ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   243. 6. Suhemantattheragāthāvaṇṇanā
      sataliṅgassa atthassāti āyasmato suhemantattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito dvānavute kappe tissassa bhagavato kāle vanacaro hutvā vane
vasati, taṃ anuggahituṃ bhagavā araññaṃ pavisitvā tassa āsanne ṭhāne aññatarasmiṃ
rukkhamūle nisīdi. So bhagavantaṃ disvā pasannacitto sugandhāni punnāgapupphāni
ocinitvā bhagavantaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ
puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde pāriyantadese
vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, suhemantotissa nāmaṃ ahosi.
So viññutaṃ patto saṅkassanagare migadāye viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā tepiṭako hutvā vipassanaṃ paṭṭhapetvā na cirasseva
chaḷabhiñño paṭisambhidāpatto ahosi. Tena vuttaṃ apadāne 2- :-
          "kānanaṃ vanamogayha          vasāmi luddako ahaṃ
           punnāgaṃ pupphitaṃ disvā       buddhaseṭṭhaṃ anussariṃ.
           Taṃ pupphaṃ ocinitvāna        sugandhaṃ gandhitaṃ subhaṃ 3-
@Footnote: 1 cha.Ma. evarūpaṃ vāsaṃ   2 khu.apa. 32/46/245 punnāgapupphiyattherāpadāna
@3 pāli. sugandhaṃ gandhagandhikaṃ

--------------------------------------------------------------------------------------------- page331.

Thūpaṃ karitvā puline buddhassa abhiropayiṃ. Dvenavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Ekamhi navute kappe eko āsiṃ tamonudo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā evaṃ cintesi "mayā kho yaṃ sāvakena pattabbaṃ, taṃ 1- anuppattaṃ, yannūnāhaṃ idāni bhikkhūnaṃ anuggahaṃ kareyyan"ti. Evaṃ cintetvā pabhinnapaṭisambhidatāya akilāsutāya ca attano santikaṃ upagate bhikkhū yathārahaṃ 2- ovadanto anusāsanto kaṅkhaṃ chindanto dhammaṃ kathento kammaṭṭhānaṃ niggumbaṃ nijjaṭaṃ katvā ācikkhanto viharati. Athekadivasaṃ attano santikaṃ upagatānaṃ bhikkhūnaṃ viññūnañca puggalānaṃ visesaṃ ācikkhanto:- [106] "sataliṅgassa atthassa satalakkhaṇadhārino ekaṅgadassī dummedho satadassī ca paṇḍito"ti gāthaṃ abhāsi. Tattha sataliṅgassāti līnamatthaṃ gamentīti liṅgāni, atthesu saddassa pavatti- nimittāni, tāni pana sataṃ anekāni liṅgāni etassāti sataliṅgo. Anekattho hi idha satasaddo, "sataṃ sahassan"tiādīsu viya na saṅkhayāvisesattho, tassa sataliṅgassa. Atthassāti ñeyyassa, ñeyyaṃ hi ñāṇena araṇīyato "attho"ti vuccati. So ca ekopi anekaliṅgo, yathā "sakko purindado maghavā"ti, "paññā vijjā medhā ñāṇan"ti ca. Yena liṅgena pavattinimittena tāvatiṃsādhipatimhi indasaddo pavatto, na tena tattha sakkādisaddā pavattā, atha kho aññena. Tathā yena sammādiṭṭhimhi @Footnote: 1 Sī. yaṃ yaṃ sāvakena pattabbaṃ, taṃ taṃ 2 Sī. bhikkhū dhammaṃ kathento yathārahaṃ

--------------------------------------------------------------------------------------------- page332.

Paññāsaddo pavatto, na tena vijjādisaddā. Tena vuttaṃ "sataliṅgassa atthassā"ti. Satalakkhaṇadhārinoti anekalakkhaṇavato. Lakkhīyati etenāti lakkhaṇaṃ, paccayabhāvino atthassa attano phalaṃ paṭicca paccayabhāvo, 1- tena hi so ayaṃ imassa kāraṇanti lakkhīyati. So ca ekasseva atthassa anekappabhedo upalabbhati, tenāha "satalakkhaṇa- dhārino"ti. Athavā lakkhīyantīti lakkhaṇāni, tassa tassa atthassa saṅkhatatādayo 2- pakāravisesā, te pana atthato avatthāvisesā 3- veditabbā. Te ca pana tesaṃ aniccatādisāmaññalakkhaṇaṃ liṅgenti ñāpentīti "liṅgānī"ti vuccanti. Tassime ākārā, yasmā ekassāpi atthassa aneke 4- upalabbhanti. Tena vuttaṃ "sataliṅgassa atthassa, satalakkhaṇadhārino"ti. Tenāha āyasmā dhammasenāpati "sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī"ti. 5- Ekaṅgadassī dummedhoti evaṃ anekaliṅge anekalakkhaṇe atthe yo tattha ekaṅgadassī aputhupaññatāya ekaliṅgamattaṃ ekalakkhaṇamattaṃ ca disvā attanā diṭṭhameva "idameva saccan"ti abhinivissa "moghamaññan"ti itaraṃ paṭikkhipati, hatthi- dassanakaandho viya ekaṅgagāhī 6- dummedho duppañño tattha vijjamānānaṃyeva pakāravisesānaṃ ajānanato micchā abhinivisanato ca. Satadassī 7- ca paṇḍitoti paṇḍito pana tattha vijjamāne anekepi pakāre attano paññācakkhunā sabbaso passati. Yo vā tattha labbhamāne aneke paññācakkhunā attanāpi passati, aññesampi dasseti pakāseti, so paṇḍito vicakkhaṇo atthesu kusalo nāmāti. Evaṃ thero ukkaṃsagataṃ attano paṭisambhidāsampattiṃ bhikkhūnaṃ vibhāvesi. Suhemantattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. attano phalassa paccayabhāvo 2 Sī. lakkhaṇādayo 3 Sī. atthāvisesā 4 Ma. anekā @5 khu.mahā. 29/727/432 tuvaṭakasuttaniddesa (syā), khu.cūḷa. 30/492/238 @ mogharājamāṇavakapañhāniddesa (syā), khu.paṭisaṃ. 31/669/576 mahāpaññākathā (syā) @6 Sī. ekaṅgo hi 7 Sī. sahāyadassanato


             The Pali Atthakatha in Roman Book 32 page 330-332. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7345&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7345&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=243              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5766              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5766              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]