ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page371.

2. Dukanipāta 1. Paṭhamavagga 258. 1. Uttarattheragāthāvaṇṇanā dukanipāte natthi koci bhavo niccotiādikā āyasmato uttarattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena vicarati. Tena ca samayena satthā tassa anugaṇhanatthaṃ vanantare aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. So antalikkhena gacchanto bhagavantaṃ disvā pasannacitto ākāsato oruyha suvisuddhehi vipulehi kaṇikārapupphehi bhagavantaṃ pūjesi, pupphāni buddhānubhāvena satthu upari chattākārena aṭṭhaṃsu, so tena bhiyyoso mattāya pasannacitto hutvā aparabhāge kālaṃ katvā tāvatiṃse nibbattitvā uḷāraṃ dibbasampattiṃ anubhavanto yāvatāyukaṃ tattha ṭhatvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālaputto hutvā nibbatti, uttarotissa nāmaṃ ahosi. So viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gantvā jātiyā rūpena vijjāya vayena sīlācārena ca lokassa sambhāvanīyo jāto. Tassa taṃ sampattiṃ disvā vassakāro magadhamahāmatto attano dhītaraṃ dātukāmo hutvā attano adhippāyaṃ pavedesi. So nissaraṇajjhāsayatāya taṃ paṭikkhipitvā kālena kālaṃ dhamma- senāpatiṃ payirupāsanto tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattasampanno hutvā theraṃ upaṭṭhahati.

--------------------------------------------------------------------------------------------- page372.

Tena ca samayena therassa aññataro ābādho uppanno, tassa bhesajjatthāya uttaro sāmaṇero pātova pattacīvaramādāya vihārato nikkhanto antarāmagge taḷākassa tīre pattaṃ ṭhapetvā udakasamīpaṃ gantvā mukhaṃ dhovati. Atha aññataro umaṅgacoro 1- ārakkhapurisehi anubaddho aggadvāreneva nagarato nikkhamitvā palāyanto attanā gahitaṃ ratanabhaṇḍikaṃ sāmaṇerassa patte pakkhipitvā palāyi. Sāmaṇero pattasamīpaṃ upagato. Coraṃ anubandhantā rājapurisā sāmaṇerassa patte bhaṇḍikaṃ disvā "ayaṃ coro, iminā coriyaṃ katan"ti sāmaṇeraṃ pacchābāhaṃ bandhitvā vassa- kārassa brāhmaṇassa dassesuṃ. Vassakāro ca tadā rañño vinicchaye niyutto hutvā chejjabhejjaṃ anusāsati. So "pubbe mama vacanaṃ nādiyi, suddhapāsaṇḍiyesu pabbajī"ti ca baddhāghātattā kammaṃ asodhetvāva jīvantameva taṃ sūle uttāsesi. 2- Athassa bhagavā ñāṇaparipākaṃ oloketvā taṃ ṭhānaṃ gantvā vipphurantahatthanakha- maṇimayūkhasambhinnasitābhatāya paggharantajātihiṅgulakasuvaṇṇarasadhāraṃ viya 3- jālāguṇṭhitamudutalunadīghaṅgulihatthaṃ uttarassa sīse ṭhapetvā "uttara idaṃ te purimakammassa phalaṃ uppannaṃ, tattha tayā paccavekkhaṇabalena adhivāsanā kātabbā"ti vatvā ajjhāsayānurūpaṃ dhammaṃ desesi. Uttaro amatābhisekasadisena satthu hatthasamphassena sañjātappasādasomanassatāya uḷāraṃ pītipāmojjaṃ paṭilabhitvā yathāparicitaṃ vipassanā- maggaṃ samārūḷho ñāṇassa paripākaṃ gatattā satthu ca desanāvilāsena tāvadeva maggapaṭipāṭiyā sabbakilese khepetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 4- :- "sumedho nāma sambuddho bāttiṃsavaralakkhaṇo vivekakāmo bhagavā 5- himavantamupāgami. Ajjhogāhetvā himavantaṃ aggo kāruṇiko muni @Footnote: 1 Sī.,i. ummaggacoro, Ma. ummaṅgacoro 2 Ma. uttāpesi @3 Ma.....suvaṇṇassa dhāraṃ viya 4 khu.apa. 33/91/139 tīṇikaṇikārapupphiyattherāpadāna @ (syā) 5 pāli. sambuddho

--------------------------------------------------------------------------------------------- page373.

