ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   269. 2. Jotidāsattheragāthāvaṇṇanā
      ye kho teti āyasmato jotidāsattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
piṇḍāya gacchantaṃ disvā pasannacitto kāsumārikaphalaṃ adāsi. So tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde pādiyatthajanapade 5- vibhavasampannassa
@Footnote: 1 Sī. yathāvato    2 Sī.,i. dhatāya    3 Ma. vivekāvāsoti
@4 Sī.,i. kammaṭṭhānaparibaddhato         5 Sī.,i. pāniyatthajanapade

--------------------------------------------------------------------------------------------- page407.

Brāhmaṇassa putto hutvā nibbatti, jotidāsotissa nāmaṃ ahosi. So viññutaṃ patvā gharamāvasanto 1- ekadivasaṃ mahākassapattheraṃ attano gāme piṇḍāya carantaṃ disvā pasannacitto bhojetvā therassa santike dhammaṃ sutvā attano gāmasamīpe pabbate mahantaṃ vihāraṃ kāretvā theraṃ tattha vāsetvā catūhi paccayehi upaṭṭhahanto therassa dhammadesanāya paṭiladdhasaṃvego pabbajitvā vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño ahosi, tena vuttaṃ apadāne 2- :- "kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare addasaṃ virajaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. Pasannacitto sumano sire katvāna añjaliṃ kāsumārikamādāya buddhaseṭṭhassadāsahaṃ. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā tīṇi piṭakāni uggahetvā visesato vinayapiṭake sukusalabhāvaṃ patvā dasavassiko parisupaṭṭhāko ca hutvā bahūhi bhikkhūhi saddhiṃ bhagavantaṃ vandituṃ sāvatthiṃ gacchanto antarāmagge addhānaparissamavinodanatthaṃ titthiyānaṃ ārāmaṃ pavisitvā ekamantaṃ nisinno ekaṃ pañcatapaṃ tapantaṃ brāhmaṇaṃ disvā "kiṃ brāhmaṇa aññasmiṃ tapanīye aññaṃ tapatī"ti āha. Taṃ sutvā brāhmaṇo kupito "bho muṇḍaka kiṃ aññaṃ tapanīyan"ti āha. Thero tassa:- "kopo 3- ca issā paraheṭhanā ca māno ca sārambhamado pamādo @Footnote: 1 Sī.,i. gharāvāsaṃ vasanto 2 khu.apa. 33/93/144 kāsumārikaphaladāyakattherāpadāna (syā) @3 Sī.,i. kodho

--------------------------------------------------------------------------------------------- page408.

Taṇhā avijjā bhavasaṅgatī ca te tappanīyā na hi 1- rūpakkhandho"ti gāthāya dhammaṃ desesi. Taṃ sutvā so brāhmaṇo tasmiṃ titthiyārāme sabbe aññatitthiyā ca therassa santike pabbajiṃsu. Thero tehi saddhiṃ sāvatthiṃ gantvā bhagavantaṃ vanditvā katipāhaṃ tattha vasitvā attano jātibhūmiṃyeva gato dassanatthaṃ upagatesu ñātakesu nānāladdhike yaññasuddhike ovadanto:- [143] "ye kho te veṭhamissena 2- nānattena 3- ca kammunā manusse uparundhanti pharusūpakkamā janā tepi tattheva kīranti na hi kammaṃ panassati. [144] Yaṃ karoti naro kammaṃ kalyāṇaṃ yadi pāpakaṃ tassa tasseva dāyādo yaṃ yaṃ kammaṃ pakubbatī"ti gāthādvayaṃ abhāsi. Tattha yeti aniyamuddeso. Teti aniyamatoeva paṭiniddeso. Padadvayassāpi "janā"ti iminā sambandho. Khoti nipātamattaṃ. Veṭhamissenāti varattakhaṇḍādinā sīsādīsu veṭhadānena. "vedhamissenā"tipi 4- pāli, soevattho. Nānattena ca kammunāti hananaghātanahatthapādādicchedanena khuddakaseḷadānādinā 5- ca nānāvidhena parūpaghātakammena. Manusseti nidassanamattaṃ, tasmā ye keci satteti adhippāyo. Uparundhantīti vibādhenti. Pharusūpakkamāti dāruṇapayogā, kurūrakammantāti attho. Janāti sattā. Tepi tattheva kīrantīti te vuttappakārā puggalā yāhi kammakāraṇāhi 6- aññe bādhiṃsu. Tattheva tāsuyeva kāraṇāsu sayampi kīranti pakkhipīyanti, tathārūpaṃyeva dukkhaṃ anubhavantīti attho. "tatheva kīrantī"ti ca pāṭho, yathā sayaṃ aññesaṃ dukkhaṃ akaṃsu, @Footnote: 1 i. tapanīyā hi na 2 Sī. vesamissena, i. vekhamissena, pāli. veghamissena @3 pāli. nānatthena 4 Sī. veṭhamissenātipi 5 Sī. khuddakabhāveveṭhanādinā, @ i. khuddakavelādānādinā 6 Sī.,i. yāni kammakāraṇāni karontā

--------------------------------------------------------------------------------------------- page409.

Tatheva aññehi karīyanti, dukkhaṃ pāpiyantīti attho, kasmā? na hi kammaṃ panassati kammaṃ hi ekantaṃ upacitaṃ vipākaṃ 1- adatvā na vigacchati, avasesapaccayasamavāye vipaccatevāti adhippāyo. Idāni "na hi kammaṃ panassatī"ti saṅkhepato vuttamatthaṃ vibhajitvā sattānaṃ kammassakataṃ vibhāvetuṃ "yaṃ karotī"ti gāthaṃ abhāsi. Tassattho:- yaṃ kammaṃ kalyāṇaṃ kusalaṃ, yadi vā pāpakaṃ akusalaṃ satto karoti, karonto ca tattha yaṃ kammaṃ yathā phaladānasamatthaṃ hoti, tathā pakubbati upacinoti. Tassa tasseva dāyādoti tassa tasseva kammaphalassa gaṇhanato tena tena kammena dātabbavipākassa bhāgī hotīti attho. Tenāha bhagavā "kammassakā māṇava sattā kammadāyādā"tiādi. 2- Imā gāthā sutvā therassa ñātakā kammassakatāyaṃ patiṭṭhahiṃsūti. Jotidāsattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 406-409. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9070&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9070&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=269              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5757              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5912              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5912              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]