ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page391.

264. 7. Rādhattheragāthāvaṇṇanā yathā agāraṃ ducchannantiādikā āyasmato rādhattherassa gāthā. Kā uppatti? ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto vihāraṃ gantvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno satthārā ekaṃ bhikkhuṃ paṭibhāṇeyyakānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayaṃ taṃ ṭhānantaraṃ patthetvā mahādānaṃ pavattesi. Satthu uḷārañca pūjaṃ akāsi. So evaṃ katapaṇidhāno tato cuto tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya gacchantaṃ disvā pasannamānaso madhurāni ambaphalāni adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle rājagahe brāhmaṇakule nibbattitvā rādhoti laddhanāmo vayappatto hutvā gharāvāsaṃ vasanto mahallakakāle puttadārehi apasādito "kiṃ me gharāvāsena, pabbajissāmī"ti vihāraṃ gantvā there bhikkhū upasaṅkamitvā pabbajjaṃ yācitvā tehi "ayaṃ brāhmaṇo jiṇṇo na sakkoti vattapaṭivattaṃ pūretun"ti paṭikkhitto satthu santikaṃ gantvā attano ajjhāsayaṃ pavedetvā satthārā upanissayasampattiṃ oloketvā āṇattena dhammasenāpatinā pabbājito vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ pādaphalaṃ adāsahaṃ. 2- Ekanavutito kappe yaṃ phalaṃ adadiṃ tadā @Footnote: 1 khu.apa. 33/95/146 cāphaliyattherāpadāna (syā) 2 pāli. cāraphalamadāsahaṃ

--------------------------------------------------------------------------------------------- page392.

Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā satthu santikāvacaro hutvā vicaranto satthudhammadesanā- paṭibhāṇassa paccayabhūtānaṃ paṭibhāṇajānanakānaṃ 1- aggo jāto. Therassa hi diṭṭhi- samudācārañca āgamma dasabalassa navanavā 2- dhammadesanā paṭibhāti. Tenāha bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭibhāṇeyyakānaṃ yadidaṃ rādho"ti. 3- So ekadivasaṃ "ime sattā abhāvanāya rāgena abhibhuyyanti, bhāvanāya sati taṃ 4- natthī"ti bhāvanaṃ thomento:- [133] 5- "yathā agāraṃ ducchannaṃ vuṭṭhi samativijjhati evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati. [134] Yathā agāraṃ succhannaṃ vuṭṭhi na samativijjhati evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhatī"ti gāthādvayamāha. 5- Tattha agāranti yaṃ kiñci gehaṃ. Ducchannanti viraḷacchannaṃ chiddāvachiddaṃ. Samativijjhatīti vassavuṭṭhi vinivijjhati. Abhāvitanti taṃ agāraṃ vuṭṭhi viya bhāvanāya rahitattā abhāvitaṃ cittaṃ. 6- Rāgo samativijjhatīti na kevalaṃ rāgova, dosamoha- mānādayopi 7- sabbakilesā tathārūpaṃ cittaṃ abhivijjhantiyeva. 8- Subhāvitanti samatha- vipassanābhāvanāhi suṭṭhu bhāvitaṃ, evarūpaṃ cittaṃ succhannaṃ gehaṃ vuṭṭhi viya rāgādayo kilesā ativijjhituṃ na sakkontīti. Rādhattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. paṭibhānakānaṃ 2 Sī.,i. na taṃ vinā 3 aṅ.ekaka. 20/233/25 etadaggavagga: @ catutthavagga 4 Sī. sahitaṃ, Ma. patitaṃ 5-5 cha.Ma. "yathā agāran"tiādinā gāthādvayamāha @6 i. cittampi 7 Sī.,Ma. ...mohādayopi 8 cha.Ma. ativijjhantiyeva


             The Pali Atthakatha in Roman Book 32 page 391-392. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8707&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8707&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=264              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5713              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5878              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5878              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]