ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    247. 10. Usabhattheragāthāvaṇṇanā
      nagā nagaggesu susaṃvirūḷhāti āyasmato usabhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
karonto ito ekatiṃse kappe sikhissa bhagavato kāle devaputto hutvā nibbatto
ekadivasaṃ satthāraṃ disvā pasannamānaso dibbapupphehi pūjaṃ akāsi. Sā pupphapūjā
@Footnote: 1 Sī. nānuyuñjati vitakketīti  2 Sī. vijjamānato, Ma. vattanato  3 Ma. taṇhāsaṅghassa

--------------------------------------------------------------------------------------------- page339.

Sattāhaṃ pupphamaṇḍapākārena aṭṭhāsi. Devamanussānaṃ mahāsamāgamo ahosi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe iddhakule 1- nibbatti, tassa usabhoti nāmaṃ ahosi. So viññutaṃ patto jetavanapaṭiggahaṇe satthari laddhappasādo pabbajitvā katapubbakicco araññe pabbatapāde viharati. Tena ca samayena pāvusakālameghe 2- abhippavuṭṭhe pabbatasikharesu rukkhagacchalatāya ghanapaṇṇa- saṇḍino 3- honti. Athekadivasaṃ thero leṇato nikkhamitvā taṃ vanarāmaṇeyyakaṃ pabbatarāmaṇeyyakañca disvā yonisomanasikāravasena "imepi nāma rukkhādayo acetanā utusampattiyā 4- vaḍḍhiṃ pāpuṇanti, atha kasmā nāhaṃ utusappāyaṃ labhitvā guṇehi vaḍḍhiṃ pāpuṇissāmī"ti cintento:- [110] "nagā nagaggesu susaṃvirūḷhā udaggameghena navena sittā vivekakāmassa araññasaññino janeti bhiyyo usabhassa kalyatan"ti gāthaṃ abhāsi. Tattha nagāti rukkhā, "nāgā"ti keci vadanti, nāgarukkhāti attho. Nagaggesūti pabbatasikharesu. Susaṃvirūḷhāti suṭṭhu samantato viruḷhamūlā hutvā parito upari ca sammadeva sañjātasākhaggapallavappasākhāti 5- attho. Udaggameghena navena sittāti paṭhamuppannena uḷārena mahatā pāvusameghena 6- abhippavuṭṭhā. Vivekakāmassāti kilesa- vivittaṃ cittavivekaṃ icchantassa, araññavāsena tāva 7- kāyaviveko laddho, idāni upadhivivekādhigamassa nissayabhūto cittaviveko laddhabboti taṃ patthayamānassa, jāgariyaṃ anuyuñjantassāti attho, tenāha "araññasaññino"ti. Araññavāso nāma satthārā @Footnote: 1 cha.Ma. ibbhakule 2 Sī. paccūsakāle meghe 3 Sī. rukkhagacchalatāyo ghanasaṇḍasañcaraṇā @4 Sī. utusampattiyaṃ 5 Sī. sañjātasākhāpallavappasākhāti 6 Sī. pāvussameghena @7 Sī. vasatā

--------------------------------------------------------------------------------------------- page340.

Vaṇṇito thomito. So ca kho yāvadeva samathavipassanābhāvanāpāripūriyā, tasmā sā mayā hatthagatā kātabbāti evaṃ araññagatasaññino nekkhammasaṅkappabahulassāti attho. Janetīti uppādenti, 1- puthutte hi idaṃ ekavacanaṃ. Keci pana "janentī"ti paṭhanti. Bhiyyoti uparūpari. Usabhassāti attānameva 2- paraṃ viya vadati. Kalyatanti kalyabhāvaṃ cittassa kammaññataṃ bhāvanāyogyataṃ. Svāyamattho 3- heṭṭhā vuttoyeva. Evaṃ thero imaṃ gāthaṃ vadantoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "devaputto ahaṃ santo pūjayiṃ sikhināyakaṃ mandāravena pupphena buddhassa abhiropayiṃ. Sattāhaṃ chadanaṃ āsi dibbaṃ mālaṃ tathāgate sabbe janā samāgantvā namassiṃsu tathāgataṃ. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Ito ca dasame kappe rājāhosiṃ jutindharo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Ayameva ca therassa aññābyākaraṇagāthā ahosīti. Usabhattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya ekādasamavaggavaṇṇanā niṭṭhitā. @Footnote: 1 Ma. uppādeti 2 Sī. bhiyyoti uparūpari, ñāyassāti attho, attānameva @3 Sī. tassāyamattho 4 khu.apa. 32/25/243 mandāravapupphapūjakattherāpadāna


             The Pali Atthakatha in Roman Book 32 page 338-340. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7532&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7532&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5601              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5781              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5781              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]