ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    219. 2. Kassapattheragāthāvaṇṇanā
      yena yena subhikkhānīti āyasmato kassapattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā tīsu vedesu
aññesu ca brāhmaṇasippesu nipphattiṃ gato, so ekadivasaṃ bhagavantaṃ disvā
pasannamānaso sumanapupphehi pūjaṃ akāsi. Karonto ca satthu samantato upari ca
pupphamuṭṭhiyo khipi. Buddhānubhāvena pupphāni pupphāsanākārena sattāhaṃ aṭṭhaṃsu.

--------------------------------------------------------------------------------------------- page276.

So taṃ acchariyaṃ disvā bhiyyoso mattāya pasannamānaso ahosi. Aparāparaṃ puññāni karonto kappasatasahassaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa udiccabrāhmaṇassa putto hutvā nibbatti, kassapotissa nāmaṃ ahosi. Tassa daharakāleyeva pitā kālamakāsi. Mātā taṃ paṭijaggati. So ekadivasaṃ jetavanaṃ gato bhagavato dhammadesanaṃ sutvā hetusampannatāya tasmiṃyeva āsane sotāpanno hutvā mātu santikaṃ gantvā anujānāpetvā pabbajito satthari vuṭṭhavasse pavāretvā janapadacārikaṃ pakkante sayampi satthārā saddhiṃ gantukāmo āpucchituṃ mātu santikaṃ agamāsi. Mātā vissajjentī ovādavasena:- [82] "yena yena subhikkhāni sivāni abhayāni ca tena puttaka gacchassu mā sokāpahato bhavā"ti gāthaṃ abhāsi. Tattha yena yenāti yattha yattha. Bhummatthe hi etaṃ karaṇavacanaṃ, yasmiṃ yasmiṃ disābhāgeti attho. Subhikkhānīti sulabhapiṇḍāni, raṭṭhānīti adhippāyo. Sivānīti khemāni arogāni. Abhayānīti corabhayādīhi nibbhayāni, rogadubbhikkhabhayāni pana "subhikkhāni, sivānī"ti padadvayeneva gahitāni. Tenāti tattha, tasmiṃ tasmiṃ disābhāgeti attho. Puttakāti anukampantī taṃ ālapati. Māti paṭisedhatthavācakanipāto. 1- Sokāpahatoti vuttaguṇarahitāni raṭṭhāni gantvā dubbhikkhabhayādijanikena sokena upahato mā bhava māhosīti attho. Taṃ sutvā thero "mama mātā mayhaṃ soka- rahitaṭṭhānagamanaṃ āsīsati, handa mayhaṃ 2- sabbaso accantameva sokarahitaṃ ṭhānaṃ pattuṃ yuttan"ti ussāhajāto vipassanaṃ paṭṭhapetvā na cirasseva 3- arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- @Footnote: 1 cha.Ma. māti paṭisedhatthe nipāto 2 cha.Ma. mayaṃ 3 Sī. na cirasseva araññe vasanto @4 khu.apa. 32/1/212 seyyakattherāpadāna

--------------------------------------------------------------------------------------------- page277.

"ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū abbhokāse 1- ṭhito santo addasaṃ lokanāyakaṃ. Sīhaṃ yathā vanacaraṃ 2- byaggharājaṃva nittasaṃ tidhāpabhinnamātaṅgaṃ kuñjaraṃva mahesinaṃ. Sereyakaṃ gahetvāna ākāse ukkhipiṃ ahaṃ buddhassa ānubhāvena parivārenti sabbaso. Adhiṭṭhahi mahāvīro sabbaññū lokanāyako samantā pupphacchadanā okiriṃsu narāsabhaṃ. Tato sā pupphakañcukā antovaṇṭā bahimukhā sattāhaṃ chadanaṃ katvā tato antaradhāyatha. Tañca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ buddhe cittaṃ pasādesiṃ sugate lokanāyake. Tena cittappasādena sukkamūlena codito kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ. Paṇṇarasasahassamhi kappānaṃ pañcavīsati vītamalāsanāmā ca 3- cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā "idameva mātu vacanaṃ arahattappattiyā 4- aṅkusaṃ jātan"ti tameva gāthaṃ paccudāhāsi. Kassapattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. ajjhokāse 2 Sī. ekacaraṃ 3 Sī. ciṇṇamālāsanāmā ca 4 Ma. arahattuppattiyā


             The Pali Atthakatha in Roman Book 32 page 275-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6141&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6141&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=219              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5456              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5667              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5667              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]