Pallaṅkaṃ ābhujitvāna nisīdi purisuttamo. Vijjādharo tadā āsiṃ antalikkhacaro ahaṃ tisūlaṃ sukataṃ 1- gayha gacchāmi ambare tadā. Pabbatagge yathā aggi puṇṇamāyeva candimā vanaṃ obhāsate buddho sālarājāva phullito. Vanato 2- nikkhamitvāna buddharaṃsībhidhāvare naḷaggivaṇṇasaṅkāsā 3- disvā cittaṃ pasādayiṃ. Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ tīṇi pupphāni ādāya buddhaseṭṭhamapūjayiṃ. Buddhassa ānubhāvena tīṇi pupphāni me tadā uddhaṃvaṇṭā adhopattā chāyaṃ kubbanti satthuno. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Tattha me sukataṃ byamhaṃ kaṇikārīti 4- ñāyati saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. Sahassakaṇḍaṃ 5- sattageṇḍu 6- dhajālu haritāmayaṃ satasahassaniyyūhā 7- byamhe pātubhaviṃsu me. Soṇṇamayā maṇimayā lohitaṅkamayāpi ca phalikāpi ca pallaṅkā yenicchakā yadicchakā. Mahārahañca sayanaṃ tulikaṃ vikatissakaṃ 8- uddhalomiñca ekantaṃ bimbohanasamāyutaṃ. Bhavanā nikkhamitvāna caranto devacārikaṃ @Footnote: 1 cha.Ma. sugataṃ 2 cha.Ma. vanaggā 3 Sī. naḷaggivanasaṃkāsā 4 Sī. kaṇikāroti @5 Sī. sahassakhandhaṃ 6 cha.Ma. satabheṇḍu 7 Sī. satasahassāni byūhāni @8 cha.Ma. tūlikā vikatīyutaṃ

--------------------------------------------------------------------------------------------- page374.

Yathā icchāmi gamanaṃ devasaṅghapurakkhato. Pupphassa heṭṭhā tiṭṭhāmi uparicchadanaṃ mama samantā yojanasataṃ kaṇikārehi chāditaṃ. Saṭṭhī turiyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ parivārenti maṃ niccaṃ rattindivamatanditā. Tattha naccehi gītehi tāḷehi vāditehi ca ramāmi khiḍḍā ratiyā modāmi kāmakāmahaṃ. Tattha bhutvā pivitvā ca modāmi tidase tadā nārīgaṇehi sahito modāmi byamhamuttame. Satānaṃ pañcakkhattuñca devarajjamakārayiṃ satānaṃ tīṇikkhattuñca cakkavattī ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. Bhavābhave 1- saṃsaranto mahābhogaṃ labhāmahaṃ bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ. Duve bhave saṃsarāmi devatte atha mānuse aññaṃ gatiṃ na jānāmi buddhapūjāyidaṃ phalaṃ. Duve kule 2- pajāyāmi khattiye cāpi brāhmaṇe nīce kule na jānāmi buddhapūjāyidaṃ phalaṃ. Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. Dāsīgaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. Koseyyakambaliyāni khomakappāsikāni ca @Footnote: 1 cha.Ma. bhave bhave 2 Sī. yattha pacchā

--------------------------------------------------------------------------------------------- page375.

Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. Ime 1- khāda ime 1- bhuñja imamhi sayane saya labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ. Sabbattha pūjito homi yaso accuggato mama mahesakkho 2- sadā homi abhejjapariso sadā ñātīnaṃ uttamo homi buddhapūjāyidaṃ phalaṃ. Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati atho cetasikaṃ dukkhaṃ hadaye me na vijjati. Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābheve vevaṇṇiyaṃ na jānāmi buddhapūjāyidaṃ phalaṃ. Devalokā cavitvāna sukkamūlena codito sāvatthiyaṃ pure jāto mahāsāle suaḍḍhake. Pañca kāmaguṇe hitvā pabbajiṃ anagāriyaṃ jātiyā sattavassohaṃ arahattamapāpuṇiṃ. Upasampādayī buddho guṇamaññāya cakkhumā taruṇo pūjanīyohaṃ buddhapūjāyidaṃ phalaṃ. Dibbacakkhu visuddhaṃ me samādhikusalo ahaṃ abhiññāpāramippatto buddhapūjāyidaṃ phalaṃ. Paṭisambhidā anuppatto iddhipādesu kovido saddhamme 3- pāramippatto buddhapūjāyidaṃ phalaṃ. Tiṃsakappasahassamhi yaṃ buddhamabhipūjayiṃ @Footnote: 1 cha.Ma. imaṃ 2 cha.Ma. mahāpakkho 3 cha.Ma. dhammesu

--------------------------------------------------------------------------------------------- page376.

Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā sūlato uṭṭhahitvā parānuddayāya ākāse ṭhatvā pāṭihāriyaṃ dassesi. Mahājano acchariyabbhūtacittajāto ahosi. Tāvadevassa vaṇo saṃruḷhi, so bhikkhūhi "āvuso tādisaṃ dukkhaṃ anubhavanto kathaṃ tvaṃ vipassanaṃ anuyuñjituṃ asakkhī"ti puṭṭho "pageva me 1- āvuso saṃsāre ādīnavo, saṅkhārānaṃ ca sabhāvo sudiṭṭho, evāhaṃ tādisaṃ dukkhaṃ anubhavantopi asakkhiṃ vipassanaṃ vaḍḍhetvā visesaṃ adhigantun"ti dassento:- [121] "natthi koci bhavo nicco saṅkhārā vāpi sassatā uppajjanti ca te khandhā cavanti aparāparaṃ. [122] Etamādīnavaṃ ñatvā bhavenamhi anatthiko nissaṭo sabbakāmehi patto me āsavakkhayo"ti imaṃ gāthādvayaṃ abhāsi. Tattha natthi koci bhavo niccoti kammabhavo uppattibhavo kāmabhavo rūpabhavo arūpabhavo saññībhavo asaññībhavo nevasaññīnāsaññībhavo ekavokārabhavo catuvokārabhavo pañcavokārabhavoti evaṃ bhedo, 2- tatthāpi hīno majjhimo ukkaṭṭho dīghāyuko sukhabahulo vomissasukhadukkhoti evaṃ vibhāgo 3- yo koci nicco dhuvo thiro apalokiyadhammo 4- natthi taṃ taṃ kāraṇaṃ paṭicca samuppannattā. Yasmā ca etadevaṃ, tasmā saṅkhārā vāpi 5- sassatā natthīti yojanā. Paccayehi saṅkhatattā "saṅkhārā"ti laddhanāme hi pañcakkhandhe upādāya bhavasamaññāya saṅkhārāva 6- hutvā sambhūtā jarāmaraṇena ca @Footnote: 1 Sī. ayaṃ pāṭho na dissati 2 Sī. evaṃ pabhedo 3 Sī. evañhi bhavo @4 i. appalokinadhammo 5 i. saṅkhārāpi 6 Ma. saṅkhārā ca

--------------------------------------------------------------------------------------------- page377.

Vipariṇamantīti asassatā vipariṇāmadhammā. Tathā hi te "saṅkhārā"ti vuccanti. Tenāha uppajjanti ca te khandhā, cavanti aparāparanti. Te bhavapariyāyena saṅkhārapariyāyena 1- ca vuttā pañcakkhandhā yathāpaccayaṃ aparāparaṃ uppajjanti, uppannā ca jarāya paripīḷitā hutvā cavanti paribhijjantīti attho. Etena "bhavo, saṅkhārā"ti ca laddhavohārā pañcakkhandhā udayabbayasabhāvāti dasseti. Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya saṅkhate 2- ādīnavaṃ dosaṃ pageva vipassanāpaññāya jānitvā aniccalakkhaṇehi diṭṭhā saṅkhārā dukkhānattā vibhūtatarā upaṭṭhahanti, tenāha bhagavā "yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā"ti. 3- Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya agāraṃ sappaṭibhayā 4- upaṭṭhahanti, tasmā āha "bhavenamhi anatthiko"ti. Evaṃ pana sabbaso bhavehi vinivattiyamānassa kāmesu apekkhāya 5- lesopi na sambhavatiyeva, tenāha "nissaṭo sabbakāmehī"ti, amhīti yojanā. Mānusehi viya dibbehipi kāmehi nivattitacittosmīti attho. Patto me āsavakkhayoti yasmā evaṃ suparimajjitasaṅkhāro bhavesu suparidiṭṭhādīnavo kāmesu ca anāsattamānaso 6- tasmā sūlamatthake nisinnenāpi me mayā patto adhigato āsavakkhayo nibbānaṃ arahattañcāti. Aññehi ca sabrahmacārīhi appattamānasehi tadadhigamāya ussāho karaṇīyoti bhikkhūnaṃ ovādamadāsi. Uttarattheragāthāvaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Sī. ayaṃ pāṭho na dissati 2 Sī.,i. saṅkhataṃ 3 saṃ.khandha. 17/15/19 yadaniccasutta @4 Sī.,i.,Ma. sappaṭibhayaṃ 5 i.,Ma. anapekkhāya 6 Sī.,i. anāvattamānaso


             The Pali Atthakatha in Roman Book 32 page 371-377. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8253&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8253&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=258              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5673              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5844              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5844              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]