ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                         11. Ekādasamavagga
                238. 1. Belaṭṭhakānittheragāthāvaṇṇanā 1-
      hitvā gihittaṃ anavositattotiādikā āyasmato belaṭṭhakānittherassa
gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro ito ekatiṃse kappe vessabhussa bhagavato
kāle brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ gantvā
gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā isīhi parivuto vicaranto ekadivasaṃ vessabhuṃ
bhagavantaṃ disvā pītisomanassajāto satthu ñāṇasampattiṃ nissāya pasannamānaso
ñāṇaṃ uddissa pupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā belaṭṭhakānīti
laddhanāmo viññutaṃ patvā 2- satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā
kammaṭṭhānaṃ gahetvā kosalaraṭṭhe araññe viharanto alaso kāyadaḷhibahulo pharusavāco
ahosi, samaṇadhamme cittaṃ na uppādesi. Atha naṃ bhagavā ñāṇaparipākaṃ oloketvā:-
           [101] "hitvā gihittaṃ anavositatto
                  mukhanaṅgalī odariko kusīto
                  mahāvarāhova nivāpapuṭṭho
                  punappunaṃ gabbhamupeti mando"ti
imāya obhāsagāthāya saṃvejesi. So satthāraṃ purato nisinnaṃ viya disvā tañca
gāthaṃ 3- sutvā saṃvegajāto ñāṇassa paripākaṃ gatattā vipassanaṃ paṭṭhapetvā na
cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne  4- :-
@Footnote: 1 cha.Ma. belaṭṭhānikatthera... evamuparipi   2 cha.Ma. patto    3 Ma. kathaṃ
@4 khu.apa. 32/41/228 campakapupphiyattherāpadāna
          "kaṇikāraṃva jotantaṃ 1-       nisinnaṃ pabbatantare
           obhāsentaṃ disā sabbā     osadhiṃ viya tārakaṃ. 2-
           Tayo māṇavakā āsuṃ        sake sippe susikkhitā
           khāribhāraṃ gahetvāna        anventi mama pacchato.
           Puṭake satta pupphāni        nikkhittāni tapassinā
           gahetvā tāni ñāṇamhi      vessabhussābhiropayiṃ.
           Ekatiṃse ito kappe       yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi         ñāṇapūjāyidaṃ phalaṃ.
           Ekūnatiṃsakappamhi           vipulābhasanāmako
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā satthu ovādaṃ paṭipūjento byatirekamukhena ca 3- aññaṃ
byākaronto tameva gāthaṃ paccudāhāsi.
      Tattha hitvā gihittanti gahaṭṭhabhāvaṃ pariccajitvā, pabbajitvāti attho.
Anavositattoti anurūpaṃ avositatto, yadatthaṃ sāsane pabbajantassa anurūpa-
pariññādīnaṃ atīritattā 4- apariyositabhāvo akatakaraṇīyoti attho. Athavā anavositattoti
anuavositasabhāvo, visuddhīnaṃ maggānañca anupaṭipāṭiyā vasitabbavāsassa akatāvī,
dasasu ariyavāsesu avusitavāti attho. Mukhasaṅkhātaṃ naṅgalaṃ imassa atthīti mukhanaṅgalī.
Naṅgalena viya paṭhaviṃ paresu 5- pharusavācappayogena attānaṃ khanantoti attho. Odarikoti
udare pasuto udaraposanatapparo. 6- Kusītoti alaso, bhāvanaṃ ananuyuñjanto. Evaṃ-
bhūtassa nipphattiṃ dassento āha "mahāvarāhova nivāpapuṭṭho, punappunaṃ
@Footnote: 1 Sī. jotentaṃ   2 Ma. tārakā   3 Ma. ca-saddo na dissati   4 Sī. ataritattā
@5 Ma. pathavippadesesu. pathavīpadesu   6 Ma. udaraposanakapparo
Gabbhamupeti mando"ti. Tassattho heṭṭhā vuttoyeva. Ettha ca yathā pabbajitvā
anavositādisabhāvatāya punappunaṃ gabbhamupeti mando, na evaṃ mādiso paṇḍito.
Tabbiparītasabhāvatāya pana sammāpaṭipattiyā matthakaṃ pāpitattā parinibbāyatīti
byatirekamukhena aññaṃ byākāsīti daṭṭhabbanti.
                  Belaṭṭhakānittheragāthāvaṇṇanā niṭṭhitā.
                            ---------



             The Pali Atthakatha in Roman Book 32 page 319-321. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7094              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7094              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=238              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5563              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5747              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5747              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]