetaso appamajjato munino monapathesu sikkhato sokā na bhavanti tādino upasantassa sadā sammato"ti 1- imameva gāthaṃ abhāsi. Tattha adhicetasoti adhicittavato, sabbacittānaṃ adhikena arahattaphalacittena samannāgatassāti attho. Appamajjatoti nappamajjato, appamādena anavajjadhammesu sātaccakiriyāya samannāgatassāti vuttaṃ hoti. Muninoti "yo munāti ubhato loke, muni tena pavuccatī"ti 2- evaṃ ubhayalokamunanena vā, monaṃ vuccati ñāṇaṃ, tena arahatta- phalapaññāsaṅkhātena monena samannāgatatāya vā khīṇāsavo muni nāma, tassa munino. Monapathesu sikkhatoti arahattañāṇasaṅkhātassa monassa pathesu upāyamaggesu sattatiṃsabodhipakkhiyadhammesu, tīsu vā sikkhāsu sikkhato. Idañca pubbabhāgapaṭipadaṃ gahetvā vuttaṃ. Pariniṭṭhitasikkho hi arahā, tasmā evaṃ sikkhato, imāya sikkhāya munibhāvaṃ pattassa muninoti evamettha attho daṭṭhabbo. Yasmā cetadevaṃ, tasmā heṭṭhimamaggaphalacittānaṃ vasena adhicetaso, catusaccasambodhipaṭipattiyaṃ appamādavasena appamajjato, aggamaggañāṇasamannāgamena muninoti evametesaṃ padānaṃ attho 3- yujjatiyeva. Athavā "appamajjato sikkhato"ti padhānahetū akkhātāti 4- daṭṭhabbā. Tasmā appamajjanahetu sikkhanahetu ca adhicetasoti attho. Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare @Footnote: 1 khu.udāna. 25/37/152 sārīputtasutta 2 khu.dhamMa. 25/269/63 titthiyavatthu, @ khu.mahā. 29/697/406 mahāviyūhasuttaniddesa (syā), khu.cūḷa. 30/164/84 @ mettagūmāṇavakapañhāniddesa (syā) 3 Sī. evaṃpettha sampadānavasena attho @4 padānaṃ hetuatthatā (udāna-ṭṭha 232 piṭṭhe)

--------------------------------------------------------------------------------------------- page240.

Iṭṭhaviyogādivatthukā sokā cittasantāpā na honti. Athavā tādinoti tādi- lakkhaṇappattassa asekkhamunino sokā na bhavantīti. 1- Upasantassāti rāgādīnaṃ accantūpasamena upasantassa. Sadā satīmatoti sativepullappattiyā niccakālaṃ satiyā avirahitassa. Ettha ca "adhicetaso"ti iminā adhicittasikkhā, "appamajjato"ti iminā adhisīlasikkhā, "munino monapathesu sikkhato"ti etehi adhipaññāsikkhā. "munino"ti vā etena adhipaññāsikkhā, "monapathesu sikkhato"ti etena tāsaṃ lokuttarasikkhānaṃ pubbabhāgapaṭipadā, "sokā na bhavantī"tiādīhi sikkhāpāripūriyā ānisaṃsā 2- pakāsitāta veditabbaṃ. Ayameva ca therassa aññābyākaraṇagāthā ahosi. Ekudāniyattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 237-240. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5297&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5297&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5367              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5597              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5597              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]