ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page289.

225. 8. Ajjunattheragāthāvaṇṇanā asakkhiṃ vata attānanti āyasmato ajjunattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle sīhayoniyaṃ nibbatto ekadivasaṃ araññe aññatarasmiṃ rukkhamūle nisinnaṃ satthāraṃ disvā "ayaṃ kho 1- imasmiṃ kāle sabbaseṭṭho purisasīho"ti pasannamānaso supupphitasālasākhaṃ bhañjitvā satthāraṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbatti, ajjunotissa nāmaṃ ahosi. So viññutaṃ patto nigaṇṭhehi kataparicayo hutvā "evāhaṃ amataṃ adhigamissāmī"ti vivaṭṭajjhāsayatāya daharakāleyeva nigaṇṭhesu pabbajitvā tattha sāraṃ alabhanto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho sāsane pabbajitvā vipassanaṃ ārabhitvā na cirasseva arahā ahosi. Tena vuttaṃ apadāne 2- :- "migarājā tadā āsiṃ abhijāto sukesarī giriduggaṃ gavesanto addasaṃ lokanāyakaṃ. Ayaṃ nu kho mahāvīro nibbāpeti mahājanaṃ yannūnāhaṃ upāseyyaṃ devadevaṃ narāsabhaṃ. Sākhaṃ sālassa bhañjitvā 3- sakosaṃ pupphamāhariṃ upagantvāna sambuddhaṃ adāsiṃ pupphamuttamaṃ. Ekanavutito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi pupphapūjāyidaṃ 4- phalaṃ. @Footnote: 1 Sī. no 2 khu.apa. 32/60/230 sāladāyakattherāpadāna @3 Ma. sammā tassa bhajitvāna 4 cha.Ma. pupphadānassidaṃ

--------------------------------------------------------------------------------------------- page290.

Ito ca navame kappe virocanasanāmakā tayo āsiṃsu rājāno cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā anuttarasukhādhigamasambhūtena pītivegena udānaṃ udānento:- [88] "asakkhiṃ vata attānaṃ uddhātuṃ udakā thalaṃ vuyhamāno mahogheva saccāni paṭivijjhahan"ti gāthaṃ abhāsi. Tattha asakkhinti sakkosiṃ. Vatāti vimhaye nipāto. Ativimhayanīyaṃ hetaṃ, yadidaṃ saccapaṭivedho. Tenāha:- "taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā, yaṃ sattadhā 1- bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyā"tiādi. 2- Attānanti niyakajjhattaṃ sandhāya vadati. Yo hi paro na hoti so attāti. Uddhātunti uddharituṃ, "uddhaṭan"tipi pāṭho. Udakāti saṃsāramahoghasaṅkhātā udakā. Thalanti nibbānathalaṃ. Vuyhamāno mahoghevāti mahaṇṇave vuyhamāno viya. Idaṃ vuttaṃ hoti:- yathā nāma gambhīravitthate appatiṭṭhe mahati udakoghe vegasā vuyhamāno puriso kenaci atthakāmena upanītaṃ phiyārittasampannaṃ daḷhanāvaṃ labhitvā sukheneva tato attānaṃ uddharituṃ sakkuṇeyya pāraṃ pāpuṇeyya, evamevāhaṃ saṃsāramahoghe kilesābhisaṅkhāravegena vuyhamāno satthārā upanītaṃ samathavipassanupetaṃ ariyamagganāvaṃ labhitvā tato attānaṃ uddharituṃ nibbānathalaṃ pattuṃ aho asakkhinti. Yathā pana @Footnote: 1 Ma. satadhā 2 saṃ.mahā. 19/1115/394 vālasutta [thokaṃ visadisaṃ]

--------------------------------------------------------------------------------------------- page291.

Asakkhi, taṃ dassetuṃ "saccāni paṭivijjhahan"ti āha. Yasmā ahaṃ dukkhādīni cattāri ariyasaccāni pariññāpahānasacchikiriyābhāvanāpaṭivedhena paṭivijjhiṃ ariyamaggañāṇena aññāsiṃ, tasmā asakkhiṃ vata attānaṃ uddhātuṃ udakā thalanti yojanā. Ajjunattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 32 page 289-291. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6437&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6437&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=225              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5485              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5688              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5688              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]