ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    266. 9. Gotamattheragāthāvaṇṇanā
      sukhaṃ supantīti āyasmato gotamattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
bhagavantaṃ disvā pasannamānaso āmodaphalamadāsi. So 5- tena puññakammena devaloke
@Footnote: 1 cha.Ma. "khīṇā hi mayhan"tiādinā gāthādvayamāha    2 Sī. bhavanibbattitā
@3 Sī. pabbajiṃ pabbajjaṃ upagato    4 Sī.,i. sabbaso  5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page395.

Nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā gotamoti laddhanāmo sattavassikakāle upanayanaṃ katvā ratanabhikkhaṃ caritvā sahassaṃ labhitvā taṃ tādise ṭhāne ṭhapetvā vataṃ caranto soḷasasattarasavassuddesikakāle akalyāṇamittehi kāmesu parinīyamāno 1- ekissā rūpūpajīviniyā taṃ sahassabhaṇḍikaṃ datvā brahmacariyavināsaṃ patvā tāya cassa brahma- cārirūpaṃ disvā virattākāre dassite ekarattivāseneva nibbinnarūpo attano brahmacariyavināsaṃ dhanajāniñca saritvā "ayuttaṃ mayā katan"ti vippaṭisārī ahosi. Satthā tassa hetusampattiṃ cittācārañca 2- ñatvā tassa āsannaṭṭhāne attānaṃ dassesi. So satthāraṃ disvā pasannamāno upasaṅkami, tassa bhagavā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajanto khuraggeyeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ amoraṃ adadiṃ phalaṃ. 4- Ekanavute ito 5- kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā jhānasukhena phalasukhena vītināmentaṃ eko gihisahāyo upagantvā "āvuso tayā ratanabhikkhāya laddhaṃ pabbajanto kiṃ akāsī"ti pucchi. Taṃ sutvā thero "idaṃ nāma katan"ti anācikkhitvā mātugāme dosaṃ pakāsetvā attano vītarāgabhāvena 6- aññaṃ byākaronto:- @Footnote: 1 Sī.,Ma. paritāpiyamāno 2 Ma. cittacārañca 3 khu.apa. 33/98/148 amoraphaliyattherāpadāna @ (syā) 4 cha.Ma. āmodamadadiṃ phalaṃ 5 cha.Ma. ekanavutito 6 Sī.,i. vītarāgabhāvavibhāvanena

--------------------------------------------------------------------------------------------- page396.

[137] 1- "sukhaṃ supanti munayo ye itthīsu na bajjhare sadā ve rakkhitabbāsu yāsu saccaṃ sudullabhaṃ. [138] Vadhaṃ carimha te kāma anaṇā dāni te mayaṃ gacchāma dāni nibbānaṃ yattha gantvā na socatī"ti gāthādvayamāha. 1- Tattha sukhaṃ supanti munayo, ye itthīsu na bajjhareti ye itthīsu visayabhūtāsu nimittabhūtāsu vā rāgabandhanena na bajjhanti, te munayo 2- tapassino saṃyatindriyā sukhaṃ supanti sukhaṃ viharanti, natthi tesaṃ dukkhanti adhippāyo. "supantī"ti hi nidassanamattametaṃ. Sadā ve rakkhitabbāsūti ekaṃsena sabbakālaṃ rakkhitabbāsu. Itthiyo hi sattabhūmike nippurise pāsāde uparibhūmiyaṃ vasāpetvāpi, kucchiyaṃ pakkhipitvāpi na sakkā rakkhituṃ, tasmā tā kiṭṭhādigāviyo 3- viya sabbakālaṃ rakkhaṇīyā honti. Bahucittatāya vā sāmikena vatthālaṅkārānuppadānādinā cittaññathattato sabbakālaṃ rakkhitabbā. 4- Sarīrasabhāvaṃ vā 5- mālāgandhādīhi paṭicchādanavasena rakkhitabbacittatāya rakkhitabbāti. 6- Yāsu saccaṃ sudullabhanti yāsu saccavacanaṃ laddhuṃ na sakkā, itthiyo hi aggimpi pavisanti, visampi khādanti, satthampi āharanti, ubbandhitvāpi kālaṃ karonti, na pana sacce ṭhātuṃ sakkonti. Tasmā evarūpā itthiyo vajjetvā ṭhitā munayo sukhitā vatāti 7- dasseti. Idāni yassa appahīnattā evarūpāsu itathīsupi bajjhanti, tassa kāmassa attano suppahīnataṃ accantaniṭṭhitatañca dassento dutiyaṃ gāthamāha. Vadhaṃ carimha te kāmāti ambho kāma tava vadhaṃ accantasamucchedaṃ ariyamaggena carimha, "vadhaṃ carimhase"tipi pāṭho, vadhāya pahānāya maggabrahmacariyaṃ acarimhāti attho. Anaṇā @Footnote: 1-1 cha.Ma. "sukhaṃ supantī"tiādinā gāthādvayamāha 2 Sī. te sekhamunayo @3 Sī. ...bhāgiyo, i.,Ma. ...bhogiyo 4 Sī.,i. rakkhitā vā, Ma. rakkhitaṃ vā @5 Sī. sarīrasabhāgā vā 6 Sī. rakkhitabbāti sadā ve rakkhitabbā 7 Sī. sukhitāti

--------------------------------------------------------------------------------------------- page397.

Dāni te mayanti idāni aggamaggapattito 1- paṭṭhāya iṇabhāvakarāya pahīnattā kāma te anaṇā mayaṃ, na tuyhaṃ iṇaṃ dhārema. Avītarāgo hi rāgassa vase 2- vattanato tassa iṇaṃ dhārento viya hoti, vītarāgo pana taṃ atikkamitvā paramena cittissariyena samannāgato. Anaṇattāeva 3- gacchāma dāni nibbānaṃ, yattha gantvā na socati yasmiṃ nibbāne gamanahetu sabbaso sokahetūnaṃ abhāvato na socati, taṃ anupādisesa- nibbānameva idāni gacchāma anupāpuṇāmāti attho. Gotamattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 394-397. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8786&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8786&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=266              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5724              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5888              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5888              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]