ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page259.

212. 5. Susāradattheragāthāvaṇṇanā sādhu suvihitāna dassananti āyasmato susāradattherassa gāthā. Kā uppatti? so kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā vijjāpadesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantappadese araññāyatane assamaṃ kāretvā vihāsi. Atha naṃ anuggaṇhanto padumuttaro bhagavā bhikkhācāravelāyaṃ upasaṅkami. So dūratova disvā pasannamānaso paccuggantvā pattaṃ gahetvā madhurāni phalāni pakkhipitvā adāsi. Bhagavā taṃ paṭiggahetvā anumodanaṃ katvā 1- pakkāmi. So tena puññakammena deva- manussesu saṃsaranto imasmiṃ buddhupapāde dhammasenāpatino ñātibrāhmaṇakule nibbattitvā mandapaññattā susāradoti gahitanāmo aparabhāge dhammasenāpatissa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū himavantassāvidūre vasāmi assame ahaṃ. Aggihuttañca me atthi puṇḍarīkaphalāni ca puṭake nikkhipitvāna dumagge laggitaṃ mayā. Padumuttaro lokavidū āhutīnaṃ paṭiggaho mamuddharitukāmo so bhikkhanto mamupāgami. Pasannacitto sumano phalaṃ buddhassadāsahaṃ vittisañjanano mayhaṃ diṭṭhadhammasukhāvaho. @Footnote: 1 Sī. vatvā 2 khu.apa. 32/75/219 phaladāyakattherāpadāna

--------------------------------------------------------------------------------------------- page260.

Suvaṇṇavaṇṇo sambuddho āhutīnaṃ paṭiggaho antalikkhe ṭhito satthā imaṃ gāthaṃ abhāsatha. Iminā phaladānena cetanāpaṇidhīhi ca kappānaṃ satasahassaṃ duggatiṃ nupapajjasi. 1- Teneva sukkamūlena anubhotvāna sampadā pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. Ito sattasate kappe 2- rājā āsiṃ sumaṅgalo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā sappurisūpanissayānisaṃsakittanāpadesena aññaṃ byākaronto:- [75] "sādhu suvihitāna dassanaṃ kaṅkhā chijjati buddhi vaḍḍhati bālampi karonti paṇḍitaṃ tasmā sādhu sataṃ samāgamo"ti gāthaṃ abhāsi. Tattha sādhūti sundaraṃ, bhaddakanti attho. Suvihitāna dassananti suvihitānaṃ dassanaṃ. Gāthāsukhatthaṃ anusvāralopo 3- kato. Sīlādiguṇehi susaṃvihitattabhāvānaṃ parānuddayāya suṭṭhu vihitadhammadesanānaṃ ariyānaṃ dassanaṃ sādhūti yojanā. "dassanan"ti nidassanamattaṃ daṭṭhabbaṃ savanādīnampi bahukārattā. Vuttaṃ hetaṃ bhagavatā:- "ye te bhikkhū sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃsamakkhātāro saddhammassa, @Footnote: 1 Sī. nūpapajjati 2 Sī. sattakappasate 3 Sī. anussāralopo

--------------------------------------------------------------------------------------------- page261.

Dassanampāhaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ 1- vadāmi, savanaṃ. Upasaṅkamanaṃ. Payirupāsanaṃ. Anussaraṇaṃ. Anupabbajjampāhaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī"ti. 2- Dassanamūlakattā vā itaresaṃ dassanamevettha vuttaṃ, kaṅkhā chijjatītiādi tattha 3- kāraṇavacanaṃ. Tādisānaṃ hi kalyāṇamittānaṃ dassane sati viññujātiko atthakāmo kulaputto te upasaṅkamati payirupāsati, "kiṃ bhante kusalaṃ, kiṃ akusalan"tiādinā 4- pañhaṃ pucchati, te cassa anekavihitesu kaṅkhāṭṭhānīyesu kaṅkhaṃ paṭivinodenti, tena vuttaṃ "kaṅkhā chijjatī"ti. Yasmā ca te dhammadesanāya tesaṃ kaṅkhaṃ paṭivinodetvā pubbabhāge kammapathasammādiṭṭhiṃ vipassanāsammādiṭṭhiṃ ca uppādenti, tasmā tesaṃ buddhi vaḍḍhati. Yadā pana te vipassanaṃ vaḍḍhetvā saccāni paṭivijjhanti, tadā soḷasavatthukā aṭṭhavatthukā ca vicikicchā chijjati samucchijjati, nippariyāyena paññā buddhi vaḍḍhati. Bālyasamatikkamanato te paṇḍitā honti. So tehi buddhiṃ vaḍḍheti, bālampi karonti paṇḍitanti. Tasmātiādi nigamanaṃ, yasmā sādhūnaṃ dassanaṃ vuttanayena kaṅkhā chijjati buddhi vaḍḍhati, te bālaṃ paṇḍitaṃ karonti, tasmā tena kāraṇena sādhu sundaraṃ sataṃ sappurisānaṃ ariyānaṃ samāgamo, tehi samodhānaṃ sammā vaḍḍhananti attho. Susāradattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 259-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5783&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5783&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=212              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5412              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5635              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5635              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]