ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   250. 3. Vanavacchattheragāthāvaṇṇanā
      acchodikā puthusilāti āyasmato vanavacchattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. vijjābhāvassa, Ma. vijjāsabhāvassa      2 Ma.mū. 12/9/6 mūlapariyāyasutta,
@  aṅ.tika. 20/38/138 catumahārājasutta   3 Ma. atthūpanibandhaṭṭhena

--------------------------------------------------------------------------------------------- page346.

Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalabījaṃ ropento vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parassa kammaṃ katvā jīvanto kassaci aparādhaṃ katvā maraṇabhayena tajjito palāyanto antarāmagge bodhirukkhaṃ disvā pasannamānaso tassa mūlaṃ sammajjitvā piṇḍibandhehi asokapupphehi pūjaṃ katvā vanditvā bodhiṃ abhimukho namassamāno pallaṅkena nisinno māretuṃ āgate paccatthike disvā tesu cittaṃ akopetvā bodhiṃeva 1- āvajjento sataporise papāte papati. 2- So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhava- sampannassa brāhmaṇassa putto hutvā nibbatti, vacchotissa nāmaṃ ahosi. So vayappatto bimbisārasamāgame paṭiladdhasaddho pabbajitvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "parakammāyane yutto aparādhaṃ akāsahaṃ vanantaṃ atidhāvissaṃ 4- bhayaverasamappito. 5- Pupphitaṃ pādapaṃ disvā piṇḍibandhaṃ sunimmitaṃ 6- tambapupphaṃ gahetvāna bodhiyaṃ okiriṃ ahaṃ. Sammajjitvāna taṃ bodhiṃ pāṭaliṃ pādaputtamaṃ pallaṅkaṃ ābhujitvāna bodhimūle upāvisiṃ. Gatamaggaṃ gavesantā āgacchuṃ 7- mama santikaṃ te ca disvānahaṃ tattha āvajjiṃ bodhimuttamaṃ. Vanditvāna ahaṃ bodhiṃ vippasannena cetasā anekatāle 8- papatiṃ giridugge bhayānake. Ekanavute ito 9- kappe yaṃ pupphamabhiropayiṃ @Footnote: 1 Sī. bodhirukkhaṃeva 2 Sī. pati 3 khu.apa. 32/7/241 tambapupphiyattherāpadāna @4 cha.Ma. abhidhāvissaṃ 5 Sī. bhayabheravasamappito 6 Sī. suniṭṭhitaṃ 7 pāli. āgañchuṃ @8 Sī. anekatālā 9 cha.Ma. ekanavutito

--------------------------------------------------------------------------------------------- page347.

Duggatiṃ nābhijānāmi bodhipūjāyidaṃ phalaṃ. Ito ca tatiye kappe rājā susaññato 1- ahaṃ sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vivekābhiratiyā vaneyeva vasi, tena vanavacchoti samaññā udapādi. Atha kadāci thero ñātijanānuggahatthaṃ rājagahaṃ gato tattha ñātakehi upaṭṭhiyamāno katipāhaṃ vasitvā gamanākāraṃ sandassesi. Taṃ ñātakā "bhante amhākaṃ anuggahatthaṃ dhuravihāre vasatha, mayaṃ upaṭṭhahissāmā"ti yāciṃsu. Thero tesaṃ pabbatarāmaṇeyyakittanāpadesena vivekābhiratiṃ nivedento:- [113] "acchodikā puthusilā gonaṅgulamigāyutā ambusevālasañchannā te selā ramayanti man"ti gāthaṃ abhāsi. Tattha acchodikāti acchaṃ abahalaṃ sukhumaṃ udakaṃ etesūti "acchodakā"ti vattabbe 2- liṅgavipallāsena "acchodikā"ti vuttaṃ. Etena tesaṃ udakasampattiṃ dasseti. Puthusilāti puthulā vitthatā mudusukhasamphassā silā etesūti puthusilā. Etena nisajjanaṭṭhānasampattiṃ dasseti. Gunnaṃ viya naṅgulaṃ naṅguṭṭhaṃ etesanti gonaṅgulā, kāḷamakkaṭā, "pakatimakkaṭā"tipi vadantiyeva. Gonaṅgulehi ca pasadādikehi migehi ca 3- tahaṃ tahaṃ vicarantehi āyutā missitāti gonaṅgulamigāyutā. Etena tesaṃ amanussūpacāritāya araññalakkhaṇūpetataṃ dasseti. Ambusevālasañchannāti pasavanato satataṃ 4- paggharamānasalilatāya tahaṃ tahaṃ udakasevālasañchāditā. Te selā ramayanti manti yatthāhaṃ @Footnote: 1 Sī. santusito 2 Sī. etesūti acchodikā, acchodakāti vattabbe @3 Sī. catuppadādikehi ca 4 Ma. pavāhaṃ

--------------------------------------------------------------------------------------------- page348.

Vasāmi, te edisā selā pabbatā vivekābhiratiyā maṃ ramayanti, tasmā tatthevāhaṃ 1- gacchāmīti adhippāyo. Idameva ca therassa aññābyākaraṇaṃ ahosi. Vanavacchattheragāthāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 32 page 345-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7693&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7693&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=250              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5626              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5803              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]