ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                           10. Dasamavagga
                   228. 1. Paripuṇṇakattheragāthāvaṇṇanā
      na tathā mataṃ satarasanti āyasmato paripuṇṇakattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro dhammadassissa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto satthari parinibbute satthu cetiye pupphādīhi uḷāraṃ
pūjaṃ akāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni
katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule
nibbattitvā viññutaṃ patto paripuṇṇavibhavatāya paripuṇṇakoti paññāyittha. So
vibhavasampannatāya sabbakālaṃ satarasaṃ nāma āhāraṃ paribhuñjanto satthu missakāhāra-
paribhogaṃ sutvā "tāva sukhumālopi bhagavā nibbānasukhaṃ apekkhitvā yathā tathā
yāpeti, kasmā mayaṃ āhāragiddhā hutvā āhārasuddhikā bhavissāma, nibbānasukhameva
pana amhehi pariyesitabban"ti saṃsāre jātasaṃvego gharāvāsaṃ pahāya satthu santike
pabbajitvā bhagavatā kāyagatāsatikammaṭṭhāne niyojito tattha patiṭṭhāya paṭiladdhajhānaṃ
pādakaṃ katvā vipassanāya kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 1- :-
          "nibbute lokanāthamhi         dhammadassīnarāsabhe
           āropesiṃ dhajatthambhaṃ         buddhaseṭṭhassa cetiye.
           Nisseṇiṃ māpayitvāna         thūpaseṭṭhaṃ samāruhiṃ
           jātipupphaṃ gahetvāna         thūpamhi abhiropayiṃ.
@Footnote: 1 khu.apa. 32/5/233 thambhāropakattherāpadāna
           Aho buddho aho dhammo      aho no satthu sampadā
           duggatiṃ nābhijānāmi          thūpapūjāyidaṃ phalaṃ.
           Catunnavutito kappe          thūpasīkhasanāmakā
           soḷasāsiṃsu rājāno         cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā dhammagāravabahumānena 1- pītivegavissaṭṭhaṃ udānaṃ
udānento:-
    [91] 2- "na tathā mataṃ satarasaṃ        sudhannaṃ yaṃ mayajja paribhuttaṃ
             aparimitadassinā gotamena    buddhena sudesito dhammo"ti
gāthaṃ abhāsi. 2-
      Tattha na tathā mataṃ satarasaṃ, sudhannaṃ yaṃ mayajja paribhuttanti tathāti tena
pakārena. Matanti 3- abhimataṃ. Satarasanti satarasabhojanaṃ, 4- "satarasabhojanaṃ nāma sata-
pākasappiādīhi abhisaṅkhataṃ bhojanan"ti vadanti. Athavā anekattho satasaddo "sataso
sahassaso"tiādīsu viya. Tasmā yaṃ bhojanaṃ anekasūpaṃ anekabyañjanaṃ, taṃ anekarasatāya
"satarasan"ti vuccati, nānārasabhojananti attho. Sudhāeva annaṃ sudhābhojanaṃ devānaṃ
āhāro. Yaṃ mayajja paribhuttanti yaṃ mayā ajja anubhuttaṃ. "yaṃ mayā paribhuttan"ti
ca idaṃ "satarasaṃ sudhannan"ti etthāpi yojetabbaṃ. Idaṃ vuttaṃ hoti:- yaṃ mayā
ajja etarahi nirodhasamāpattisamāpajjanavasena phalasamāpattisamāpajjanavasena ca accantameva
santaṃ paṇītaṃ nibbānasukhaṃ paribhuñjiyamānaṃ, taṃ yathā mataṃ abhimataṃ sambhāvitaṃ,
tathā rājakāle mayā paribhuttaṃ satarasabhojanaṃ devattabhāve paribhuttaṃ sudhannaṃ ca 5-
na mataṃ nābhimataṃ. Kasmā? idaṃ hi ariyehi sevitaṃ 6- nirāmisaṃ kilesānaṃ avatthubhūtaṃ,
@Footnote: 1 cha.Ma. dhamme gāravabahumānena   2-2 cha.Ma. "na tathā mataṃ satarasan"ti gāthaṃ abhāsi
@3 Sī. amatanti  4 Sī. ayaṃ pāṭho na dissati   5 Ma. sudhannaṃva  6 cha.Ma. ariyanisevitaṃ
Taṃ pana puthujjanasevitaṃ sāmisaṃ kilesānaṃ vatthubhūtaṃ, taṃ imassa saṅkhampi kalampi
kalabhāgampi na upetīti. Idāni "yaṃ mayajja paribhuttan"ti vuttadhammaṃ desento
aparimitadassinā gotamena, buddhena sudesito dhammo"ti āha. Tassattho:- aparimitaṃ
aparicchinnaṃ uppādavayābhāvato santaṃ asaṅkhatadhātuṃ sayambhūñāṇena passī, aparimitassa
anantāparimeyyassa ñeyyassa dassāvīti tena aparimitadassinā gotamagottena sammā-
sambuddhena "khayaṃ virāgaṃ amataṃ paṇītan"ti ca 1- "madanimmadano pipāsavinayo" 2-
"sabbasaṅkhārasamatho"ti 3- ca ādinā suṭṭhu desito dhammo, nibbānaṃ mayā ajja
paribhuttanti yojanā.
                   Paripuṇṇakattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 32 page 296-298. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6578              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6578              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=228              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5508              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5703              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5703              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]