ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page268.

216. 9. Rakkhitattheragāthāvaṇṇanā sabbo rāgo pahīno meti āyasmato rakkhitattherassa gāthā. Kā uppatti? ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthu dhammadesanaṃ sutvā pasannamānaso desanāñāṇaṃ ārabbha thomanaṃ akāsi. Satthā tassa cittappasādaṃ oloketvā "ayaṃ ito satasahassakappamatthake 1- gotamassa nāma sammāsambuddhassa rakkhito nāma sāvako bhavissatī"ti byākāsi. So taṃ sutvā bhiyyoso mattāya pasannamānaso aparāparaṃ puññāni katvā deva- manussesu saṃsaranto imasmiṃ buddhuppāde devadahanigame sākiyarājakule nibbatti, rakkhitotissa nāmaṃ ahosi. So ye sākiyakoliyarājūhi bhagavato parivāratthāya dinnā pañcasatarājakumārā pabbajitā, tesaṃ aññataro. Te pana rājakumārā na saṃvegena pabbajitattā ukkaṇṭhābhibhūtā yadā satthārā kuṇāladahatīraṃ netvā kuṇālajātaka- desanāya 2- itthīnaṃ dosavibhāvanena 3- ādīnavaṃ pakāsetvā kammaṭṭhāne niyojitā, tadā ayampi kammaṭṭhānaṃ anuyuñjanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "padumuttaro nāma jino lokajeṭṭho narāsabho mahato janakāyassa deseti amataṃ padaṃ. Tassāhaṃ vacanaṃ sutvā vācāsabhimudīritaṃ añjaliṃ paggahetvāna ekaggo āsahaṃ tadā. @Footnote: 1 Sī. kappasatasahassamatthake 2 khu.jā. asīti. 28/296/106 kuṇālajātaka (syā) @3 Ma. dosavibhāvane 4 khu.apa. 32/1/224 sobhitattherāpadāna

--------------------------------------------------------------------------------------------- page269.

Yathā samuddo udadhīnamaggo nerū nagānaṃ pavaro siluccayo tatheva ye cittavasena vattare na buddhañāṇassa kalaṃ upenti te. Dhammavidhiṃ 1- ṭhapetvāna buddho kāruṇiko isi bhikkhusaṃghe nisīditvā imā gāthā abhāsatha. Yo so ñāṇaṃ pakittesi buddhamhi lokanāyake kappānaṃ 2- satasahassaṃ duggatiṃ na gamissati. Kilese jhāpayitvāna ekaggo susamāhito sobhito nāma nāmena hessati satthu sāvako. Paññāse kappasahasse sattevāsuṃ yasuggatā 3- sattaratanasampannā cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano pahīnakilese paccavekkhanto:- 4- "sabbo rāgo pahīno me sabbo doso samūhato sabbo me vigato moho sītibhūtosmi nibbuto"ti gāthaṃ abhāsi. 4- [79] Tattha sabbo rāgoti kāmarāgādippabhedo sabbopi rāgo. Pahīnoti ariyamaggabhāvanāya samucchedappahānavasena pahīno. Sabbo dosoti āghāta- vatthukādibhāvena anekabhedabhinno sabbopi byāpādo. Samūhatoti maggena @Footnote: 1 Sī. dhammavīthiṃ 2 Sī. kappāni 3 Sī. samuggatā @4-4 cha.Ma. "sabbo rāgo"ti gāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page270.

Samugghāṭito. Sabbo me vigato mohoti "dukkhe añāṇan"tiādinā 1- vatthubhedena aṭṭhabhedo, saṅkilesavatthuvibhāgena anekavibhāgo 2- sabbopi moho maggena viddhaṃsitattā mayhaṃ vigato. Sītibhūtosmi nibbutoti evaṃ mūlakilesappahānena tadekaṭṭhatāya saṅkilesānaṃ sammadeva paṭippassaddhattā anavasesakilesadarathapariḷāhābhāvato sītibhāvaṃ patto, tatoeva sabbaso kilesaparinibbānena parinibbuto ahaṃ asmi bhavāmīti aññaṃ byākāsi. Rakkhitattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 32 page 268-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5985&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5985&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=216              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5650              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]