ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                226. 9. (paṭhama) devasabhattheragāthāvaṇṇanā
      uttiṇṇā paṅkapalipāti āyasmato devasabhattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto sikhissa bhagavato kāle pārāpatayoniyaṃ 1- nibbatto ekadivasaṃ satthāraṃ
disvā pasannamānaso piyālaphalaṃ upanesi. Satthā tassa pasādasaṃvaḍḍhanatthaṃ taṃ
paribhuñji. So tena ativiya pasannacitto hutvā kālena kālaṃ upasaṅkamitvā vanditvā
cittaṃ pasādeti. So tena puññakammena devaloke nibbatto aparāparaṃ puññāni
katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa maṇḍalikarañño
putto hutvā nibbatto taruṇakāleyeva rajje patiṭṭhito rajjasukhamanubhavanto vuddho 2-
satthāraṃ upasaṅkami, tassa satthā dhammaṃ deseti. 3- So dhammaṃ sutvā paṭiladdhasaddho
saṃvegajāto rajjaṃ pahāya pabbajitvā vipassanāya kammaṃ karonto na cirasseva
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :-
          "pārāvato 5- tadā āsiṃ      paraṃ anuparodhako
           pabbhāre seyyaṃ kappemi       avidūre sikhisatthuno.
@Footnote: 1 cha.Ma. pārāvata....    2 Sī. ayaṃ pāṭho na dissati    3 cha.Ma. desesi
@4 khu.apa. 32/66/231 phaladāyakattherāpadāna   5 pāli. parodhako
           Sāyaṃ pātañca passāmi         buddhaṃ lokagganāyakaṃ
           deyyadhammo ca me natthi       dipadindassa 1- tādino.
           Piyālaphalamādāya             agamaṃ buddhasantikaṃ
           paṭiggahesi bhagavā            lokajeṭṭho narāsabho.
           Tato paraṃ upādāya           paricāriṃ vināyakaṃ
           tena cittappasādena          tattha kālaṅkato ahaṃ.
           Ekattiṃse ito kappe        yaṃ phalaṃ adadiṃ ahaṃ
           duggatiṃ nābhijānāmi           phaladānassidaṃ phalaṃ.
           Ito paṇṇarase kappe         tayo āsuṃ piyālino
           sattaratanasampannā            cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti
      arahattaṃ pana patvā pahīnakilesapaccavekkhaṇavasena uppannasomanasso udānaṃ
udānento:-
     [89] "uttiṇṇā paṅkapalipā          pātālā parivajjitā
           mutto oghā ca ganthā ca      sabbe mānā visaṃhatā"ti
gāthaṃ abhāsi.
      Tattha uttiṇṇāti uttaritā atikkantā. Paṅkapalipāti paṅkā ca palipā
ca. Paṅko vuccati pakatikaddamo. "palipo"ti gambhīraputhulo mahākaddamo. Idha pana
paṅko viyāti paṅko, kāmarāgo asucibhāvāpādanena cittassa makkhanato. Palipo
viyāti palipo, puttadārādivisayo bahalo chandarāgo vuttanayena sammakkhanato
duruttaraṇato ca. Te mayā anāgāmimaggena sabbaso atikkantāti āha "uttiṇṇā
@Footnote: 1 cha.Ma. dvipadindassa
Paṅkapalipā"ti. Pātālāti pātāyālanti pātālā, mahāsamudde ninnatarapadesā.
Keci pana nāgabhavanaṃ "pātālan"ti vadanti. Idha pana agāhaduravaggāhaduruttaraṇaṭṭhena 1-
pātālā viyāti pātālā, diṭṭhiyo. Te ca mayā paṭhamamaggādhigameneva sabbathā
vijjitā samucchinnāti āha "pātālā parivajjitā"ti. Mutto oghā ca ganthā
cāti kāmoghādioghato abhijjhākāyaganthādiganthato ca tena tena maggena mutto
parimutto, puna anabhikiraṇaaganthanavasena atikkantoti attho. Sabbe mānā visaṃhatāti
navavidhāpi mānā aggamaggādhigamena visesato saṅghātaṃ vināsaṃ āpāditā
samucchinnā. "mānavidhā hatā"ti keci paṭhanti, mānakoṭṭhāsāti attho. "mānavisā"ti
apare, tesaṃ pana mānavisassa dukkhassa phalato mānavisāti attho daṭṭhabbo.
                 (paṭhama) devasabhattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 291-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6485              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6485              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5490              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5691              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5691              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]