ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    266. 9. Gotamattheragāthāvaṇṇanā
      sukhaṃ supantīti āyasmato gotamattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
bhagavantaṃ disvā pasannamānaso āmodaphalamadāsi. So 5- tena puññakammena devaloke
@Footnote: 1 cha.Ma. "khīṇā hi mayhan"tiādinā gāthādvayamāha    2 Sī. bhavanibbattitā
@3 Sī. pabbajiṃ pabbajjaṃ upagato    4 Sī.,i. sabbaso  5 cha.Ma. ayaṃ pāṭho na dissati
Nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde
rājagahe brāhmaṇakule nibbattitvā gotamoti laddhanāmo sattavassikakāle upanayanaṃ
katvā ratanabhikkhaṃ caritvā sahassaṃ labhitvā taṃ tādise ṭhāne ṭhapetvā vataṃ caranto
soḷasasattarasavassuddesikakāle akalyāṇamittehi kāmesu parinīyamāno 1- ekissā
rūpūpajīviniyā taṃ sahassabhaṇḍikaṃ datvā brahmacariyavināsaṃ patvā tāya cassa brahma-
cārirūpaṃ disvā virattākāre dassite ekarattivāseneva nibbinnarūpo attano
brahmacariyavināsaṃ dhanajāniñca saritvā "ayuttaṃ mayā katan"ti vippaṭisārī ahosi.
Satthā tassa hetusampattiṃ cittācārañca 2- ñatvā tassa āsannaṭṭhāne attānaṃ
dassesi. So satthāraṃ disvā pasannamāno upasaṅkami, tassa bhagavā dhammaṃ desesi.
So dhammaṃ sutvā paṭiladdhasaddho pabbajanto khuraggeyeva arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 3- :-
          "suvaṇṇavaṇṇaṃ sambuddhaṃ         āhutīnaṃ paṭiggahaṃ
           rathiyaṃ paṭipajjantaṃ           amoraṃ adadiṃ phalaṃ. 4-
           Ekanavute ito 5- kappe   yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā jhānasukhena phalasukhena vītināmentaṃ eko gihisahāyo
upagantvā "āvuso tayā ratanabhikkhāya laddhaṃ pabbajanto kiṃ akāsī"ti pucchi.
Taṃ sutvā thero "idaṃ nāma katan"ti anācikkhitvā mātugāme dosaṃ pakāsetvā
attano vītarāgabhāvena 6- aññaṃ byākaronto:-
@Footnote: 1 Sī.,Ma. paritāpiyamāno  2 Ma. cittacārañca  3 khu.apa. 33/98/148 amoraphaliyattherāpadāna
@ (syā)  4 cha.Ma. āmodamadadiṃ phalaṃ  5 cha.Ma. ekanavutito  6 Sī.,i. vītarāgabhāvavibhāvanena
    [137] 1- "sukhaṃ supanti munayo       ye itthīsu na bajjhare
          sadā ve rakkhitabbāsu        yāsu saccaṃ sudullabhaṃ.
   [138]  Vadhaṃ carimha te kāma         anaṇā dāni te mayaṃ
          gacchāma dāni nibbānaṃ        yattha gantvā na socatī"ti
gāthādvayamāha. 1-
      Tattha sukhaṃ supanti munayo, ye itthīsu na bajjhareti ye itthīsu visayabhūtāsu
nimittabhūtāsu vā rāgabandhanena na bajjhanti, te munayo 2- tapassino saṃyatindriyā
sukhaṃ supanti sukhaṃ viharanti, natthi tesaṃ dukkhanti adhippāyo. "supantī"ti hi
nidassanamattametaṃ. Sadā ve rakkhitabbāsūti ekaṃsena sabbakālaṃ rakkhitabbāsu. Itthiyo
hi sattabhūmike nippurise pāsāde uparibhūmiyaṃ vasāpetvāpi, kucchiyaṃ
pakkhipitvāpi na sakkā rakkhituṃ, tasmā tā kiṭṭhādigāviyo 3- viya sabbakālaṃ
rakkhaṇīyā honti. Bahucittatāya vā sāmikena vatthālaṅkārānuppadānādinā
cittaññathattato sabbakālaṃ rakkhitabbā. 4- Sarīrasabhāvaṃ vā 5- mālāgandhādīhi
paṭicchādanavasena rakkhitabbacittatāya rakkhitabbāti. 6- Yāsu saccaṃ sudullabhanti yāsu
saccavacanaṃ laddhuṃ na sakkā, itthiyo hi aggimpi pavisanti, visampi khādanti,
satthampi āharanti, ubbandhitvāpi kālaṃ karonti, na pana sacce ṭhātuṃ sakkonti.
Tasmā evarūpā itthiyo vajjetvā ṭhitā munayo sukhitā vatāti 7- dasseti.
      Idāni yassa appahīnattā evarūpāsu itathīsupi bajjhanti, tassa kāmassa
attano suppahīnataṃ accantaniṭṭhitatañca dassento dutiyaṃ gāthamāha. Vadhaṃ carimha
te kāmāti ambho kāma tava vadhaṃ accantasamucchedaṃ ariyamaggena carimha, "vadhaṃ
carimhase"tipi pāṭho, vadhāya pahānāya maggabrahmacariyaṃ acarimhāti attho. Anaṇā
@Footnote: 1-1 cha.Ma. "sukhaṃ supantī"tiādinā gāthādvayamāha   2 Sī. te sekhamunayo
@3 Sī. ...bhāgiyo, i.,Ma. ...bhogiyo   4 Sī.,i. rakkhitā vā, Ma. rakkhitaṃ vā
@5 Sī. sarīrasabhāgā vā  6 Sī. rakkhitabbāti sadā ve rakkhitabbā   7 Sī. sukhitāti
Dāni te mayanti idāni aggamaggapattito 1- paṭṭhāya iṇabhāvakarāya pahīnattā kāma
te anaṇā mayaṃ, na tuyhaṃ iṇaṃ dhārema. Avītarāgo hi rāgassa vase 2- vattanato
tassa iṇaṃ dhārento viya hoti, vītarāgo pana taṃ atikkamitvā paramena cittissariyena
samannāgato. Anaṇattāeva 3- gacchāma dāni nibbānaṃ, yattha gantvā na socati
yasmiṃ nibbāne gamanahetu sabbaso sokahetūnaṃ abhāvato na socati, taṃ anupādisesa-
nibbānameva idāni gacchāma anupāpuṇāmāti attho.
                    Gotamattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 394-397. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8786              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8786              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=266              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5724              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5888              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5888              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]