ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    262. 5. Ajinattheragāthāvaṇṇanā
      api ce hoti tevijjotiādikā āyasmato ajinattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena
araññaṃ gato tattha sucintitaṃ nāma paccekasambuddhaṃ ābādhena pīḷitaṃ nisinnaṃ
disvā upasaṅkamitvā vanditvā bhesajjatthāya 1- pasannamānaso ghaṭamaṇḍaṃ adāsi.
So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa daliddabrāhmaṇassa gehe
paṭisandhiṃ gaṇhi. Taṃ vijāyanakāle ajinacammena sampaṭicchiṃsu. Tenassa ajinotveva
nāmaṃ akaṃsu. So bhogasaṃvattaniyassa kammassa akatattā daliddakule nibbatto
vayappattopi appannapānabhojano hutvā vicaranto jetavanapaṭiggahaṇe buddhānubhāvaṃ
disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na  cirasseva chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 2- :-
          "sucintitaṃ bhagavantaṃ           lokajeṭṭhaṃ narāsabhaṃ
           upaviṭṭhaṃ mahāraññaṃ          vātābādhena pīḷitaṃ.
           Disvā cittaṃ pasādetvā     ghaṭamaṇḍamupānayiṃ 3-
@Footnote: 1 Ma. bhesajjaṃ datvā  2 khu.apa. 33/16/32 ghaṭamaṇḍadāyakattherāpadāna (syā)
@3 Sī. upādāyiṃ
           Katattā apacitattā 1- ca    gaṅgā bhāgīrathī ayaṃ. 2-
           Mahāsamuddā cattāro       ghaṭaṃ sampajjare mama
           ayañca paṭhavī ghorā         appamāṇā asaṅkhiyā.
           Mama saṅkappamaññāya         bhavate 3- madhusakkarā
           catuddisā 4- ime rukkhā    pādapā dharaṇīruhā.
           Mama saṅkappamaññāya         kapparukkhā bhavanti te
           paññāsakkhattuṃ devindo      devarajjamakārayiṃ.
           Ekapaññāsakkhattuñca        cakkavattī ahosahaṃ
           padesarajjaṃ vipulaṃ           gaṇanāto asaṅkhiyaṃ.
           Catunnavutito kappe         yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi         ghaṭamaṇḍassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvāpi purimakammanissandena appalābhī appaññātova ahosi.
Uddesabhattasalākabhattānipi lāmakāneva pāpuṇanti. Kammaphaleneva ca naṃ puthujjanā
bhikkhū sāmaṇerā ca "appaññāto"ti avamaññanti. Thero te bhikkhū saṃvejento:-
    [129] "api ce hoti tevijjo      maccuhāyī anāsavo
           appaññātoti naṃ bālā      avajānanti ajānatā.
   [130]   Yo ca kho annapānassa      lābhī hotīdha puggalo
           pāpadhammopi ce hoti       so nesaṃ hoti sakkato"ti
gāthādvayaṃ abhāsi.
@Footnote: 1 cha.Ma. ācitattā   2 Sī. bhāvitattā ca, taṃ me bhāgīrathī viya, pāli. gaṅgā
@  bhāgīrasī ayaṃ       3 Sī. bhavanti     4 cha.Ma. cātuddīpā
      Tattha apīti sambhāvane nipāto. Ceti parikappane. Hotīti bhavati. Tisso
vijjā etassāti tevijjo. Maccuṃ pajahatīti maccuhāyī. Kāmāsavādīnaṃ abhāvena
anāsavo. Idaṃ vuttaṃ hoti:- dibbacakkhuñāṇaṃ pubbenivāsañāṇaṃ āsavakkhaya-
ñāṇanti imāsaṃ tissannaṃ vijjānaṃ adhigatattā tevijjo tatoeva sabbaso
kāmāsavādīnaṃ parikkhīṇattā anāsavo āyatiṃ punabbhavassa aggahaṇato maraṇābhāvena
maccuhāyī yadipi hoti, evaṃ santepi appaññātoti naṃ bālā avajānanti yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, taṃ sadatthaṃ anupāpuṇitvā ṭhitampi
naṃ uttamaṃ purisaṃ "dhutavādo bahussuto dhammakathiko"ti uppannalābhassa 1- abhāvato
"na paññāto na pākaṭo"ti bālā dummedhapuggalā avajānanti, kasmā? ajānatā
ajānanakāraṇā guṇānaṃ ajānanameva 2- tattha kāraṇanti dasseti.
      Yathā ca guṇānaṃ ajānanato bālā lābhagarutāya sambhāvanīyampi avajānanti,
evaṃ guṇānaṃ 3- ajānanato lābhagarutāya evaṃ avajānitabbampi sambhāventīti dassento
dutiyaṃ gāthaṃ āha. Tattha yoti aniyamavacanaṃ. Casaddo byatireke, tena yathāvuttapuggalato
imassa puggalassa vuccamānaṃyeva visesaṃ janeti. Khoti avadhāraṇe. Annapānassāti
nidassanamattaṃ. Lābhīti lābhavā. Idhāti imasmiṃ loke. Jarāmaraṇehi tassa tassa
sattāvāsassa pūraṇato galanato ca puggalo. Pāpadhammoti lāmakadhammo. Ayañhettha
attho:- yo pana puggalo cīvarādipaccayamattasseva lābhī hoti, na jhānādīnaṃ,
so pāpicchatāya dussīlabhāvena hīnadhammopi samāno idha imasmiṃ loke bālānaṃ
lābhagarutāya sakkato garukato hotīti.
                     Ajinattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. uppajjanalābhassa    2 Ma. ajānatā guṇānaṃ ajānanameva   3 Ma. aguṇānaṃ



             The Pali Atthakatha in Roman Book 32 page 386-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8600              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8600              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=262              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5701              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5867              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5867              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]