ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    222. 5. Sunāgattheragāthāvaṇṇanā
      cittanimittassa kovidoti āyasmato sunāgattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito ekattiṃse kappe sikhissa bhagavato kāle brāhmaṇakule nibbattitvā
vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā araññāyatane assame vasanto tīṇi
@Footnote: 1 Sī. abbhasā nāma nāmena

--------------------------------------------------------------------------------------------- page283.

Brāhmaṇasahassāni mante vācesi. Athekadivasaṃ tassa satthāraṃ disvā lakkhaṇāni upadhāretvā lakkhaṇamante parivattentassa "īdisehi lakkhaṇehi samannāgato anantajino anantañāṇo buddho bhavissatī"ti buddhañāṇaṃ ārabbha uḷāro pasādo uppajji. So tena cittappasādena devaloke nibbatto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde nālakagāme aññatarassa brāhmaṇassa putto hutvā nibbatti, sunāgotissa nāmaṃ ahosi. So dhammasenāpatissa gihisahāyo therassa santikaṃ gantvā dhammaṃ sutvā dassanabhūmiyaṃ patiṭṭhito pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "himavantassāvidūre vasabho nāma pabbato tasmiṃ pabbatapādamhi assamo āsi māpito. 2- Tīṇi sissasahassāni vācesiṃ brāhmaṇo tadā saṃharitvāna te sisse ekamantaṃ upāvisiṃ. Ekamantaṃ nisīditvā brāhmaṇo mantapāragū buddhavedaṃ gavesanto ñāṇe cittaṃ pasādayiṃ. Tattha cittaṃ pasādetvā nisīdiṃ paṇṇasanthare pallaṅkaṃ ābhujitvāna tattha kālaṅkato ahaṃ. Ekatiṃse ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi ñāṇasaññāyidaṃ phalaṃ. Sattavīsati kappamhi rājā siridharo ahu sattaratanasampanno cakkavattī mahabbalo. Kiselā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā bhikkhūnaṃ dhammadesanāpakāsena 3- aññaṃ byākaronto:- @Footnote: 1 khu.apa. 32/34/227 rahosaññikattherāpadāna 2 Sī. assamosi sumāpito @3 cha.Ma. dhammadesanāpadesena

--------------------------------------------------------------------------------------------- page284.

[85] "cittanimittassa kovido pavivekarasaṃ vijāniya jhāyaṃ nipako patissato adhigaccheyya sukhaṃ nirāmisan"ti gāthaṃ abhāsi. Tattha cittanimittassa kovidoti bhāvanācittassa nimittaggahaṇe kusalo, "imasmiṃ samaye cittaṃ paggahetabbaṃ, imasmiṃ sampahaṃsitabbaṃ, imasmiṃ ajjhupekkhitabban"ti evaṃ paggahaṇādiyogyassa cittanimittassa gahaṇe cheko. Pavivekarasaṃ vijāniyāti kāya- vivekasaṃvaḍḍhitassa 1- cittavivekassa rasaṃ sañjānitvā, vivekasukhaṃ anubhavitvāti attho. "pavivekarasaṃ pitvā"ti 2- hi vuttaṃ. Jhāyanti paṭhamaṃ ārammaṇūpanijjhānena pacchā lakkhaṇūpanijjhānena ca jhāyanto. Nipakoti kammaṭṭhānapariharaṇe kusalo. Patissatoti upaṭṭhitassati. Adhigaccheyya sukhaṃ nirāmisanti evaṃ samathanimittādikosallena labbhe cittavivekasukhe patiṭṭhāya sato sampajāno hutvā vipassanājhāneneva 3- jhāyanto kāmāmisavaṭṭāmisehi asammissatāya nirāmisaṃ nibbānasukhaṃ phalasukhañca adhigaccheyya samupagaccheyyāti attho. Sunāgattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 282-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6295&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6295&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=222              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5470              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5676              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5676              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]