ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    230. 3. Erakattheragāthāvaṇṇanā
      dukkhā kāmā erakāti āyasmato erakattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso satthu kiñci dātabbayuttakaṃ alabhanto "handāhaṃ kāyasāraṃ
puññaṃ karissāmī"ti satthu gamanamaggaṃ sodhetvā samaṃ akāsi. Satthā tena tathāgataṃ
maggaṃ paṭipajji. So tattha bhagavantaṃ disvā pasannamānaso vanditvā añjaliṃ paggayha
pasannacitto yāva dassanūpacārasamatikkamā buddhārammaṇaṃ pītiṃ avijahanto aṭṭhāsi.
So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva
@Footnote: 1 cha.Ma. tehi vimuttañcāti  2 cha.Ma. durannayanti  3 cha.Ma. urena  4 Sī. paññāpetuṃ
Saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ sambhāvanīyassa kuṭumbikassa putto
hutvā nibbatti, erakotissa nāmaṃ ahosi abhirūpo dassanīyo pāsādiko
itikattabbatāsu 1- paramena veyyattiyena samannāgato. Tassa mātāpitaro kulena
rūpena 2- ācārena vayena kosallena ca anucchavikaṃ dārikaṃ ānetvā vivāhakammaṃ akaṃsu.
So tāya saddhiṃ saṃvāsena gehe vasanto pacchimabhavikattā kenacideva saṃvegavatthunā saṃsāre
saṃviggamānaso satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji, tassa
satthā kammaṭṭhānaṃ adāsi. So kammaṭṭhānaṃ gahetvā katipayadivasātikkamena
ukkaṇṭhābhibhūto vihāsi. Atha satthā tassa cittappavattiṃ ñatvā ovādavasena "dukkhā
kāmā erakā"ti gāthaṃ abhāsi. So taṃ sutvā "ayuttaṃ mayā kataṃ, 3- yohaṃ evarūpassa
satthu santike kammaṭṭhānaṃ gahetvā taṃ vissajjento 4- micchāvitakkabahulo
vihāsin"ti saṃvegajāto vipassanāya yuttappayutto na cirasseva arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 5- :-
          "uttaritvāna nadikaṃ          vanaṃ gacchati cakkhumā
           tamaddasāsiṃ sambuddhaṃ         siddhatthaṃ varalakkhaṇaṃ.
           Kudālapiṭakamādāya          samaṃ katvāna taṃ pathaṃ
           satthāraṃ abhivādetvā       sakaṃ cittaṃ pasādayiṃ.
           Catunnavutito kappe         yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi         maggadānassidaṃ phalaṃ.
           Sattapaññāsakappamhi         eko āsiṃ janādhipo
           nāmena suppabuddhoti        nāyako so narissaro.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahā pana hutvā aññaṃ byākaronto:-
@Footnote: 1 Sī. kattabbākattabbesu    2 Ma. kulānurūpena   3 Ma. kataṃ moghā
@4 Sī. vissajjitvā         5 khu.apa. 32/32/237 maggadāyakattherāpadāna
          [93] "dukkhā kāmā eraka
                na sukhā kāmā eraka
                yo kāme kāmayati
                dukkhaṃ so kāmayati eraka
                yo kāme na kāmayati 1-
                dukkhaṃ so na kāmayati erakā"ti
tameva bhagavatā vuttagāthaṃ paccudāhāsi.
      Tattha dukkhā kāmāti ime vatthukāmakilesakāmā dukkhavatthutāya vipariṇāma-
dukkhasaṃsāradukkhasabhāvato ca dukkhā dukkhamādukkhanibbattikā 2-. Vuttaṃ hetaṃ:-
"appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo"tiādi. 3-
Erakāti paṭhamaṃ tāva bhagavā taṃ ālapati, pacchā pana thero attānaṃ nāmena kathesi.
Na sukhā kāmāti kāmā nāmete jānantassa sukhā na honti, ajānantassa
pana sukhato upaṭṭhahanti. Yathāha "yo sukhaṃ dukkhato adda, 4- dukkhamaddakkhi sallato"ti-
ādi. 5- Yo kāme kāmayati, dukakhaṃ so kāmayatīti yo satto kilesakāmena 6- vatthu-
kāme kāmayati, tassa taṃ kāmanaṃ sampati sapariḷāhatāya, āyatiṃ apāyadukkhahetutāya
ca vaṭṭadukkhahetutāya ca dukkhaṃ. Vatthukāmā pana dukkhassa vatthubhūtā. Iti so
dukkhasabhāvaṃ dukkhanimittaṃ dukkhavatthuñca kāmayatīti vutto. Itaraṃ paṭipakkhavasena
tamevatthaṃ 7- ñāpetuṃ vuttaṃ, tasmā tassattho vuttavipariyāyena veditabbo.
                    Erakattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. kāmayati eraka   2 Sī. dukkhā dukkhā kāmā  3 vinaYu.mahāvi. 2/417/306
@pācittiyakaṇḍa: ariṭṭhasikkhāpada, Ma.mū. 12/234/196 alagaddūpamasutta  4 Sī. dakkhi
@5 saṃ.saḷā. 18/368/257 paṭhamakasagāthavagga: daṭṭhabbasutta (syā),
@khu.iti. 25/53/275 dutiyavedanāsutta, khu.thera. 26/986/395 sārīputtattheragāthā
@6 Sī. kilesakāme     7 Sī. itarapaṭipakkhavasena ceva vatthuṃ



             The Pali Atthakatha in Roman Book 32 page 300-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6680              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6680              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5712              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5712              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]