ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  227. 10. Sāmidattattheragāthāvaṇṇanā
      pañcakkhandhā pariññātāti āyasmato sāmidattattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro atthadassissa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpe pupphehi
chattātichattaṃ katvā pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
aññatarassa brāhmaṇassa putto hutvā nibbatti, sāmidattotissa nāmaṃ ahosi. So
anukkamena viññutaṃ patto buddhānubhāvaṃ sutvā upāsakehi saddhiṃ vihāraṃ gato
satthāraṃ dhammaṃ
@Footnote: 1 Sī. agādhaduruttaraṇaṭṭhena

--------------------------------------------------------------------------------------------- page294.

Desentaṃ disvā pasannamānaso ekamantaṃ nisīdi. Satthā tassa ajjhāsayaṃ oloketvā tathā dhammaṃ desesi, yathā saddhaṃ paṭilabhi saṃsāre ca saṃvegaṃ. So paṭiladdhasaddho saṃvegajāto pabbajitvā ñāṇassa aparipakkattā katipayakālaṃ alasabahulī vihāsi. Puna satthārā dhammadesanāya samuttejito vipassanāya kammaṭṭhānaṃ gahetvā tattha yuttappayutto viharanto na cirasseva 1- arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "parinibbute bhagavati atthadassīnaruttame chattātichattaṃ kāretvā thūpamhi abhiropayiṃ. Kālena kālamāgantvā namassiṃ lokanāyakaṃ pupphacchadanaṃ katvāna chattamhi abhiropayiṃ. Sattarase kappasate devarajjamakārayiṃ manussattaṃ na gacchāmi thūpapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti. So aparabhāge bhikkhūhi "kiṃ tayā āvuso uttarimanussadhammo adhigato"ti puṭṭho sāsanassa niyyānikabhāvaṃ attano ca dhammānudhammappaṭipattiṃ tesaṃ pavedento aññābyākaraṇavasena:- [90] "pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā vikkhīṇo jātisaṃsāro natthi dāni punabbhavo"ti gāthaṃ abhāsi. @Footnote: 1 cha.Ma. na cireneva 2 khu.apa. 32/1/233 adhichattiyattherāpadāna

--------------------------------------------------------------------------------------------- page295.

Tattha pañcakkhandhā pariññātāti mayā ime pañcupādānakkhandhā "idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na tato bhiyyo"ti tīhi pariññāhi paricchinditvā ñātā viditā paṭividdhā. 1- Tiṭṭhanti chinnamūlakāti tathā pariññātattāyeva mūlabhūtassa samudayassa sabbaso pahīnattā te idāni yāva carimakacittanirodhā tiṭṭhanti chinnamūlakā, carimakacittanirodhena pana appaṭisandhikāva nirujjhanti. Tenāha "vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo"ti. Tassattho heṭṭhā vuttoyeva. Sāmidattattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇāya navamavaggavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Ma. paṭiladdhā


             The Pali Atthakatha in Roman Book 32 page 293-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6534&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6534&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5495              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5694              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5694              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]