ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    276. 9. Nandattheragāthāvaṇṇanā
      ayonisomanasikārāti āyasmato nandattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patto bhagavato santake dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu
@Footnote: 1 Sī. saṃvasanabhāvenevāti     2 Ma. sakyarājāno    3 Sī., i. samāhitaviriyā
@4 Sī. samāpajjaneneva, Ma. samāpajjanena     5 cha.Ma. abhiramantīti

--------------------------------------------------------------------------------------------- page426.

Guttadvārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento bhagavato bhikkhusaṃghassa ca pūjāsakkārabahulaṃ 1- mahādānaṃ pavattetvā "ahampi anāgate tumhādisassa buddhassa evarūpo sāvako bhaveyyan"ti paṇidhānaṃ katvā tato paṭṭhāya 2- devamanussesu saṃsaranto atthadassissa bhagavato kāle vinatāya 3- nāma nadiyā mahanto kacchapo hutvā nibbatto ekadivasaṃ satthāraṃ nadiyā pāraṃ gantuṃ tīre ṭhitaṃ disvā sayaṃ bhagavantaṃ tāretukāmo satthu pādamūle nipajji. Satthā tassa ajjhāsayaṃ oloketvā piṭṭhiṃ abhiruhi. So haṭṭhatuṭṭho vegena sotaṃ chindanto sīghataraṃ paratīrameva pāpesi. Bhagavā tassa anumodanaṃ vadanto bhāviniṃ sampattiṃ kathetvā pakkāmi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ suddhodanamahārājassa putto hutvā mahāpajāpatiyā gotamiyā kucchimhi nibbatti. Tassa nāmaggahaṇadivase ñātisaṃghaṃ nandento 4- jātoti nandotveva nāmaṃ akaṃsu. Tassa vayappattakāle satthā pavattavaradhammacakko lokānuggahaṃ karonto kapilavatthuṃ gantvā ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ katvā vessantarajātakaṃ 5- kathetvā dutiyadivase piṇḍāya paviṭṭho "uttiṭṭhe nappamajjeyyā"ti 6- gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā "dhammaṃ care sucaritan"ti 6- gāthāya mahāpajāpatiṃ sotāpattiphale rājānaṃ sakadāgāmiphale patiṭṭhāpetvā tatiye divase nandakumārassa abhisekanivesanappavesanavivāhamaṅgalesu vattamānesu piṇḍāya pavisitvā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā tassa hatthato pattaṃ agahetvāva vihāraṃ gato taṃ pattahatthaṃ vihāraṃ āgataṃ anicchamānaṃyeva pabbājetvā tathā pabbajitattāyeva anabhiratiyā pīḷitaṃ ñatvā upāyena tassa taṃ anabhiratiṃ vinodesi. So yoniso paṭisaṅkhāya vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 7- :- @Footnote: 1 Sī. pūjāsakkāraṃ 2 i.,Ma. ayaṃ pāṭho na dissati 3 i.,Ma. vitatāya @4 Sī.,i. nandanto tosento 5 khu.jā.mahā. 28/1045ādi/365 (syā) @6 khu.dhamMa.25/168-9/47 suddhodanavatthu 7 khu.apa.33/78/115 taraṇiyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page427.

"atthadassī tu bhagavā sayambhū lokanāyako vinatānadiyā tīraṃ 1- upāgacchi tathāgato. Udakā abhinikkhamma kacchapo vārigocaro buddhaṃ tāretukāmohaṃ upesiṃ lokanāyakaṃ. Abhirūhatu maṃ buddho atthadassī mahāmuni ahaṃ taṃ tārayissāmi dukkhassantakaro tuvaṃ. Mama saṅkappamaññāya atthadassī mahāyaso abhirūhitvā 2- me piṭṭhiṃ aṭṭhāsi lokanāyako. Yato sarāmi attānaṃ yato pattosmi viññutaṃ sukhaṃ me tādisaṃ natthi phuṭṭhe pādatale yathā. Uttaritvāna sambuddho atthadassī mahāyaso nadītīramhi ṭhatvāna imā gāthā abhāsatha. Yāvatā vattate cittaṃ gaṅgāsotaṃ 3- tarāmahaṃ ayañca kacchapo rājā tāreti 4- mama paññavā. Iminā buddhataraṇena mettacittavatāya ca aṭṭhārase kappasate devaloke ramissati. Devalokā idhāgantvā sukkamūlena codito ekāsane nisīditvā kaṅkhāsotaṃ tarissati. Yathāpi bhaddake khette bījaṃ appampi ropitaṃ sammādhāraṃ 5- pavecchante phalaṃ toseti kassake. 6- Tathevidaṃ buddhakhettaṃ sammāsambuddhadesitaṃ sammādhāraṃ 5- pavecchante phalaṃ maṃ tosayissati. Padhānapahitattomhi upasanto nirūpadhi @Footnote: 1 pāli. tīre 2 pāli. ārohitvāna 3 Sī. kaṅkhāsotaṃ 4 cha.Ma. tāresi @5 Sī. sammādhāre 6 cha.Ma. kassakaṃ

--------------------------------------------------------------------------------------------- page428.

