ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    225. 8. Ajjunattheragāthāvaṇṇanā
      asakkhiṃ vata attānanti āyasmato ajjunattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto vipassissa bhagavato kāle sīhayoniyaṃ nibbatto ekadivasaṃ araññe
aññatarasmiṃ rukkhamūle nisinnaṃ satthāraṃ disvā "ayaṃ kho 1- imasmiṃ kāle
sabbaseṭṭho purisasīho"ti pasannamānaso supupphitasālasākhaṃ bhañjitvā satthāraṃ pūjesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
seṭṭhikule nibbatti, ajjunotissa nāmaṃ ahosi. So viññutaṃ patto nigaṇṭhehi
kataparicayo hutvā "evāhaṃ amataṃ adhigamissāmī"ti vivaṭṭajjhāsayatāya daharakāleyeva
nigaṇṭhesu pabbajitvā tattha sāraṃ alabhanto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho
sāsane pabbajitvā vipassanaṃ ārabhitvā na cirasseva arahā ahosi. Tena vuttaṃ
apadāne 2- :-
          "migarājā tadā āsiṃ        abhijāto sukesarī
           giriduggaṃ gavesanto         addasaṃ lokanāyakaṃ.
           Ayaṃ nu kho mahāvīro        nibbāpeti mahājanaṃ
           yannūnāhaṃ upāseyyaṃ        devadevaṃ narāsabhaṃ.
           Sākhaṃ sālassa bhañjitvā 3-   sakosaṃ pupphamāhariṃ
           upagantvāna sambuddhaṃ        adāsiṃ pupphamuttamaṃ.
           Ekanavutito kappe         yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi         pupphapūjāyidaṃ 4- phalaṃ.
@Footnote: 1 Sī. no                 2 khu.apa. 32/60/230 sāladāyakattherāpadāna
@3 Ma. sammā tassa bhajitvāna    4 cha.Ma. pupphadānassidaṃ
           Ito ca navame kappe       virocanasanāmakā
           tayo āsiṃsu rājāno       cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā anuttarasukhādhigamasambhūtena pītivegena udānaṃ
udānento:-
     [88] "asakkhiṃ vata attānaṃ         uddhātuṃ udakā thalaṃ
           vuyhamāno mahogheva        saccāni paṭivijjhahan"ti
gāthaṃ abhāsi.
      Tattha asakkhinti sakkosiṃ. Vatāti vimhaye nipāto. Ativimhayanīyaṃ hetaṃ,
yadidaṃ saccapaṭivedho. Tenāha:-
         "taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ
      vā, yaṃ sattadhā 1- bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyā"tiādi. 2-
      Attānanti niyakajjhattaṃ sandhāya vadati. Yo hi paro na hoti so attāti.
Uddhātunti uddharituṃ, "uddhaṭan"tipi pāṭho. Udakāti saṃsāramahoghasaṅkhātā udakā.
Thalanti nibbānathalaṃ. Vuyhamāno mahoghevāti mahaṇṇave vuyhamāno viya. Idaṃ vuttaṃ
hoti:- yathā nāma gambhīravitthate appatiṭṭhe mahati udakoghe vegasā vuyhamāno
puriso kenaci atthakāmena upanītaṃ phiyārittasampannaṃ daḷhanāvaṃ labhitvā sukheneva
tato attānaṃ uddharituṃ sakkuṇeyya pāraṃ pāpuṇeyya, evamevāhaṃ saṃsāramahoghe
kilesābhisaṅkhāravegena vuyhamāno satthārā upanītaṃ samathavipassanupetaṃ ariyamagganāvaṃ
labhitvā tato attānaṃ uddharituṃ nibbānathalaṃ pattuṃ aho asakkhinti. Yathā pana
@Footnote: 1 Ma. satadhā    2 saṃ.mahā. 19/1115/394 vālasutta [thokaṃ visadisaṃ]
Asakkhi, taṃ dassetuṃ "saccāni paṭivijjhahan"ti āha. Yasmā ahaṃ dukkhādīni cattāri
ariyasaccāni pariññāpahānasacchikiriyābhāvanāpaṭivedhena paṭivijjhiṃ ariyamaggañāṇena
aññāsiṃ, tasmā asakkhiṃ vata attānaṃ uddhātuṃ udakā thalanti yojanā.
                    Ajjunattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 32 page 289-291. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6437              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6437              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=225              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5485              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5688              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5688              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]