ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   251. 4. Adhimuttattheragāthāvaṇṇanā
      kāyaduṭṭhullagarunoti āyasmato adhimuttattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ
patto brāhmaṇavijjāsu nipphattiṃ gato kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya
tāpasapabbajjaṃ pabbajitvā araññe viharanto buddhuppādaṃ sutvā manussūpacāraṃ
upagantvā satthāraṃ bhikkhusaṃghaparivutaṃ gacchantaṃ disvā pasannamānaso attano vākacīraṃ
satthu pādamūle patthari. Satthā tassa ajjhāsayaṃ ñatvā tasmiṃ aṭṭhāsi. Tattha
ṭhitaṃ bhagavantaṃ kārānusārena gandhena pūjetvā "samuddharasimaṃ lokan"tiādikāhi
dasahi gāthāhi abhitthavi. Taṃ satthā "anāgate ito satasahassakappamatthake gotamassa
nāma sammāsambuddhassa sāsane pabbajitvā chaḷabhiñño bhavissatī"ti byākaritvā
pakkāmi. So tena puññakammena devaloke nibbattitvā tato yāvāyaṃ buddhuppādo,
tāva devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule
nibbattitvā adhimuttoti laddhanāmo viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ
gantvā tattha sāraṃ apassanto pacchimabhavikattā nissaraṇaṃ gavesanto jetavanapaṭiggahaṇe
buddhānubhāvaṃ disvā paṭiladdhasaddho satthu santike pabbajitvā vipassanaṃ
paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
@Footnote: 1 Sī. tattha vāsaṃ      2 khu. apa. 32/304/452 sabbakittikattherāpadāna
          "kaṇikāraṃva jalitaṃ              dīparukkhaṃva jotitaṃ 1-
           osadhiṃva virocantaṃ            vijjuva 2- gagane yathā.
           Asambhītaṃ anutrāsiṃ 3-         migarājaṃva kesariṃ
           ñāṇālokaṃ pakāsentaṃ         maddantaṃ titthiye gaṇe.
           Uddharantaṃ imaṃ lokaṃ           chindantaṃ sabbasaṃsayaṃ
           asambhītaṃ 4- migarājaṃva         addasaṃ lokanāyakaṃ.
           Jaṭājinadharo āsiṃ            brahā uju patāpavā
           vākacīraṃ gahetvāna           pādamūle apatthariṃ.
           Kārānusāriyaṃ gayha           anulimpiṃ 5- tathāgataṃ
           sambuddhamanulimpetvā 6-       santhaviṃ lokanāyakaṃ.
           Samuddharasimaṃ lokaṃ             oghatiṇṇa 7- mahāmuni
           ñāṇālokena jotesi         pavaraṃ 8- ñāṇamuttamaṃ.
           Dhammacakkaṃ pavattesi           maddase paratitthiye
           usabho jitasaṅgāmo           sampakampesi medaniṃ.
           9- Mahāsamudde ummīva        velantamhi 10- paṭijjati 9-
           tatheva tava ñāṇamhi           sabbadiṭṭhī pabhijjare.
           Sukhumacchikajālāni 11-         saramhi sampatāni te 12-
           antojālikatā pāṇā         pīḷikā honti tāvade.
           Tatheva titthiyā loke         muḷhā saccavinissitā 13-
           antoñāṇavare tuyhaṃ          parivattanti mārisa.
           Patiṭṭhā vuyhataṃ oghe         tvaṃ hi nātho abandhunaṃ
@Footnote: 1 cha.Ma. ujjalaṃ   2 cha.Ma. vijjutaṃ   3 cha.Ma. anuttāsiṃ   4 cha.Ma. gajjantaṃ
@5 Sī. anupiṃsiṃ   6 Sī. anupiṃsitvā  7 Sī. paṭigaṇha, pāli. oghatiṇṇo (syā)
@8 cha.Ma. nāvaṭaṃ  9-9 cha.Ma. mahāsamudde ūmiyo, velantamhi pabhijjare
@10 Sī. velantaṃ hi  11 cha.Ma....jālena  12 Sī. sukhumacchike yathājāle pāramhi
@  sampasārite  13 cha.Ma. puthupāsaṇḍanissitā
           Bhayaṭṭitānaṃ saraṇaṃ 1-          muttitthīnaṃ parāyaṇaṃ. 2-
           Ekaccaro 3- asadiso        mettākaruṇasañcayo 4-
           asamo susamo santo 5-       vasī tādī jitañjayo. 6-
           Dhīro 7- vigatasammoho        anejo akathaṃkathī
           tussito vantadososi          nimmalo saṃyato 8- suci.
