ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  253. 6. Pārāpariyattheragāthāvaṇṇanā
      chaphassāyatane hitvāti āyasmato pārāpariyattherassa 2- gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
piyadassissa bhagavato kāle nesādayoniyaṃ nibbattitvā tassa viññutaṃ pattassa
vicaraṇaṭṭhāne aññatarasmiṃ vanasaṇḍe piyadassī bhagavā taṃ anuggaṇhituṃ nirodhasamāpattiṃ
samāpajjitvā nisīdi. So ca mige pariyesanto taṃ ṭhānaṃ gato satthāraṃ disvā
pasannamānaso bhagavantaṃ anto katvā kataṃ sākhāmaṇḍapaṃ padumapupphehi kūṭāgārā-
kārena sañchādetvā uḷāraṃ pītisomanassaṃ paṭisaṃvedento sattāhaṃ namassamāno
@Footnote: 1 pāli. supupphite.....vappadese     2 Sī. pārāsariyattherassa
Aṭṭhāsi. Divase divase ca milātamilātāni apanetvā abhinavehi chādesi. Satthā
sattāhassa accayena nirodhato vuṭṭhahitvā bhikkhusaṃghaṃ anussari. Tāvadeva asīti-
sahassamattā bhikkhū satthāraṃ parivāresuṃ. "madhuradhammakathaṃ suṇissāmā"ti devatā
sannipatiṃsu, mahāsamāgamo 1- ahosi. Satthā anumodanaṃ karonto tassa devamanussesu
bhāviniṃ sampattiṃ imasmiṃ buddhuppāde sāvakabodhiṃ ca byākaritvā pakkāmi. So
tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇa-
kule nibbattitvā viññutaṃ patto tiṇṇaṃ vedānaṃ pāragū hutvā parāparagottatāya
pārāpariyoti 2- laddhasamañño bahū brāhmaṇe mante vācento satthu rājagahagamane
buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto
na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
          "piyadassī nāma bhagavā          sayambhū lokanāyako
           vivekakāmo sambuddho         samādhikusalo muni.
           Vanasaṇḍaṃ samoggayha           piyadassī mahāmuni
           paṃsukūlaṃ pattharitvā            nisīdi purisuttamo.
           Migaluddho pure āsiṃ          araññe 4- kānane ahaṃ
           pasadaṃ migamesanto 5-         āhiṇḍāmi ahaṃ tadā.
           Tatthaddasāsiṃ sambuddhaṃ          oghatiṇṇamanāsavaṃ
           pupphitaṃ sālarājaṃva            sataraṃsiṃva uggataṃ.
           Disvānahaṃ devadevaṃ           piyadassiṃ mahāyasaṃ
           jātassaraṃ samoggayha          padumaṃ āhariṃ tadā.
           Āharitvāna padumaṃ            satapattaṃ manoramaṃ
           kūṭāgāraṃ karitvāna           chādayiṃ padumenahaṃ.
@Footnote: 1 cha.Ma. mahā samāgamo   2 Sī. pārāsariyoti   3 khu.apa. 32/353/458
@  padumakūṭāgārikattherāpadāna    4 Sī. vipine   5 Sī. pasutaṃ migamesanto
           Anukampako kāruṇiko          piyadassī mahāmuni
           sattarattindivaṃ buddho          kūṭāgāre vasī jino.
           Purāṇaṃ chaḍḍayitvāna           navena chādayiṃ ahaṃ
           añjaliṃ paggahetvāna          aṭṭhāsiṃ tāvade ahaṃ.
           Vuṭṭhahitvā samādhimhā         piyadassī  mahāmuni
           disaṃ anuvilokento           nisīdi lokanāyako.
           Tadā sudassano nāma          upaṭṭhāko mahiddhiko
           cittamaññāya buddhassa          piyadassissa satthuno.
           Asītiyā sahassehi            bhikkhūhi parivārito
           vanante sukhamāsīnaṃ            upesi lokanāyakaṃ.
           Yāvatā vanasaṇḍamhi           adhivatthā ca devatā
           buddhassa cittamaññāya          sabbe sannipatuṃ tadā.
           Samāgatesu yakkhesu           kumbhaṇḍe saharakkhase
           bhikkhusaṃghe ca sampatte         gāthā pabyāharī 1- jino.
           Yo maṃ sattāhaṃ pūjesi         āvāsañca akāsi me
           tamahaṃ kittayissāmi            suṇātha 2- mama bhāsato.
           Sududdasaṃ sunipuṇaṃ              gambhīraṃ suppakāsitaṃ
           ñāṇena kittayissāmi          suṇātha 2- mama bhāsato.
