ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   273. 6. Mahākālattheragāthāvaṇṇanā
      kāḷī itthīti āyasmato mahākālattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito
ekanavute kappe kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena araññaṃ
gato tattha aññatarassa rukkhassa 1- sākhāya olambamānaṃ paṃsukūlacīvaraṃ disvā "ariyaddhajo
olambatī"ti pasannacitto kiṅkaṇi 2- pupphāni gahetvā paṃsukūlaṃ pūjesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde setabyanagare
satthavāhakule nibbattitvā mahākāloti laddhanāmo viññutaṃ patvā gharāvāsaṃ vasanto
pañcahi sakaṭasatehi bhaṇḍaṃ gahetvā vāṇijjavasena sāvatthiṃ gato ekamantaṃ sakaṭasatthaṃ 3-
nivesetvā addhānaparissamaṃ vinodetvā attano parisāya saddhiṃ nisinno sāyaṇhasamayaṃ
gandhamālādihatthe upāsake jetavanaṃ gacchante disvā sayampi tehi saddhiṃ vihāraṃ
gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā sosānikaṅgaṃ
adhiṭṭhāya susāne vasati. Athekadivasaṃ kāḷī nāma ekā itthī chavaḍāhikā therassa
kammaṭṭhānatthāya 4- aciramatasarīraṃ ubho satthī 5- bhinditvā 6- ubho ca bāhū
bhinditvā 6-
@Footnote: 1 Sī.,Ma. rukkhamūlassa   2 i. kaṇikāra....      3 Sī.,i. sakaṭasataṃ
@4 Sī. kammaṭṭhānatthā    5 Sī.,Ma. hatthe       6 Sī.,i.,Ma. chinditvā

--------------------------------------------------------------------------------------------- page418.

Sīlañca dadhithālakaṃ 1- viya bhinditvā sabbaṃ aṅgapaccaṅgaṃ sambandhameva katvā therassa oloketuṃ yogyaṭṭhāne ṭhapetvā ekamantaṃ nisīdi. Thero taṃ disvā attānaṃ ovadanto 2- :- [151] "kāḷī itthī brahatī dhaṅkarūpā satthiñca bhetvā aparañca satthiṃ bāhañca bhetvā aparañca bāhaṃ sīsañca bhetvā dadhithālakaṃva 3- esā nisinnā abhisandahitvā. [152] Yo ve avidvā upadhiṃ karoti punappunaṃ dukkhamupeti mando tasmā pajānaṃ upadhiṃ na kayirā māhaṃ puna bhinnasiro sayissan"ti 4- gāthādvayaṃ abhāsi. Tattha kāḷīti tassā nāmaṃ, kāḷavaṇṇattā vā evaṃ vuttaṃ. 5- Brahatīti mahāsarīrā ārohapariṇāhavatī. Dhaṅkarūpāti kāḷavaṇṇattāeva kākasadisarūpā. Satthiñca bhetvāti matasarīrassa satthiṃ jaṇṇubhedanena bhañjitvā. Aparañca satthinti itarañca satthiṃ bhañjitvā. 6- Bāhañca bhetvāti bāhaṭṭhiñca aggabāhaṭṭhāneyeva 7- bhañjitvā. Sīsañca bhetvā dadhithālakaṃvāti matasarīrassa 8- sīsaṃ bhinditvā bhinnattāeva leḍḍudaṇḍādīhi paggharantaṃ dadhithālakaṃ viya, paggharantaṃ matthaluṅgaṃ katvāti attho. Esā nisinnā abhisandahitvāti chinnabhinnāvayavaṃ 9- matasarīraṃ te avayave yathāṭhāneyeva ṭhapanena sandahitvā sahitaṃ katvā maṃsāpaṇaṃ pasārentī viya esā nisinnā. @Footnote: 1 Sī.,i. dadhithālikaṃ 2 i. ovadento 3 Sī.,i. dadhithālikaṃva 4 Ma. passissaṃ @5 Ma. evaṃ vuttā 6 Sī. paribhañjitvā 7 i. aggatahaṭṭhīniyeva, Ma. aggatahaṭṭheyeva @8 i.,Ma. chavasarīrassa 9 Sī. chinnabhinnaṃva chavaṃ

--------------------------------------------------------------------------------------------- page419.

Yo ve avidvā upadhiṃ karotīti yo imāya upaṭṭhāpitaṃ kammaṭṭhānaṃ disvāpi avidvā akusalo kammaṭṭhānaṃ chaḍḍetvā ayonisomanasikārena kilesūpadhiṃ uppādeti, so mando mandapañño saṃsārassa anativattanato punappunaṃ aparāparaṃ nirayādīsu dukkhaṃ upeti. Tasmā pajānaṃ upadhiṃ na kayirāti tasmāti yasmā cetadevaṃ, tasmā. Pajānaṃ upadhinti "idha yaṃ dukkhaṃ sambhotī"ti pajānanto yoniso manasikaronto kilesūpadhiṃ na kayirā na uppādeyya. Kasmā? māhaṃ puna bhinnasiro sayissanti yathayidaṃ matasarīraṃ bhinnasarīraṃ sayati, evaṃ kilesūpadhīhi saṃsāre punappunaṃ uppattiyā kaṭasivaḍḍhako hutvā bhinnasiro 1- ahaṃ mā sayissanti. Evaṃ vadantoeva 2- thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "himavantassāvidūre udabbalo 4- nāma pabbato tatthaddasaṃ paṃsukūlaṃ dumaggamhi vilambitaṃ. Tīṇi kiṅkaṇipupphāni ocinitvānahaṃ tadā haṭṭho haṭṭhena cittena paṃsukūlamapūjayiṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Ekanavutito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pūjitvā arahaddhajaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Mahākālattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 i. bhinnasarīro 2 Sī. imaṃ vadanto 3 khu.apa. 33/82/126 paṃsukūlapūjakattherāpadāna @ (syā) 4 Sī. urugaṇo, cha.Ma. udaṅgaṇo


             The Pali Atthakatha in Roman Book 32 page 417-419. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9308&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9308&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=273              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5936              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]