ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page328.

242. 5. Malitavambhattheragāthāvaṇṇanā ukkaṇṭhitoti āyasmato malitavambhattherassa gāthā. Kā uppatti? ayaṃ kira padumuttarassa bhagavato kāle himavantato avidūre aññatarasmiṃ jātassare sakuṇo hutvā nibbatti, padumuttaro bhagavā taṃ anuggaṇhanto tattha gantvā jātassaratīre caṅkamati. Sakuṇo bhagavantaṃ disvā pasannamānaso sare kumudāni gahetvā bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kurukacchanagare 1- aññatarassa brāhmaṇassa putto hutvā nibbatti, malitavambhotissa nāmaṃ ahosi. So viññutaṃ patto pacchābhūmahātheraṃ upasaṅkamitvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto viharati. Tassa ca ayaṃ sabhāvo, yattha bhojanasappāyo dullabho, itare sulabhā, tato na pakkamati. Yattha pana bhojanasappāyo sulabho, itare dullabhā, tattha na vasati pakkamateva. Evaṃ viharanto ca hetusampannatāya mahāpurisajātikatāya ca na cirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "himavantassāvidūre mahājātassaro ahu padumuppalasañchanno puṇḍarīkasamohito. 3- Kukkuṭo 4- nāma nāmena tatthāsiṃ sakuṇo tadā sīlavā vattasampanno 5- puññāpuññesu kovido. Padumuttaro lokavidū āhutīnaṃ paṭiggaho jātassarassāvidūre sañcarittha mahāmuni. Jalajaṃ kumudaṃ chetvā upanesiṃ mahesino @Footnote: 1 Sī. bhārukacchanagare 2 khu.apa. 32/51/246 kumudadāyakattherāpadāna @3 cha.Ma. puṇḍarīkasamotthaṭo 4 Sī. kakudho, cha.Ma. kukuttho 5 cha.Ma. buddhisampanno

--------------------------------------------------------------------------------------------- page329.

Mama saṅkappamaññāya paṭiggahi mahāmuni. Tañca dānaṃ daditvāna sukkamūlena codito kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ. Soḷaseto kappasate āsuṃ varuṇanāmakā atha te janā tattha 1- cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānento 2- :- [105] "ukkaṇṭhitopi na vase ramamānopi pakkame na tvevānatthasaṃhitaṃ vase vāsaṃ vicakkhaṇo"ti gāthaṃ abhāsi. Tattha ukkaṇṭhitopi na vaseti yasmiṃ āvāse vasantassa me bhojana- sappāyālābhena adhikusalesu dhammesu ukkaṇṭhā 3- anabhirati uppajjati, tattha ukkaṇṭhitopi vasāmiyeva 4- itarasappāyalābhena na pakkame na pakkamāmi. Na vaseti ettha nakārenapi pakkameti padaṃ sambandhitabbaṃ. Ramamānopi pakkameti yasmiṃ pana āvāse vasantassa me paccayavekallābhāvena natthi ukkaṇṭhā, aññadatthu abhiramāmi, evaṃ abhiramamānopi sesasappāyālābhena tato pakkame, na vaseyyaṃ. Evaṃ paṭi- pajjantovāhaṃ na cirasseva sakatthaṃ paccupādinti. Ayañcettha attapaṭipatti- paccavekkhaṇāyaṃ yojanā. Parassa ovādadāne pana vaseyya na pakkameyyāti 5- vidhāna- vasena yojetabbaṃ. Na tvevānatthasaṃhitaṃ, vase vāsaṃ vicakkhaṇoti yasmiṃ āvāse paccayā sulabhā, samaṇadhammo na pāripūriṃ gacchati, yasmiṃ ca āvāse paccayā dullabhā, samaṇadhammopi pāripūriṃ na gacchati, evarūpo āvāso idha anatthasaṃhito @Footnote: 1 cha.Ma. aṭṭha ete janādhipā 2 Sī. udānaṃ udānento 3 Ma. ukkaṇḍi @4 Sī. vase vasāmiyeva 5 Sī. ovādadāne ca na vaseyya pakkameyyāti

--------------------------------------------------------------------------------------------- page330.

Nāma avaḍḍhisahitoti katvā. Idha anatthasaṃhitaṃ vāsaṃ 1- vicakkhaṇo viññujātiko sakatthaṃ paripūretukāmo natveva vaseyya. Yattha pana pañcaṅgasamannāgato āvāso labbhati, sattapi sappāyā labbhanti, tattheva vaseyyāti attho. Malitavambhattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 328-330. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7295&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7295&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=242              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5579              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5763              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5763              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]