ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                     220. 3. Sīhattheragāthāvaṇṇanā
      sīhappamatto viharāti āyasmato sīhattherassa gāthā. Kā uppatti?
      so kira purimabuddhesu katādhikāro ito aṭṭhārasakappasatamatthake 1- atthadassissa
bhagavato kāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbattitvā pupphabhakkho
pupphanivasano hutvā viharanto ākāsena gacchantaṃ atthadassiṃ bhagavantaṃ disvā
pasannacitto pūjetukāmo añjaliṃ paggayha aṭṭhāsi. Bhagavā tassa ajjhāsayaṃ ñatvā
ākāsato oruyha aññatarasmiṃ rukkhamūle pallaṅkena nisīdi. Kinnaro candanasāraṃ
ghaṃsitvā candanagandhena pupphehi ca pūjaṃ katvā vanditvā padakkhiṇaṃ katvā pakkāmi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde mallarājakule 2-
nibbatti, tassa sīhoti nāmaṃ ahosi. So bhagavantaṃ disvā pasannamānaso vanditvā
ekamantaṃ nisīdi. Satthā tassa ajjhāsayaṃ oloketvā dhammaṃ kathesi. So dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharati. Tassa
cittaṃ nānārammaṇe vidhāvati, ekaggaṃ na hoti, sakatthaṃ nipphādetuṃ na sakkoti.
Satthā taṃ disvā ākāse ṭhatvā:-
     [83] "sīhappamatto vihara            rattindivamatandito
           bhāvehi kusalaṃ dhammaṃ           jaha sīghaṃ samussāyan"ti
gāthāya ovadi. So gāthāvasāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 3- :-
          "candabhāgānadītīre            ahosiṃ kinnaro tadā
           pupphabhakkho cahaṃ āsiṃ          pupphanivasano tathā. 4-
@Footnote: 1 Sī. aṭṭhārasādhikakappasatamatthake      2 Sī. mallaraṭṭhe mallarājakule
@3 khu.apa. 32/17/226 candanapūjakattherāpadāna     4 Sī. cahaṃ
           Atthadassī tu bhagavā           lokajeṭṭho narāsabho
           vipinaggena niyyāsi           haṃsarājāva ambare.
           Namo te purisājañña          cittaṃ te suvisodhitaṃ
           pasannamukhavaṇṇosi             vippasannamukhindriyo.
           Orohitvāna ākāsā        bhūripañño sumedhaso
           saṃghāṭiṃ pattharitvāna           pallaṅkena upāvisi.
           Vilīnaṃ candanādāya            agamāsiṃ jinantikaṃ
           pasannacitto sumano           buddhassa abhiropayiṃ.
           Abhivādetvāna sambuddhaṃ        lokajeṭṭhaṃ narāsabhaṃ
           pāmojjaṃ janayitvāna          pakkāmiṃ uttarāmukho.
           Aṭṭhārase kappasate          candanaṃ yaṃ apūjayiṃ
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Catuddase kappasate           ito āsiṃsu te tayo 1-
           rohaṇī nāma nāmena          cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Yā pana 2- bhagavatā ovādavasena vuttā "sīhappamatto"ti gāthā, tattha sīhāti
tassa therassa ālapanaṃ. Appamatto viharāti satiyā avippavāsena pamādavirahito
sabbiriyāpathesu satisampajaññayutto hutvā viharāhi. Idāni taṃ appamādavihāraṃ
saha phalena saṅkhepato dassetuṃ "rattindivan"tiādi vuttaṃ. Tassattho:- rattibhāgaṃ
divasabhāgañca "caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī"ti 3-
vuttanayena catusammappadhānavasena atandito akusīto āraddhaviriyo kusalaṃ
samathavipassanādhammañca lokuttaradhammañca bhāvehi uppādehi vaḍḍhehi ca, evaṃ bhāvetvā
@Footnote: 1 Sī. āsiṃsu terasa   2 Sī. yā panassa   3 saṃ.saḷā. 18/319/221 āsīvisavagga:
@rathopamasutt(syā), aṅ.tika. 20/16/109 apaṇṇakasutta, abhi.vi. 35/519/300 jhānavibhaṅga
Ca jaha sīghaṃ samussayanti tava samussayaṃ attabhāvaṃ paṭhamaṃ tāva tappaṭibaddha-
chandarāgappahānena sīghaṃ 1- na cirasseva pajaha, evaṃbhūto ca pacchā carimakacittanirodhena
anavasesato ca pajahissatīti. Arahattaṃ pana patvā thero aññaṃ byākaronto
tameva gāthaṃ paccudāhāsīti.
                     Sīhattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 278-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6191              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6191              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=220              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5461              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5670              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]