ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   261. 4 Gaṅgātīriyattheragāthāvaṇṇanā
      tiṇṇaṃ me tālapattānantiādikā āyasmato gaṅgātīriyattherassa gāthā. Kā
uppatti?
@Footnote: 1 Sī.,i. phalūpago makkaṭo  2 Ma. cittasantānaṃ  3 Sī.,i. appahonto  4 Ma. itova
@5 Sī.,i. kiñci          6 Sī.,i. hi upādānānaṃ     7 Sī. yāvacarimakacittā
      Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
sāsane abhippasanno hutvā bhikkhusaṃghassa pānīyamadāsi. So tena puññakammena devaloke
nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhup-
pāde sāvatthiyaṃ aññatarassa gahapatissa putto  hutvā nibbatti, "datto"tissa
nāmaṃ ahosi. So vayappatto gharāvāsaṃ vasanto agamanīyaṭṭhānabhāvaṃ ajānitvā
vītikkamaṃ katvā puna agamanīyaṭṭhānabhāvaṃ ñatvā saṃvegajāto pabbajitvā taṃ kammaṃ
jigucchitvā lūkhapaṭipattiṃ anutiṭṭhanto paṃsukūlacīvaraṃ chavasittasadisaṃ mattikāpattañca
gahetvā gaṅgātīre tīhi tālapattehi kuṭikaṃ katvā vihāsi, tenevassa gaṅgātīriyoti
samaññā ahosi. So "arahattaṃ appatvā na kenaci sallapissāmī"ti cittaṃ adhiṭṭhāya
paṭhamaṃ saṃvaccharaṃ tuṇhībhūto vacībhedaṃ akarontova vihāsi. Dutiye saṃvacchare gocaragāme
aññatarāya itthiyā "mūgo nu kho no"ti vīmaṃsitukāmāya patte khīraṃ āsiñcantiyā
hatthavikāre katepi okirite "alaṃ bhaginī"ti vācaṃ nicchari. 1- Tatiye pana saṃvacchare
antaravasseva ghaṭayanto vāyamanto arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "padumuttarabuddhassa           bhikkhusaṃghe anuttare
           pasannacitto sumano         pānīghaṭamapūrayiṃ.
           Pabbatagge dumagge vā      ākāse vātha bhūmiyaṃ
           yadā pānīyamicchāmi         khippaṃ nibbattate mama.
           Satasahasse ito 3- kappe   yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi         dakadānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahā pana hutvā attano pubbabhāgapaṭipattiyā vibhāvanamukhena aññaṃ byākaronto:-
@Footnote: 1 Sī. vācā nicchāritā    2 khu.apa. 33/87/131 udakadāyakattherāpadāna (syā)
@3 cha.Ma. satasahassito
    [127] "tiṇṇaṃ me tālapattānaṃ       gaṅgātīre kuṭī katā
           chavasittova me patto       paṃsukūlañca cīvaraṃ.
   [128]   Dvinnaṃ antaravassānaṃ        ekavācā 1- me bhāsitā
           tatiye antaravassamhi        tamokkhandho 2- padālito"ti
gāthādvayaṃ abhāsi.
      Tattha tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katāti tālarukkhato
patitehi tīhi tālapaṇṇehi mayhaṃ vassanapariharaṇatthaṃ 3- gaṅgāya nadiyā tīre kuṭikā
katā. Tena attano senāsanasantosaṃ dasseti. Vuttaṃ hi dhammasenāpatinā:-
          "pallaṅkena nisinnassa        jaṇṇuke nābhivassati 4-
           alaṃ phāsuvihārāya          pahitattassa bhikkhuno"ti. 5-
      "tālapattīnan"tipi pāṭho, soevattho. Chavasittova me pattoti mayhaṃ patto
chavasittasadiso, matānaṃ khīrasecanakuṇḍasadisoti 6-  attho. Paṃsukūlañca cīvaranti cīvarañca
me antarāmaggasusānādīsu 7- chaḍḍitānantakehi 8- kataṃ paṃsukūlaṃ. Padadvayena parikkhāra-
santosaṃ dasseti.
      Dvinnaṃ antaravassānanti dvīsu antaravassesu, pabbajitato arahattamappatta-
saṃvaccharesu. Ekavācā me bhāsitāti ekā "alaṃ bhaginī"ti khīrapaṭikkhepavācāeva
mayā vuttā, añño tattha vacībhedo nāhosi. Tena ukkaṃsagataṃ kāyavacīsaṃyamaṃ dasseti.
Tatiye antaravassamhīti tatiyassa saṃvaccharassa abbhantare, tasmiṃ aparipuṇṇeyeva.
Tamokkhandho padālitoti aggamaggena tamokkhandho bhinno, avijjānusayo
@Footnote: 1 cha.Ma. ekā vācā    2 cha.Ma. tamokhandho    3 Sī. vassānaṃ pariharaṇatthaṃ
@4 Sī.,i.,Ma. nātivassati  5 khu.thera. 26/985/395 sārīputtattheragāthā,
@milinada. 1/348 gadrabhaṅgapañha (parivattitapotthaka)   6 i....kuṇḍisadiso
@7 cha.Ma. antaramagga...   8 cha.Ma. chaḍḍitanantakehi
Samucchinnoti attho. Tena tadekaṭṭhatāya sabbakilesānaṃ anavasesappahānaṃ vadati.
                   Gaṅgātīriyattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 32 page 383-386. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8546              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8546              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=261              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5695              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5862              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5862              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]