ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    216. 9. Rakkhitattheragāthāvaṇṇanā
      sabbo rāgo pahīno meti āyasmato rakkhitattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ satthu dhammadesanaṃ sutvā pasannamānaso desanāñāṇaṃ ārabbha thomanaṃ
akāsi. Satthā tassa cittappasādaṃ oloketvā "ayaṃ ito satasahassakappamatthake 1-
gotamassa nāma sammāsambuddhassa rakkhito nāma sāvako bhavissatī"ti byākāsi.
So taṃ sutvā bhiyyoso mattāya pasannamānaso aparāparaṃ puññāni katvā deva-
manussesu saṃsaranto imasmiṃ buddhuppāde devadahanigame sākiyarājakule nibbatti,
rakkhitotissa nāmaṃ ahosi. So ye sākiyakoliyarājūhi bhagavato parivāratthāya dinnā
pañcasatarājakumārā pabbajitā, tesaṃ aññataro. Te pana rājakumārā na saṃvegena
pabbajitattā ukkaṇṭhābhibhūtā yadā satthārā kuṇāladahatīraṃ netvā kuṇālajātaka-
desanāya 2- itthīnaṃ dosavibhāvanena 3- ādīnavaṃ pakāsetvā kammaṭṭhāne niyojitā,
tadā ayampi kammaṭṭhānaṃ anuyuñjanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 4- :-
          "padumuttaro nāma jino         lokajeṭṭho narāsabho
           mahato janakāyassa            deseti amataṃ padaṃ.
           Tassāhaṃ vacanaṃ sutvā          vācāsabhimudīritaṃ
           añjaliṃ paggahetvāna          ekaggo āsahaṃ tadā.
@Footnote: 1 Sī. kappasatasahassamatthake   2 khu.jā. asīti. 28/296/106 kuṇālajātaka (syā)
@3 Ma. dosavibhāvane  4 khu.apa. 32/1/224 sobhitattherāpadāna
                   Yathā samuddo udadhīnamaggo
                   nerū nagānaṃ pavaro siluccayo
                   tatheva ye cittavasena vattare
                   na buddhañāṇassa kalaṃ upenti te.
           Dhammavidhiṃ 1- ṭhapetvāna        buddho kāruṇiko isi
           bhikkhusaṃghe nisīditvā           imā gāthā abhāsatha.
           Yo so ñāṇaṃ pakittesi        buddhamhi lokanāyake
           kappānaṃ 2- satasahassaṃ         duggatiṃ na gamissati.
           Kilese jhāpayitvāna          ekaggo susamāhito
           sobhito nāma nāmena         hessati satthu sāvako.
           Paññāse kappasahasse         sattevāsuṃ yasuggatā 3-
           sattaratanasampannā            cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano pahīnakilese paccavekkhanto:-
       4- "sabbo rāgo pahīno me       sabbo doso samūhato
           sabbo me vigato moho       sītibhūtosmi nibbuto"ti
gāthaṃ abhāsi. 4-
      [79] Tattha sabbo rāgoti kāmarāgādippabhedo sabbopi rāgo. Pahīnoti
ariyamaggabhāvanāya samucchedappahānavasena pahīno. Sabbo dosoti āghāta-
vatthukādibhāvena anekabhedabhinno sabbopi byāpādo. Samūhatoti maggena
@Footnote: 1 Sī. dhammavīthiṃ   2 Sī. kappāni   3 Sī. samuggatā
@4-4 cha.Ma. "sabbo rāgo"ti gāthaṃ abhāsi
Samugghāṭito. Sabbo me vigato mohoti "dukkhe añāṇan"tiādinā 1- vatthubhedena
aṭṭhabhedo, saṅkilesavatthuvibhāgena anekavibhāgo 2- sabbopi moho maggena viddhaṃsitattā
mayhaṃ vigato. Sītibhūtosmi nibbutoti evaṃ mūlakilesappahānena tadekaṭṭhatāya
saṅkilesānaṃ sammadeva paṭippassaddhattā anavasesakilesadarathapariḷāhābhāvato sītibhāvaṃ
patto, tatoeva sabbaso kilesaparinibbānena parinibbuto ahaṃ asmi bhavāmīti
aññaṃ byākāsi.
                    Rakkhitattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 32 page 268-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5985              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5985              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=216              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5650              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]