ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  253. 6. Pārāpariyattheragāthāvaṇṇanā
      chaphassāyatane hitvāti āyasmato pārāpariyattherassa 2- gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
piyadassissa bhagavato kāle nesādayoniyaṃ nibbattitvā tassa viññutaṃ pattassa
vicaraṇaṭṭhāne aññatarasmiṃ vanasaṇḍe piyadassī bhagavā taṃ anuggaṇhituṃ nirodhasamāpattiṃ
samāpajjitvā nisīdi. So ca mige pariyesanto taṃ ṭhānaṃ gato satthāraṃ disvā
pasannamānaso bhagavantaṃ anto katvā kataṃ sākhāmaṇḍapaṃ padumapupphehi kūṭāgārā-
kārena sañchādetvā uḷāraṃ pītisomanassaṃ paṭisaṃvedento sattāhaṃ namassamāno
@Footnote: 1 pāli. supupphite.....vappadese     2 Sī. pārāsariyattherassa

--------------------------------------------------------------------------------------------- page356.

Aṭṭhāsi. Divase divase ca milātamilātāni apanetvā abhinavehi chādesi. Satthā sattāhassa accayena nirodhato vuṭṭhahitvā bhikkhusaṃghaṃ anussari. Tāvadeva asīti- sahassamattā bhikkhū satthāraṃ parivāresuṃ. "madhuradhammakathaṃ suṇissāmā"ti devatā sannipatiṃsu, mahāsamāgamo 1- ahosi. Satthā anumodanaṃ karonto tassa devamanussesu bhāviniṃ sampattiṃ imasmiṃ buddhuppāde sāvakabodhiṃ ca byākaritvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇa- kule nibbattitvā viññutaṃ patto tiṇṇaṃ vedānaṃ pāragū hutvā parāparagottatāya pārāpariyoti 2- laddhasamañño bahū brāhmaṇe mante vācento satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "piyadassī nāma bhagavā sayambhū lokanāyako vivekakāmo sambuddho samādhikusalo muni. Vanasaṇḍaṃ samoggayha piyadassī mahāmuni paṃsukūlaṃ pattharitvā nisīdi purisuttamo. Migaluddho pure āsiṃ araññe 4- kānane ahaṃ pasadaṃ migamesanto 5- āhiṇḍāmi ahaṃ tadā. Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ pupphitaṃ sālarājaṃva sataraṃsiṃva uggataṃ. Disvānahaṃ devadevaṃ piyadassiṃ mahāyasaṃ jātassaraṃ samoggayha padumaṃ āhariṃ tadā. Āharitvāna padumaṃ satapattaṃ manoramaṃ kūṭāgāraṃ karitvāna chādayiṃ padumenahaṃ. @Footnote: 1 cha.Ma. mahā samāgamo 2 Sī. pārāsariyoti 3 khu.apa. 32/353/458 @ padumakūṭāgārikattherāpadāna 4 Sī. vipine 5 Sī. pasutaṃ migamesanto

--------------------------------------------------------------------------------------------- page357.

Anukampako kāruṇiko piyadassī mahāmuni sattarattindivaṃ buddho kūṭāgāre vasī jino. Purāṇaṃ chaḍḍayitvāna navena chādayiṃ ahaṃ añjaliṃ paggahetvāna aṭṭhāsiṃ tāvade ahaṃ. Vuṭṭhahitvā samādhimhā piyadassī mahāmuni disaṃ anuvilokento nisīdi lokanāyako. Tadā sudassano nāma upaṭṭhāko mahiddhiko cittamaññāya buddhassa piyadassissa satthuno. Asītiyā sahassehi bhikkhūhi parivārito vanante sukhamāsīnaṃ upesi lokanāyakaṃ. Yāvatā vanasaṇḍamhi adhivatthā ca devatā buddhassa cittamaññāya sabbe sannipatuṃ tadā. Samāgatesu yakkhesu kumbhaṇḍe saharakkhase bhikkhusaṃghe ca sampatte gāthā pabyāharī 1- jino. Yo maṃ sattāhaṃ pūjesi āvāsañca akāsi me tamahaṃ kittayissāmi suṇātha 2- mama bhāsato. Sududdasaṃ sunipuṇaṃ gambhīraṃ suppakāsitaṃ ñāṇena kittayissāmi suṇātha 2- mama bhāsato. Catuddasāni kappāni devarajjaṃ karissati kūṭāgāraṃ mahantassa padumapupphehi chāditaṃ. Ākāse dhārayissati pupphakammassidaṃ phalaṃ catubbīse kappasate vokiṇṇaṃ saṃsarissati. Tattha pupphamayaṃ byamhaṃ ākāse dhārayissati @Footnote: 1 Sī. gāthāyo byāharī 2 Sī. suṇotha

--------------------------------------------------------------------------------------------- page358.

