ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page315.

236. 9. Uttiyattheragāthāvaṇṇanā saddaṃ sutvā sati muṭṭhāti āyasmato uttiyattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto gonakādiatthataṃ sauttaracchadaṃ buddhārahaṃ pallaṅkaṃ gandhakuṭiyaṃ paññāpetvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti, tassa uttiyoti nāmaṃ ahosi. So vayappatto satthu ñātisamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto ekadivasaṃ gāmaṃ 1- piṇḍāya paviṭṭho antarāmagge mātugāmassa 2- gītasaddaṃ sutvā ayonisomanasikāravasena tattha chandarāge uppanne paṭisaṅkhānabalena taṃ vikkhambhetvā vihāraṃ pavisitvā sañjātasaṃvego divāṭṭhāne nisīditvā tāvadeva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "sumedhassa bhagavato lokajeṭṭhassa tādino pallaṅko hi mayā dinno sauttarasapacchado. 4- Sattaratanasampanno pallaṅko āsi so 5- tadā mama saṅkappamaññāya nibbattati sadā mama. Tiṃsakappasahassamhi pallaṅkamadadiṃ tadā duggatiṃ nābhijānāmi pallaṅkassa idaṃ phalaṃ. @Footnote: 1 Sī. nagaraṃ 2 Sī. aññatarāya itthiyā 3 khu.apa. 32/48/239 pallaṅkadāyakattherāpadāna @4 Sī. sauttaracchadatthato 5 Sī. yo

--------------------------------------------------------------------------------------------- page316.

Vīsakappasahassamhi suvaṇṇābhā tayo janā sattaratanasampannā cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano kilesuppattinidassanena "kilese ajigucchantassa natthi vaṭṭadukkhato sīsukkhipanaṃ, ahaṃ pana te jigucchimevā"ti dassento:- [99] "saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati tassa vaḍḍhanti āsavā saṃsāra 1- upagāmino"ti gāthaṃ abhāsi. Tattha saddanti rajjanīyaṃ saddārammaṇaṃ. Saṃsāraupagāminoti "khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānā 2- saṃsāroti pavuccatī"ti evaṃ vuttasaṃsāravaṭṭakāraṇaṃ hutvā upagamentīti saṃsāraupagāmino, 3- "saṃsārūpa- gāmino"ti vā pāṭho. Sesaṃ anantaragāthāya vuttanayameva. Uttiyattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 315-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7014&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7014&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5545              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5734              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5734              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]