ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  270. 3. Heraññakānittheragāthāvaṇṇanā
      accayanti ahorattāti āyasmato heraññakānittherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ
patto paresaṃ bhatako hutvā jīvanto 3- ekadivasaṃ sujātassa nāma satthusāvakassa paṃsukūlaṃ
pariyesantassa upaḍḍhadussaṃ pariccaji. So tena puññakammena tāvatiṃsesu nibbattitvā
aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalarañño gāmabhojakassa 4-
coravosāsakassa 5- putto hutvā nibbatti, heraññakānītissa nāmaṃ ahosi.
@Footnote: 1 Sī. ekamantaṃ upacitaṃ vipākaṃ           2 Ma.upari. 14/289,298/262,268
@  cūḷakammavibhaṅgasutta  3 Sī.,i. vicaranto  4 i.,Ma. bhojakassa  5 Sī. coraghātakassa

--------------------------------------------------------------------------------------------- page410.

So vayappatto pitu accayena raññā tasmiṃyeva gāmabhojakaṭṭhāne ṭhapito jetavana- paṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho attano kaniṭṭhassa taṃ ṭhānantaraṃ dāpetvā rājānaṃ āpucchitvā pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "padumuttarabhagavato sujāto nāma sāvako paṃsukūlaṃ gavesanto saṅkāre carate 2- tadā. Nagare haṃsavatiyā paresaṃ bhatako ahaṃ upaḍḍhadussaṃ datvāna sirasā abhivādayiṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Tettiṃsakkhattuṃ devindo devarajjamakārayiṃ sattasattatikkhattuñca cakkavattī ahosahaṃ. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ upaḍḍhadussadānena modāmi akutobhayo. Icchamāno cahaṃ ajja sakānanaṃ sapabbataṃ khomadussehi chādeyyaṃ aḍḍhadussassidaṃ phalaṃ. Satasahassito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi aḍḍhadussassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano kaniṭṭhabhātaraṃ tato kammato nivattetukāmo tasmiṃyeva kamme abhirataṃ disvā taṃ codento:- @Footnote: 1 khu.apa. 33/85/129 upaḍḍhadussadāyakattherāpadāna (syā) 2 pāli. rathiyā

--------------------------------------------------------------------------------------------- page411.

[145] "accayanti ahorattā jīvitaṃ uparujjhati āyu khīyati maccānaṃ kunnadīnaṃva odakaṃ. [146] Atha pāpāni kammāni karaṃ bālo na bujjhati pacchāssa kaṭukaṃ hoti vipāko hissa pāpako"ti gāthādvayaṃ abhāsi. Tattha accayantīti atikkamanti, lahuṃ lahuṃ apagacchantīti attho. Ahorattāti rattindivā. Jīvitaṃ uparujjhatīti jīvitindriyaṃ ca khaṇikanirodhavasena nirujjhati. Vuttaṃ hi "khaṇe khaṇe tvaṃ bhikkhu jāyasi ca jiyyasi ca miyyasi ca cavasi ca upapajjasi cā"ti. 1- Āyu khīyati maccānanti maritabbasabhāvattā maccāti laddhanāmānaṃ imesaṃ sattānaṃ āyu "yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo"ti 2- evaṃ paricchinnakālaparamāyu khīyati khayaṃ ca sambhedaṃ ca gacchati, yathā kiṃ? kunnadīnaṃva odakaṃ yathā nāma kunnadīnaṃ pabbateyyānaṃ khuddakanadīnaṃ udakaṃ 3- ciraṃ na tiṭṭhati, lahutaraṃ khīyati, āgatamattaṃyeva vigacchati, evaṃ sattānaṃ āyu lahutaraṃ khīyati khayaṃ gacchati. Ettha ca udakameva "odakan"ti vuttaṃ, yathā manoyeva mānasanti. Atha pāpāni kammāni, karaṃ bālo na bujjhatīti evaṃ saṃsāre aniccepi samāne bālo lobhavasena vā kodhavasena vā pāpāni kammāni karoti, karontopi na bujjhati, pāpaṃ karonto ca "pāpaṃ karomī"ti abujjhanako nāma natthi, "imassa kammassa evarūpo dukkho vipāko"ti pana ajānanato "na bujjhatī"ti vuttaṃ. Pacchāssa kaṭukaṃ hotīti yadipi pāpassa kammassa āyūhanakkhaṇe "imassa kammassa evarūpo vipāko"ti na bujjhati, tato pacchā pana nirayādīsu nibbattassa assa bālassa kaṭukaṃ aniṭṭhaṃ dukkhameva hoti. Vipāko hissa pāpako yasmā assa pāpakammassa @Footnote: 1 Sī. cātiādi 2 dī.mahā. 10/91/45 mahāpadānasutta, saṃ.ni. 16/143/184 @ vepullapabbatasutta, aṅ.sattaka. 23/71/141 (syā) 3 Sī.,i. pabbateyyaṃ udakaṃ

--------------------------------------------------------------------------------------------- page412.

Nāma vipāko pāpako nihīno aniṭṭhoevāti. Imaṃ pana ovādaṃ sutvā therassa kaniṭṭhabhātā rājānaṃ āpucchitvā pabbajitvā na cirasseva sadatthaṃ nipphādesi. Heraññakānittheragāthāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 32 page 409-412. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9137&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9137&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=270              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5764              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5919              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5919              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]