ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page393.

265. 8. Surādhattheragāthāvaṇṇanā khīṇā hi mayhaṃ jātītiādikā āyasmato surādhattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso mātuluṅgaphalaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde anantaraṃ vuttassa rādhattherassa kaniṭṭho hutvā nibbatti, surādhotissa nāmaṃ ahosi. So jeṭṭhabhātari rādhe 1- pabbajite sayampi pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "kaṇikāraṃva jalitaṃ puṇṇamāyeva candimaṃ jalantaṃ dīparukkhaṃva addasaṃ lokanāyakaṃ. Mātuluṅgaphalaṃ gayha adāsiṃ satthuno ahaṃ dakkhiṇeyyassa vīrassa pasanno sehi pāṇibhi. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā sāsanassa niyyānikabhāvadassanatthaṃ aññaṃ byākaronto:- [135] "khīṇā hi mayhaṃ jāti vusitaṃ jinasāsanaṃ pahīno jālasaṅkhāto bhavanetti samūhatā. @Footnote: 1 i.,Ma. ayaṃ pāṭho na dissati 2 khu.apa.33/96/147 mātuluṅgaphaladāyakattherāpadān(syā)

--------------------------------------------------------------------------------------------- page394.

[136] Yassatthāya pabbajito agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo"ti gāthādvayamāha. 1- Tattha khīṇāti khayaṃ pariyosānaṃ gatā. Jātīti bhavo bhavanibbatti vā. 2- Vusitaṃ jinasāsananti jinassa sammāsambuddhassa sāsanaṃ maggabrahmacariyaṃ vuṭṭhaṃ parivuṭṭhaṃ. Pahīno jālasaṅkhātoti sattasantānassa ottharaṇato nissarituṃ appadānato ca "jālasaṅkhāto"ti ca laddhanāmā diṭṭhi avijjā ca pahīnā maggena samucchinnā. Bhavanetti samūhatāti kāmabhavādikassa bhavassa nayanato pavattanato bhavanettisaññitā taṇhā samugghāṭitā. Yassatthāya pabbajitoti yassa atthāya yadatthaṃ ahaṃ agārasmā gehato anagāriyaṃ pabbajjaṃ pabbajito upagato. 3- So sabbesaṃ 4- orambhāgiyud- dhambhāgiyappabhedānaṃ saṃyojanānaṃ bandhanānaṃ khayabhūto attho nibbānasaṅkhāto paramattho arahattasaṅkhāto sadattho ca mayā anuppatto adhigatoti attho. Surādhattheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 32 page 393-394. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8752&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8752&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=265              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5718              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5883              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5883              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]