ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    219. 2. Kassapattheragāthāvaṇṇanā
      yena yena subhikkhānīti āyasmato kassapattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā tīsu vedesu
aññesu ca brāhmaṇasippesu nipphattiṃ gato, so ekadivasaṃ bhagavantaṃ disvā
pasannamānaso sumanapupphehi pūjaṃ akāsi. Karonto ca satthu samantato upari ca
pupphamuṭṭhiyo khipi. Buddhānubhāvena pupphāni pupphāsanākārena sattāhaṃ aṭṭhaṃsu.
So taṃ acchariyaṃ disvā bhiyyoso mattāya pasannamānaso ahosi. Aparāparaṃ puññāni
karonto kappasatasahassaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
aññatarassa udiccabrāhmaṇassa putto hutvā nibbatti, kassapotissa nāmaṃ ahosi.
Tassa daharakāleyeva pitā kālamakāsi. Mātā taṃ paṭijaggati. So ekadivasaṃ jetavanaṃ
gato bhagavato dhammadesanaṃ sutvā hetusampannatāya tasmiṃyeva āsane sotāpanno
hutvā mātu santikaṃ gantvā anujānāpetvā pabbajito satthari vuṭṭhavasse
pavāretvā janapadacārikaṃ pakkante sayampi satthārā saddhiṃ gantukāmo āpucchituṃ
mātu santikaṃ agamāsi. Mātā vissajjentī ovādavasena:-
     [82] "yena yena subhikkhāni          sivāni abhayāni ca
           tena puttaka gacchassu          mā sokāpahato bhavā"ti
gāthaṃ abhāsi.
      Tattha yena yenāti yattha yattha. Bhummatthe hi etaṃ karaṇavacanaṃ, yasmiṃ yasmiṃ
disābhāgeti attho. Subhikkhānīti sulabhapiṇḍāni, raṭṭhānīti adhippāyo. Sivānīti
khemāni arogāni. Abhayānīti corabhayādīhi nibbhayāni, rogadubbhikkhabhayāni pana
"subhikkhāni, sivānī"ti padadvayeneva gahitāni. Tenāti tattha, tasmiṃ tasmiṃ
disābhāgeti attho. Puttakāti anukampantī taṃ ālapati. Māti paṭisedhatthavācakanipāto.
1- Sokāpahatoti vuttaguṇarahitāni raṭṭhāni gantvā dubbhikkhabhayādijanikena sokena
upahato mā bhava māhosīti attho. Taṃ sutvā thero "mama mātā mayhaṃ soka-
rahitaṭṭhānagamanaṃ āsīsati, handa mayhaṃ 2- sabbaso accantameva sokarahitaṃ ṭhānaṃ pattuṃ
yuttan"ti ussāhajāto vipassanaṃ paṭṭhapetvā na cirasseva 3- arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 4- :-
@Footnote: 1 cha.Ma. māti paṭisedhatthe nipāto    2 cha.Ma. mayaṃ    3 Sī. na cirasseva araññe vasanto
@4 khu.apa. 32/1/212 seyyakattherāpadāna
          "ajjhāyako mantadharo            tiṇṇaṃ vedāna pāragū
           abbhokāse 1- ṭhito santo      addasaṃ lokanāyakaṃ.
           Sīhaṃ yathā vanacaraṃ 2-            byaggharājaṃva nittasaṃ
           tidhāpabhinnamātaṅgaṃ              kuñjaraṃva mahesinaṃ.
           Sereyakaṃ gahetvāna            ākāse ukkhipiṃ ahaṃ
           buddhassa ānubhāvena            parivārenti sabbaso.
           Adhiṭṭhahi mahāvīro              sabbaññū lokanāyako
           samantā pupphacchadanā            okiriṃsu narāsabhaṃ.
           Tato sā pupphakañcukā           antovaṇṭā bahimukhā
           sattāhaṃ chadanaṃ katvā            tato antaradhāyatha.
           Tañca acchariyaṃ disvā            abbhutaṃ lomahaṃsanaṃ
           buddhe cittaṃ pasādesiṃ           sugate lokanāyake.
           Tena cittappasādena            sukkamūlena codito
           kappānaṃ satasahassaṃ              duggatiṃ nupapajjahaṃ.
           Paṇṇarasasahassamhi               kappānaṃ pañcavīsati
           vītamalāsanāmā ca 3-           cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.      kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā "idameva mātu vacanaṃ arahattappattiyā 4- aṅkusaṃ jātan"ti
tameva gāthaṃ paccudāhāsi.
                   Kassapattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. ajjhokāse  2 Sī. ekacaraṃ  3 Sī. ciṇṇamālāsanāmā ca  4 Ma. arahattuppattiyā



             The Pali Atthakatha in Roman Book 32 page 275-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6141              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6141              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=219              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5456              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5667              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5667              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]