Sabbāsave pariññāya viharāmi anāsavo. Aṭṭhārase kappasate yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimuttisukhaṃ anubhavanto "aho satthu upāyakosallaṃ, yenāhaṃ bhavapaṅkato uddharitvā nibbānathale patiṭṭhāpito"ti attano pahīnasaṅkilesaṃ paṭiladdhañca sukhaṃ paccavekkhitvā sañjātasomanasso udānavasena:- [157] "ayonisomanasikārā maṇḍanaṃ anuyuñjisaṃ uddhato capalo cāsiṃ kāmarāgena aṭṭito. [158] Upāyakusalenāhaṃ buddhenādiccabandhunā yoniso paṭipajjitvā bhave cittaṃ udabbahin"ti gāthādvayaṃ abhāsi. Tattha ayonisomanasikārāti anupāyamanasikārato asubhaṃ kāyaṃ subhato manasi karitvā subhato manasikārahetu, asubhaṃ kāyaṃ 1- subhasaññāyāti 2- attho. Maṇḍananti hatthūpagādiābharaṇehi ceva mālāgandhādīhi ca attabhāvassa alaṅkaraṇaṃ. Anuyuñjisanti anuyuñjiṃ, sarīrassa vibhūsanappasuto ahosinti attho. Uddhatoti jātigottarūpa- yobbanamadādīhi uddhato avūpasantacitto. Capaloti vanamakkaṭo viya anavaṭṭhitacittatāya lolo, kāyamaṇḍanavatthamaṇḍanādicāpalye yuttatāya vā capalo ca. Āsinti ahosiṃ. Kāmarāgenāti vatthukāmesu chandarāgena aṭṭito pīḷito vibādhito āsinti yojanā. 3- Upāyakusalenāti vineyyānaṃ damanūpāyacchekena kovidena buddhena bhagavatā hetubhūtena. Hetuatthe hi etaṃ karaṇavacanaṃ. Paluṭṭhamakkaṭīdevaccharādassanena hi @Footnote: 1 Sī. asubhe kāye 2 i. subhamaññeyyāti 3 i. vibādhitoti yojanā

--------------------------------------------------------------------------------------------- page429.

Upakkitavādacodanāya attano kāmarāgāpanayanaṃ sandhāya vadati. Bhagavā hi āyasmantaṃ nandattheraṃ paṭhamaṃ janapadakalyāṇiṃ upādāya "yathāyaṃ makkaṭī, evaṃ kakuṭapādiniyo upādāya janapadakalyāṇī"ti mahatiyā āṇiyā khuddakaṃ āṇiṃ nīharanto chaḍḍako viya, sinehapānena sarīraṃ kiledetvā 1- vamanavirecanehi dosaṃ nīharanto bhisakko viya ca kakuṭapādinidassanena janapadakalyāṇiyaṃ 2- virattacittaṃ kāretvā puna upakkitavādena kakuṭapādinīsupi cittaṃ virājetvā sammadeva samathavipassanānuyogena ariyamagge patiṭṭhāpesi. Tena vuttaṃ "yoniso paṭipajjitvā, bhave cittaṃ udabbahin"ti. Upāyena ñāyena 3- sammadeva samathavipassanāya visuddhipaṭipadaṃ paṭipajjitvā bhave saṃsārapaṅke nimuggañca me cittaṃ ariyamaggena hatthena uttāriṃ, nibbānathale patiṭṭhāpesinti attho. Imaṃ udānaṃ udānetvā thero punadivase bhagavantaṃ upasaṅkamitvā evamāha "yaṃ me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ bhante bhagavantaṃ etasmā paṭissavā"ti. 4- Bhagavāpi "yadeva kho te nanda anupādāya āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā"ti 4- āha. Athassa bhagavā savisesaṃ indriyesu guttadvārataṃ ñatvā taṃ guṇaṃ vibhāvento "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando"ti 5- indriyesu guttadvārabhāvena aggaṭṭhāne ṭhapesi. Thero hi "yamevāhaṃ indariyānaṃ asaṃvaraṃ nissāya imaṃ vippakāraṃ patto, tamevāhaṃ suṭṭhu niggahessāmī"ti ussāhajāto balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramiṃ agamāsīti. Nandattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. sarīrā khīraṃ datvā, i. sarīraṃ ukkiledetvā 2 i. kalyāṇiṃ @3 Sī.,i. udayabbayena ñāṇena 4 khu.u. 25/22/124 nandasutta @5 aṅ.ekaka. 20/230/25 etadaggavagga: catutthavagga


             The Pali Atthakatha in Roman Book 32 page 425-429. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9501&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9501&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=276              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5800              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5957              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5957              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]