ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 245. 8. Dhammasaṭapituttheragāthāvaṇṇanā 1-
      sa vīsavassasatikoti āyasmato dhammasaṭapituttherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro buddhasuññe loke kulagehe nibbattitvā
viññutaṃ patto bhūtagaṇe nāma pabbate viharantaṃ paccekasambuddhaṃ disvā pasannamānaso
tiṇasūlapupphehi 2- pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ
sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā
viññutaṃ patto dārapariggahaṃ katvā dhammasavaṃ nāma puttaṃ labhitvā tasmiṃ pabbajite
sayampi vīsavassasatiko hutvā "mama putto tāva taruṇo pabbaji, atha kasmā nāhaṃ
pabbajissāmī"ti sañjātasaṃvego satthu santikaṃ gantvā dhammaṃ sutvā pabbajitvā
vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 3- :-
          "himavantassāvidūre           bhūtagaṇo nāma pabbato
           vasateko jino tattha         sayambhū lokanissaṭo.
           Tiṇasūlaṃ gahetvāna           buddhassa abhiropayiṃ
           ekūnasatasahassaṃ             kappaṃ na vinipātiko.
           Ito ekādase kappe       ekosiṃ dharaṇīruho
           sattaratanasampanno           cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso
udānento:-
@Footnote: 1 cha.Ma. dhammasavapitu.... evamuparipi  2 Ma. tiṇamūlapupphehi  3 khu.apa. 32/35/244
@  tiṇasūlakattherāpadāna
    [108] "sa vīsavassasatiko            pabbajiṃ anagāriyaṃ
           tisso vijjā anuppattā      kataṃ buddhassa sāsanan"ti
gāthaṃ abhāsi.
      Tattha sa vīsavassasatikoti so vīsaṃvassasatiko, so ahaṃ jātiyā vīsādhika-
vassasatiko samāno. Pabbajinti pabbajjaṃ upagacchiṃ. Sesaṃ vuttanayameva. Idameva
ca imassa therassa aññābyākaraṇaṃ ahosi.
                   Dhammasaṭapituttheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 335-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7452              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7452              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=245              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5592              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5773              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5773              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]