           Catuddasāni kappāni           devarajjaṃ karissati
           kūṭāgāraṃ mahantassa           padumapupphehi chāditaṃ.
           Ākāse dhārayissati          pupphakammassidaṃ phalaṃ
           catubbīse kappasate           vokiṇṇaṃ saṃsarissati.
           Tattha pupphamayaṃ byamhaṃ          ākāse dhārayissati
@Footnote: 1 Sī. gāthāyo byāharī        2 Sī. suṇotha
           Yathā padumapattamhi            toyaṃ na upalimpati.
           Tathevīmassa ñāṇamhi           kilesā nopalimpare
           manasā vinivaṭṭetvā          pañca nīvaraṇe ayaṃ.
           Cittaṃ janetvā nekkhamme      agārā pabbajissati
           tato pupphamaye byamhe        dhārente nikkhamissati.
           Rukkhamūle vasantassa           nipakassa satīmato
           tattha pupphamayaṃ byamhaṃ          matthake dhārayissati.
           Cīvaraṃ piṇḍapātañca            paccayaṃ sayanāsanaṃ
           daditvā 1- bhikkhusaṃghassa        nibbāyissatināsavo.
           Kūṭāgārena caratā 2-        pabbajjaṃ abhinikkhamiṃ
           rukkhamūle vasantampi           kūṭāgāraṃ dharīyati.
           Cīvare piṇḍapāte ca          cetanā me na vijjati
           puññakammena saṃyutto          labhāmi pariniṭṭhitaṃ.
           Gaṇanāto asaṅkheyyā         kappakoṭī bahū mama
           rittakā te atikkantā        pamuttā lokanāyakā.
           Aṭṭhārase kappasate          piyadassī vināyako
           tamahaṃ payirupāsitvā           imaṃ yoniṃ upāgato.
           Tamaddasāmi 3- sambuddhaṃ        anomaṃ nāma cakkhumaṃ
           tamahaṃ upagantvāna            pabbajiṃ anagāriyaṃ.
           Dukkhassantakaro buddho         saddhamme 4- desayī jino
           tassa dhammaṃ suṇitvāna          pattomhi acalaṃ padaṃ.
           Tosayitvāna sambuddhaṃ          gotamaṃ sakyapuṅgavaṃ
           sabbāsave pariññāya          viharāmi anāsavo.
@Footnote: 1 cha.Ma. datvāna  2 Sī. kūṭāgāreva dharaṇā  3 cha.Ma. idha passāmi  4 cha.Ma. maggaṃ me
           Aṭṭhārase kappasate          yaṃ buddhamabhipūjayiṃ
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso
udānavasena:-
    [116] "../../bdpicture/chaphassāyatane hitvā          guttadvāro susaṃvuto
           aghamūlaṃ vametvāna 1-         patto me āsavakkhayo"ti
gāthaṃ abhāsi.
      Tattha chaphassāyatane hitvāti cakkhusamphassādīnaṃ channaṃ samphassānaṃ
uppattiṭṭhānatāya "phassāyatanānī"ti laddhanāmāni cakkhādīni cha ajjhattikāyatanāni
tappaṭibaddhasaṅkilesappahānavasena pahāya. Guttadvāro susaṃvutoti tatoeva cakkhu-
dvārādīnaṃ guttattā, tattha pavattanakāraṃ abhijjhādīnaṃ pāpadhammānaṃ pavesananivāraṇena
satikavāṭena suṭṭhu pihitattā guttadvāro susaṃvuto. Athavā manacchaṭṭhānaṃ
channaṃ dvārānaṃ vuttanayena rakkhitattā guttadvāro, kāyādīhi suṭṭhu saññatattā
susaṃvutoti evamettha attho veditabbo. Aghamūlaṃ vametvānāti aghassa vaṭṭadukkhassa
mūlabhūtaṃ avijjābhavataṇhāsaṅkhātaṃ dosaṃ, sabbaṃ vā kilesadosaṃ ariyamaggasaṅkhāta-
vamanayogapānena 2- uggiritvā santānato bahi katvā, bahikaraṇahetu vā. Patto
me āsavakkhayoti kāmāsavādayo āsavā ettha khīyanti, tesaṃ vā khayena pattabboti
āsavakkhayo, nibbānaṃ arahattañca. So āsavakkhayo patto adhigatoti udānavasena
aññaṃ byākāsi.
                   Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. vamitvā        2 Ma......vamanayogapādanena



             The Pali Atthakatha in Roman Book 32 page 355-359. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7920              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7920              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5639              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5813              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5813              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]