ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    229. 2. Vijayattheragāthāvaṇṇanā
      yassāsavā parikkhīṇāti āyasmato vijayattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro piyadassissa bhagavato kāle vibhavasampanne
kule nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpassa ratanakhacitaṃ
vedikaṃ kāretvā tattha uḷāraṃ vedikāmahaṃ kāresi. So tena puññakammena anekasate
attabhāve maṇiobhāsena vicari. Evaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde
sāvatthiyaṃ brāhmaṇakule nibbatti, vijayotissa nāmaṃ ahosi. So vayappatto
brāhmaṇavijjāsu nipphattiṃ gato tāpasapabbajjaṃ pabbajitvā araññāyatane jhānalābhī
hutvā viharanto buddhuppādaṃ sutvā uppannappasādo satthu santikaṃ
upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi.
@Footnote: 1 khu.khuddaka. 25/4/5 ratanasutta, khu.sutta. 25/227/377 ratanasutta
@2 aṅ.catukka. 21/34/39 aggappasādasutta, khu.iti. 25/90/308 aggappasādasutta
@3 aṅ.pañcaka. 22/140/183 rājavagga: sotasutta (syā), aṅ. dasaka. 24/6/7 samādhisutta
So dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne  1- :-
          "nibbute lokanāthamhi         piyadassīnaruttame
           pasannacitto sumano          muttāvedimakāsahaṃ.
           Maṇīhi parivāretvā          akāsiṃ vedimuttamaṃ
           vedikāya mahaṃ katvā         tattha kālaṅkato ahaṃ.
           Yaṃ yaṃ yonupapajjāmi          devattaṃ atha mānusaṃ
           maṇī dhārenti ākāse       puññakammassidaṃ phalaṃ.
           Soḷasito kappasate          maṇippabhāsanāmakā
           chattiṃsāsiṃsu rājāno         cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto:-
     [92] 2- "yassāsavā parikkhīṇā      āhāre ca anissito
              suññato animitto ca      vimokkho yassa gocaro.
              Ākāseva sakuntānaṃ      padaṃ tassa duranvayan"ti
gāthaṃ abhāsi. 2-
      Tattha yassāsavā parikkhīṇāti yassa uttamapuggalassa kāmāsavādayo cattāro
āsavā sabbaso khīṇā ariyamaggena khepitā. Āhāre ca anissitoti yo ca
āhāre taṇhādiṭṭhinissayehi anissito agadhito 3- anajjhāpanno, nidassanamattaṃ,
āhārasīsenettha cattāropi paccayā gahitāti daṭṭhabbaṃ. Paccayapariyāyo vā idha
āhārasaddo veditabbo. Suññato animitto cāti ettha appaṇihitavimokkhopi
@Footnote: 1 khu.apa. 32/10/234 vedikārakattherāpadāna  2-2 cha.Ma. "yassāsavā parikkhīṇā"ti
@  gāthaṃ abhāsi  3 Sī. agathito
Gahitoyeva, tīṇipi cetāni nibbānasseva nāmāni. Nibbānañhi rāgādīnaṃ abhāvena
suññaṃ, tehi suññā vimutti cāti 1- suññatavimokkho, tathā rāgādinimittābhāvena
saṅkhāranimittābhāvena ca animittaṃ, tehi animittā vimutti cāti 1-
animittavimokkho, rāgādipaṇidhīnaṃ abhāvena appaṇihitaṃ, tehi appaṇihitā vimutti
cāti 1- appaṇihitavimokkhoti vuccati. Phalasamāpattivasena taṃ ārammaṇaṃ katvā
viharantassa ayampi tividho vimokkho yassa gocaro. Ākāseva sakuntānaṃ, padaṃ tassa
duranvayanti 2- yathā ākāse gacchantānaṃ sakuṇānaṃ "imasmiṃ ṭhāne pādehi akkamitvā
gatā, idaṃ ṭhānaṃ udarena 3- paharitvā gatā, idaṃ sīsena, idaṃ pakkhehī"ti na sakkā
ñātuṃ, 4- evameva evarūpassa bhikkhuno "nirayapadādīsu iminā nāma padena gato"ti ñāpetuṃ
ca na sakkāti.
                     Vijayattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 298-300. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6632              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6632              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=229              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5708              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5708              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]