ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   246. 9. Saṃgharakkhitattheragāthāvaṇṇanā
      na nūnāyaṃ paramahitānukampinoti āyasmato saṃgharakkhitattherassa gāthā. Kā
uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito
catunnavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ pabbatapāde
vasante satta paccekabuddhe disvā pasannamānaso kadambapupphāni gahetvā pūjesi. So
tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ iddhakule 1- nibbatti, tassa
saṃgharakkhitoti nāmaṃ ahosi. So viññutaṃ patto paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ
gahetvā aññataraṃ bhikkhuṃ sahāyaṃ katvā araññe viharati. Therassa vasanaṭṭhānato avidūre
vanagumbe ekā migī vijāyitvā taruṇaṃ chāpaṃ rakkhantī chātajjhattāpi puttasinehena
dūre gocarāya na gacchati, āsanne ca tiṇodakassa alābhena kilamati. Taṃ disvā
@Footnote: 1 cha.Ma. ibbhakule, Sī. iddhe kulagehe

--------------------------------------------------------------------------------------------- page337.

Thero "aho vatāyaṃ loko taṇhābandhanabaddho mahādukkhaṃ anubhavati, na taṃ chindituṃ sakkotī"ti saṃvegajāto tameva aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "himavantassāvidūre kukkuṭo nāma pabbato tamhi pabbatapādamhi satta buddhā vasanti te. Kadambaṃ pupphataṃ disvā dīparājaṃva uggataṃ ubho hatthehi paggayha satta buddhe samokiriṃ. Catunnavutito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Dvenavute ito kappe sattāsuṃ pupphanāmakā sattaratanasampannā cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano dutiyakaṃ bhikkhuṃ micchāvitakkabahulaṃ viharantaṃ ñatvā tameva migiṃ upamaṃ karitvā 2- taṃ ovadanto:- [109] "na nūnāyaṃ paramahitānukampino rahogato anuvigaṇeti sāsanaṃ tathāhayaṃ viharati pākatindriyo migī yathā taruṇajātikā vane"ti gāthaṃ abhāsi. Tattha na nūnāyanti naiti paṭisedhe nipāto. Nūnāti 3- parivitakke. Nūna ayanti padacchedo. 4- Paramahitānukampinoti paramaṃ ativiya, paramena vā anuttarena @Footnote: 1 khu.apa. 32/30/243 kadambapupphiyattherāpadāna 2 Ma. haritvā @3 Sī.,Ma. nūnanti 4 Sī. na nūnāyanti na nūnaṃ ayanti padacchedo

--------------------------------------------------------------------------------------------- page338.

Hitena satte anukampanasīlassa bhagavato. Rahogatoti rahasi gato, suññāgāragato kāyavivekayuttoti attho. Anuvigaṇetīti ettha "na nūnā"ti padadvayaṃ ānetvā sambandhitabbaṃ "nānuvigaṇeti nūnā"ti, na cintesi maññe, "nānuyuñjatī"ti takkemīti 1- attho. Sāsananti paṭipattisāsanaṃ, catusaccakammaṭṭhānabhāvananti adhippāyo. Tathā hīti teneva kāraṇena, satthu sāsanassa ananuyuñjanatoeva. Ayanti ayaṃ bhikkhu. Pākatindriyoti manacchaṭṭhānaṃ indriyānaṃ yathāsakaṃ visayesu vissajjanato 2- sabhāvabhūtaindriyo, asaṃvutacakkhudvārādikoti attho. Yassa taṇhāsaṅgassa 3- acchinnatāya so bhikkhu pākatindriyo viharati, tassa upamaṃ dassento "migī yathā taruṇajātikā vane"ti āha. Yathā ayaṃ taruṇasabhāvā migī puttasnehassa acchinnatāya vane dukkhaṃ anubhavati, na taṃ ativattati, evamayampi bhikkhu saṅgassa acchinnatāya pākatindriyo viharanto vaṭṭadukkhaṃ nātivattatīti adhippāyo. "taruṇavijātikā"ti vā pāṭho. Abhinavappasutā bālavacchāti attho. Taṃ sutvā so bhikkhu sañjātasaṃvego vipassanaṃ vaḍḍhetvā na cirasseva arahattaṃ pāpuṇi. Saṃgharakkhitattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 336-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7481&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7481&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=246              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5596              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5776              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5776              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]