Yathā padumapattamhi toyaṃ na upalimpati. Tathevīmassa ñāṇamhi kilesā nopalimpare manasā vinivaṭṭetvā pañca nīvaraṇe ayaṃ. Cittaṃ janetvā nekkhamme agārā pabbajissati tato pupphamaye byamhe dhārente nikkhamissati. Rukkhamūle vasantassa nipakassa satīmato tattha pupphamayaṃ byamhaṃ matthake dhārayissati. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ daditvā 1- bhikkhusaṃghassa nibbāyissatināsavo. Kūṭāgārena caratā 2- pabbajjaṃ abhinikkhamiṃ rukkhamūle vasantampi kūṭāgāraṃ dharīyati. Cīvare piṇḍapāte ca cetanā me na vijjati puññakammena saṃyutto labhāmi pariniṭṭhitaṃ. Gaṇanāto asaṅkheyyā kappakoṭī bahū mama rittakā te atikkantā pamuttā lokanāyakā. Aṭṭhārase kappasate piyadassī vināyako tamahaṃ payirupāsitvā imaṃ yoniṃ upāgato. Tamaddasāmi 3- sambuddhaṃ anomaṃ nāma cakkhumaṃ tamahaṃ upagantvāna pabbajiṃ anagāriyaṃ. Dukkhassantakaro buddho saddhamme 4- desayī jino tassa dhammaṃ suṇitvāna pattomhi acalaṃ padaṃ. Tosayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ sabbāsave pariññāya viharāmi anāsavo. @Footnote: 1 cha.Ma. datvāna 2 Sī. kūṭāgāreva dharaṇā 3 cha.Ma. idha passāmi 4 cha.Ma. maggaṃ me

--------------------------------------------------------------------------------------------- page359.

Aṭṭhārase kappasate yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso udānavasena:- [116] "../../bdpicture/chaphassāyatane hitvā guttadvāro susaṃvuto aghamūlaṃ vametvāna 1- patto me āsavakkhayo"ti gāthaṃ abhāsi. Tattha chaphassāyatane hitvāti cakkhusamphassādīnaṃ channaṃ samphassānaṃ uppattiṭṭhānatāya "phassāyatanānī"ti laddhanāmāni cakkhādīni cha ajjhattikāyatanāni tappaṭibaddhasaṅkilesappahānavasena pahāya. Guttadvāro susaṃvutoti tatoeva cakkhu- dvārādīnaṃ guttattā, tattha pavattanakāraṃ abhijjhādīnaṃ pāpadhammānaṃ pavesananivāraṇena satikavāṭena suṭṭhu pihitattā guttadvāro susaṃvuto. Athavā manacchaṭṭhānaṃ channaṃ dvārānaṃ vuttanayena rakkhitattā guttadvāro, kāyādīhi suṭṭhu saññatattā susaṃvutoti evamettha attho veditabbo. Aghamūlaṃ vametvānāti aghassa vaṭṭadukkhassa mūlabhūtaṃ avijjābhavataṇhāsaṅkhātaṃ dosaṃ, sabbaṃ vā kilesadosaṃ ariyamaggasaṅkhāta- vamanayogapānena 2- uggiritvā santānato bahi katvā, bahikaraṇahetu vā. Patto me āsavakkhayoti kāmāsavādayo āsavā ettha khīyanti, tesaṃ vā khayena pattabboti āsavakkhayo, nibbānaṃ arahattañca. So āsavakkhayo patto adhigatoti udānavasena aññaṃ byākāsi. Pārāpariyattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. vamitvā 2 Ma......vamanayogapādanena


             The Pali Atthakatha in Roman Book 32 page 355-359. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7920&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7920&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5639              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5813              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5813              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]