ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page420.

274. 7. Tissattheragāthāvaṇṇanā bahū sapatte labhatīti āyasmato tissattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto piyadassissa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto sippesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane sālavane assamaṃ kāretvā vasati. Bhagavā tassa anug- gahanatthaṃ assamassa avidūre sālavane nirodhaṃ samāpajjitvā nisīdi. So assamato nikkhamitvā phalāphalatthāya gacchanto bhagavantaṃ disvā pasannamānaso cattāro daṇḍe ṭhapetvā bhagavato upari pupphitāhi sālasākhāhi sākhāmaṇḍapaṃ katvā sattāhaṃ navanavehi 1- sālapupphehi bhagavantaṃ pūjento aṭṭhāsi buddhārammaṇaṃ pītiṃ avijahanto. Satthā sattāhassa accayena nirodhato vuṭṭhahitvā bhikkhusaṃghaṃ cintesi. Tāvadeva satasahassamattā khīṇāsavā satthāraṃ parivāresuṃ. Bhagavā tassa bhāviniṃ sampattiṃ vibhāvento anumodanaṃ vatvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā tissoti laddhanāmo vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā pañcamattāni māṇavakasatāni mante vācento lābhaggayasaggappatto hutvā satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "ajjhogāhetvā sālavanaṃ sukato assamo mama sālapupphehi sañchanno vasāmi vipine tadā. Piyadassī tu 3- bhagavā sayambhū aggapuggalo @Footnote: 1 Sī. vaṇṇavantehi 2 khu.apa. 33/80/120 sālamaṇḍapiyattherāpadāna (syā) 3 cha.Ma. ca

--------------------------------------------------------------------------------------------- page421.

Vivekakāmo sambuddho sālavanamupāgami. Assamā abhinikkhamma pavanaṃ agamāsahaṃ mūlaphalaṃ gavesanto āhiṇḍāmi vane tadā. Tatthaddasāsiṃ sambuddhaṃ piyadassiṃ mahāyasaṃ sunisinnaṃ samāpannaṃ virontaṃ mahāvane. Catudaṇḍe ṭhapetvāna buddhassa uparī ahaṃ maṇḍapaṃ sukataṃ katvā sālapupphehi chādayiṃ. Sattāhaṃ dhārayitvāna maṇḍapaṃ sālachāditaṃ tattha cittaṃ pasādetvā buddhaseṭṭhamavandahaṃ. Bhagavā tamhi samaye vuṭṭhahitvā samādhito yugamattaṃ pekkhamāno nisīdi purisuttamo. Sāvako varuṇo nāma piyadassissa satthuno vasīsatasahassehi upagacchi vināyakaṃ. Piyadassī ca bhagavā lokajeṭṭho narāsabho bhikkhusaṃghe nisīditvā sitaṃ pātukarī jino. Anuruddho upaṭṭhāko piyadassissa satthuno ekaṃsaṃ cīvaraṃ katvā apucchittha 1- mahāmuniṃ. Ko nu kho bhagavā hetu sitakammassa satthuno kāraṇe vijjamānamhi satthā pātukare sitaṃ. Sattāhaṃ pupphachadanaṃ 2- yo me dhāresi māṇavo tassa kammaṃ saritvāna sitaṃ pātukariṃ ahaṃ. Anokāsaṃ na passāmi yattha 3- puññaṃ vipaccati devaloke manusse vā okāsova na sammati. @Footnote: 1 Ma. apucchitaṃ 2 cha.Ma. sālacchadanaṃ 3 pāli. yantaṃ

--------------------------------------------------------------------------------------------- page422.

Devaloke vasantassa puññakammasamaṅgino yāvatā parisā tassa sālacchannā bhavissati. Tattha dibbehi naccehi gītehi vāditehi ca ramissati sadā santo puññakammasamāhito. Yāvatā parisā tassa gandhagandhī 1- bhavissati sālassa pupphavasso ca pavassissati 2- tāvade. Tato cutoyaṃ manujo mānusaṃ āgamissati idhāpi sālacchadanaṃ sabbakālaṃ dharissati. Idha naccañca gītañca sammatāḷasamāhitaṃ parivāressanti maṃ niccaṃ buddhapūjāyidaṃ phalaṃ. Uggacchante ca sūriye sālavassaṃ pavassati puññakammena saṃyuttaṃ vassate sabbakālikaṃ. Aṭṭhārase kappasate okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. Dhammaṃ abhisamentassa sālachadanaṃ 3- bhavissati citake jhāyamānassa chadanaṃ tattha hessati. Vipākaṃ kittayitvāna piyadassī mahāmuni parisāya dhammaṃ desesi tappento dhammavuṭṭhiyā. Tiṃsakappāni devesu devarajjamakārayiṃ saṭṭhi ca sattakkhattuñca cakkavattī ahosahaṃ. Devalokā idhāgantvā labhāmi vipulaṃ sukhaṃ @Footnote: 1 Ma. sālacchannā 2 Ma. pavattissati 3 cha.Ma. sālacchannaṃ

--------------------------------------------------------------------------------------------- page423.

Idhāpi sālacchadanaṃ maṇḍapassa idaṃ phalaṃ. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo idhāpi sālacchadanaṃ hessati sabbakālikaṃ. Mahāmuniṃ tosayitvā gotamaṃ sakyapuṅgavaṃ pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. Aṭṭhārase kappasate yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. So arahattaṃ pana patvā visesato lābhaggayasaggappatto ahosi. Tattha keci puthujjanabhikkhū therassa lābhasakkāraṃ disvā bālabhāvena asahanākāraṃ pavedesuṃ. Thero taṃ ñatvā lābhasakkāre ādīnavaṃ tattha attano alaggabhāvañca pakāsento:- [153] "bahū 1- sapatte labhati muṇḍo saṅghāṭipāruto lābhī annassa pānassa vatthassa sayanassa ca. [154] Etamādīnavaṃ ñatvā sakkāresu mahabbhayaṃ appalābho anavassuto sato bhikkhu paribbaje"ti gāthādvayaṃ abhāsi. Tassattho:- sikhampi dassetvā 2- muṇḍitakesatāya muṇḍo, chinditvā saṅghāṭitakāsāvadhāritāya 3- saṅghāṭipāruto, evaṃ vevaṇṇiyaṃ ajjhūpagato parāyatta- vuttiko pabbajito sace annapānādīnaṃ lābhī hoti, sopi bahū sapatte labhati, tassa pasūyantā 4- bahū sambhavanti. 5- Tasmā etaṃ evarūpaṃ lābhasakkāresu mahabbhayaṃ vipulabhayaṃ ādīnavaṃ dosaṃ viditvā appicchataṃ santosañca hadaye ṭhapetvā anavajjuppādassāpi uppannassa lābhassa parivajjanena appalābho, tatoeva tattha @Footnote: 1 Sī. pahū 2 cha.Ma. asesetvā 3 i.,Ma....dhāraṇatāya @4 cha.Ma. usūyantā 5 Sī. usūyakā bahū bhavanti

--------------------------------------------------------------------------------------------- page424.

Taṇhāvassutābhāvena anavassuto, saṃsāre bhayassa ikkhanato bhinnakilesatāya vā bhikkhu santuṭṭhiṭṭhānīyassa satisampajaññassa 1- vasena sato hutvā paribbaje careyya vihareyyāti. Taṃ sutvā te bhikkhū tāvadeva theraṃ khamāpesuṃ. Tissattheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 32 page 420-424. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9370&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9370&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5789              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5946              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5946              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]