ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   252. 5. Mahānāmattheragāthāvaṇṇanā
      esāvahiyyase pabbatenāti āyasmato mahānāmattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇavijjāsu nipphattiṃ gato
gharāvāsaṃ pahāya aññatarāya nadiyā tīre assamaṃ kāretvā sambahule brāhmaṇe
mante vācento viharati. Athekadivasaṃ bhagavā taṃ anuggaṇhituṃ tassa assamapadaṃ 1-
upagacchi. So bhagavantaṃ disvā pasannacitto āsanaṃ paññāpetvā adāsi. Nisinne
bhagavati sumadhuraṃ madhuṃ upanāmesi. Taṃ bhagavā paribhuñjitvā heṭṭhā adhimuttatthera-
vatthumhi vuttanayena anāgataṃ byākaritvā pakkāmi. So tena puññakammena devaloke
nibbattitvā aparāparaṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ
brāhmaṇakule nibbattitvā mahānāmoti laddhanāmo viññutaṃ patto bhagavato santikaṃ
upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā nesādake
nāma pabbate viharanto kilesapariyuṭṭhānaṃ vikkhambhetuṃ asakkonto "kiṃ me iminā
saṅkiliṭṭhacittassa jīvitenā"ti attabhāvaṃ nibbindanto uccaṃ 2- pabbatasikharaṃ
abhiruhitvā "ito pātetvā taṃ māressāmī"ti attānaṃ paraṃ viya niddisanto:-
@Footnote: 1 cha.Ma. asamapadaṃ     2 Ma. upaccakaṃ

--------------------------------------------------------------------------------------------- page353.

[115] "esāvahiyyase pabbatena bahukuṭajasallarikena 1- nesādakena girinā yasassinā paricchadenā"ti gāthaṃ abhāsi. Tattha esāvahiyyaseti eso tvaṃ mahānāma avahiyyase parihāyasi. Pabbatenāti nivāsaṭṭhānabhūtena iminā pabbatena. Bahukuṭajasallarikenāti bahūhi kuṭajehi inda- sālarukkhehi sallakīhi indasālarukkhehi vā samannāgatena. Nesādakenāti evaṃnāmakena. Girināti selena. Selo hi sandhisaṅkhātehi pabbehi ṭhitattā "pabbato"ti, pasavanādi- vasena jalassa, sārabhūtānaṃ 2- bhesajjādivatthūnañca giraṇato "girī"ti vuccati. Tadubhayatthasambhavato panettha "pabbatenā"ti vatvā "girinā"ti ca vuttaṃ. Yasassināti sabbaguṇehi 3- vissutena pakāsena. 4- Paricchadenāti nānāvidharukkhagacchalatāhi samantato channena, vasanaṭṭhānatāya vā tuyhaṃ paricchadabhūtena. 5- Ayaṃ hettha adhippāyo:- mahānāma yadi kammaṭṭhānaṃ vissajjetvā vitakkabahulo hosi, evaṃ tvaṃ iminā chāyūdakasampannena sappāyena nivāsanaṭṭhānabhūtena nesādakagirinā parihāyasi, idānihaṃ taṃ 6- ito pātetvā māressāmi, tasmā na labbhā vitakkavasikena bhavitunti. Evaṃ thero attānaṃ santajjentoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 7- :- "sindhuyā nadiyā tīre sukato assamo mama tattha vācemahaṃ sisse itihāsaṃ salakkhaṇaṃ. 8- Dhammakāmā vinītā te sotukāmā susāsanaṃ chaḷaṅge pāramippattā sindhukūle vasanti te. Uppātagamane ceva lakkhaṇesu ca kovidā @Footnote: 1 cha.Ma.,i. bahukuṭajasallakikena 2 Sī. jalāsayasārabhūtānaṃ 3 Sī. pabbataguṇehi @4 Ma. pakārena 5 Ma. paricchedabhūtena 6 Sī. idāni taṃ ahaṃ @7 khu.apa. 32/333/455 madhudāyakattherāpadāna 8 Sī. itihāsañca lakkhaṇaṃ

--------------------------------------------------------------------------------------------- page354.

Uttamatthaṃ gavesantā vasanti vipine tadā. Sumedho nāma sambuddho loke uppajji tāvade amhākaṃ anukampanto upāgacchi vināyako. Upāgataṃ mahāvīraṃ sumedhaṃ lokanāyakaṃ tiṇasanthārakaṃ katvā lokajeṭṭhassadāsahaṃ. Vipināto madhuṃ gayha buddhaseṭṭhassadāsahaṃ sambuddho paribhuñjitvā idaṃ vacanamabravi. Yo taṃ adāsi madhuṃ me pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. Iminā madhudānena tiṇasanthārakena ca tiṃsakappasahassāni devaloke ramissati. Tiṃsakappasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. Devalokā idhāgantvā mātukucchiṃ upāgate madhuvassaṃ pavassittha chādayaṃ madhunā mahiṃ. 1- Mayi nikkhantamattamhi kucchiyā 2- ca suduttarā tatrāpi madhuvassaṃ me vassate niccakālikaṃ. Agārā abhinikkhamma pabbajiṃ anagāriyaṃ lābhī annassa pānassa madhudānassidaṃ phalaṃ. Sabbakāmasamiddhohaṃ bhavitvā 3- devamānuse teneva madhudānena pattomhi āsavakkhayaṃ. @Footnote: 1 Sī. samaṃ 2 Sī. kumbhiyā 3 Sī. bhutvāna

--------------------------------------------------------------------------------------------- page355.

Vuṭṭhamhi deve caturaṅgule tiṇe sampupphite dharaṇīruhe sañchanne 1- suññe ghare maṇḍaparukkhamūlake vasāmi niccaṃ sukhito anāsavo. Majjhe mahante hīne ca bhave sabbe atikkamiṃ ajja me āsavā khīṇā natthi dāni punabbhavo. Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi madhudānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Ayameva ca therassa aññābyākaraṇagāthā ahosīti. Mahānāmattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 32 page 352-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7843&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7843&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=252              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5634              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5809              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5809              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]