           Saṅgātigo hatamado 9-        tevijjo tibhavantago
           sīmātigo dhammagaru            gatattho hitavabbhuto.
           Tārako tvaṃ yathā nāvā 10-   nidhīvassāsakārako
           asambhīto yathā sīho          gajarājāva 11- dappito.
           Thometvā dasagāthāhi         padumuttaraṃ mahāyasaṃ
           vanditvā satthuno pāde       tuṇhī aṭṭhāsahaṃ tadā.
           Padumuttaro lokavidū           āhutīnaṃ paṭiggaho
           bhikkhusaṃghe ṭhito satthā         imā gāthā abhāsatha.
           Yo me sīlañca ñāṇañca        saddhammañcāpi vaṇṇayi
           tamahaṃ kittayissāmi            suṇātha mama bhāsato.
           Saṭṭhi kappasahassāni           devaloke ramissati
           aññe devebhibhavitvā          issaraṃ kārayissati.
           So pacchā pabbajitvāna        sukkamūlena codito
           gotamassa bhagavato            sāsane pabbajissati.
           Pabbajitvāna kāyena          pāpakammaṃ vivajjiya
           sabbāsave pariññāya          nibbāyissatināsavo.
           Yathāpi megho thanayaṃ           tappeti medaniṃ imaṃ
@Footnote: 1 pāli. saraṇo     2 pāli. parāyano    3 cha.Ma. ekavīro   4 pāli....saññuto
@5 pāli. paññavā yuttacāgo ca           6 pāli. guṇālayo   7 Sī. vīro
@8 Sī. payato       9 Sī. gatamado      10 Ma. nāgo      11 Sī. nāgarājāva
           Tatheva tvaṃ mahāvīra           dhammena tappayī mamaṃ.
           Sīlaṃ paññañca dhammañca          thavitvā lokanāyakaṃ
           pattomhi paramaṃ santiṃ          nibbānaṃ padamaccutaṃ.
           Aho nūna sa bhagavā           ciraṃ tiṭṭheyya cakkhumā
           aññātañca vijāneyyuṃ 1-      phuseyyuṃ 2- amataṃ padaṃ.
           Ayaṃ me pacchimā jāti         bhavā sabbe samūhatā
           sabbāsave pariññāya          viharāmi anāsavo.
           Satasahassito kappe           yaṃ buddhamabhithomayiṃ
           duggatiṃ nābhijānāmi           kittanāya idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attanā saha vasante kāyadaḷhibahule bhikkhū
ovadanto:-
    [114] "kāyaduṭṭhullagaruno            hiyyamānamhi jīvite
           sarīrasukhagiddhassa              kuto samaṇasādhutā"ti
gāthaṃ abhāsi.
      Tattha kāyaduṭṭhullagarunoti duṭṭhullaṃ asubhayogyatā, kāyassa duṭṭhullaṃ kāya-
duṭṭhullaṃ, kāyaduṭṭhullaṃ garu sambhāvitaṃ 3- yassa so kāyaduṭṭhullagaru,
anissaraṇappañño hutvā kāyaposanappasuto kāyadaḷhibahuloti attho, tassa
kāyaduṭṭhullagaruno. Hiyyamānamhi jīviteti kunnadīnaṃ udakaṃ viya jīvitasaṅkhāre
lahuso 4- khīyamāne. Sarīrasukhagiddhassāti paṇītāhārādīhi attano kāyassa sukhena gedhaṃ
āpannassa. Kuto samaṇasādhutāti evarūpassa puggalassa samaṇabhāvena sādhutā susamaṇatā kuto
kena
@Footnote: 1 Ma. aññātañca vijāneyyaṃ    2 Ma. phuseyyaṃ    3 Ma. saṃkuṭitaṃ    4 Sī. bahuso
Kāraṇena siyā, ekaṃsato pana kāye jīvite ca nirapekkhassa itarītarasantosena
santuṭṭhassa āraddhaviriyasseva samaṇasādhutāti adhippāyo.
                    Adhimuttattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 32 page 348-352. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7748              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7748              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5630              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5806              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5806              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]