ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page264.

214. 7. Hatthārohaputtattheragāthāvaṇṇanā idaṃ pure cittamacāri cārikanti āyasmato hatthārohaputtattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ bhikkhusaṃghaparivutaṃ vihārato nikkhantaṃ disvā pasannacitto pupphehi pūjaṃ katvā pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena deva- manussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ hatthārohakule nibbattitvā viññutaṃ patto hatthisippe nipphattiṃ agamāsi. So ekadivasaṃ hatthiṃ sikkhāpento nadītaraṃ gantvā hetusampattiyā codiyamāno "kiṃ mayhaṃ iminā hatthidamanena, attānaṃ damanameva 1- varan"ti cintetvā bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvāva cariyānukūlaṃ kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto ciraparicayena kammaṭṭhānato bahiddhā vidhāvantaṃ cittaṃ cheko hatthācariyo viya aṅkusena caṇḍa- mattavaravāraṇaṃ 2- paṭisaṅkhānaaṅkusena niggaṇhanto:- 3- "idaṃ pure cittamacāri cārikaṃ yenicchakaṃ yatthakāmaṃ yathāsakhaṃ, tadajjahaṃ niggahissāmi yoniso hatthippabhinnaṃ viya aṅkusaggaho"ti gāthaṃ abhāsi. 3- [77] Tattha idanti vuccamānassa cittassa attapaccakkhatāya vuttaṃ. Pureti niggahakālato pubbe. Acārīti vicari, anavaṭṭhitatāya nānārammaṇesu paribbhami. @Footnote: 1 Sī. attadamanameva 2 Sī. pabhinnamadamattavaravāraṇaṃ @3-3 cha.Ma. "idaṃ pure cittamacāri cārikan"ti gāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page265.

Cārikanti yathākāmacariyaṃ. Tenāha "yenicchakaṃ yatthakāmaṃ yathāsukhan"ti. Tanti taṃ cittaṃ. Ajjāti etarahi. Niggahissāmīti niggaṇhissāmi, nibbisevanaṃ karissāmi. Yonisoti upāyena. Yathā kiṃ 1-? hatthippabhinnaṃ viya aṅkusaggaho. Idaṃ vuttaṃ Hoti:- idaṃ mama cittaṃ nāma ito pubbe rūpādīsu ārammaṇesu yena yena ramituṃ icchati, tassa tassa vasena yenicchakaṃ, yattha yattha cassa kāmo, tassa tassa vasena yatthakāmaṃ, yathā yathā vicarantassa sukhaṃ hoti, tatheva caraṇato yathāsukhaṃ dīgharattaṃ cārikaṃ acari, taṃ ajjapāhaṃ bhinnamadamattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena niggahissāmi, nāssa vītikkamituṃ dassāmīti. Evaṃ vadantoeva ca thero vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 2- :- "suvaṇṇavaṇṇo sambuddho vipassī dakkhiṇāraho purakkhato sāvakehi ārāmā abhinikkhami. Disvānahaṃ buddhaseṭṭhaṃ sabbaññuṃ tamanāsakaṃ pasannacitto sumano gaṇṭhipupphaṃ 3- apūjayiṃ. Tena cittappasādena dipadindassa tādino haṭṭho haṭṭhena cittena puna vandiṃ tathāgataṃ. Ekanavutito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Ekatālīsito kappe caraṇo nāma khattiyo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhasasa sāsanan"ti. Ayameva ca therassa aññābyākaraṇagāthā ahosīti. Hatthārohaputtattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī., Ma. yathāti 2 khu.apa. 32/91/221 gaṇṭhipupphiyattherāpadāna 3 Sī. pupphamattaṃ


             The Pali Atthakatha in Roman Book 32 page 264-265. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5895&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5895&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=214              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5641              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5641              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]