ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page430.

277. 10. Sirimattheragāthāvaṇṇanā pare ca naṃ pasaṃsantīti āyasmato sirimattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto pamuduttarassa bhagavato 1- pāramiyo pūretvā tusitabhavane ṭhitakāle brāhmaṇakule nibbattitvā viññutaṃ patto tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sakkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo nekkhammajjhāsayatāya kāme pahāya tāpasapabbajjaṃ pabbajitvā caturāsītisahassa- parimāṇena tāpasagaṇena parivuto himavantappadese devatābhinimmite assame 2- jhānā- bhiññāyo nibbattetvā vasanto 3- purimabuddhesu katādhikāratāya lakkhaṇamantesu āgataniyāmena ca buddhaguṇe anussaritvā atīte buddhe uddissa aññatarasmiṃ nadīnivattane pulinacetiyaṃ katvā pūjāsakkārābhirato ahosi. Taṃ disvā tāpasā "kaṃ uddissa ayaṃ pūjāsakkāro karīyatī"ti pucchiṃsu. So tesaṃ lakkhaṇamante āharitvā tattha āgatāni mahāpurisalakkhaṇāni vibhajitvā tadanusārena attano bale ṭhatvā buddhaguṇe kittesi. Taṃ sutvā tepi tāpasā pasannamānasā tato paṭṭhāya sammāsambuddhaṃ uddissa thūpapūjaṃ kārentā 4- viharanti. Tena ca samayena padumuttarabodhisatto tusitakāyā cavitvā mātukucchiṃ okkanto hoti. Carimabhave dvattiṃsa buddhanimittāni 5- pāturahesuṃ, sabbe ca acchariyabbhūta- dhammā. Tāpaso tāni antevāsikānaṃ dassetvā bhiyyoso mattāya sammāsambuddhesu tesaṃ pasādaṃ vaḍḍhetvā kālaṃ katvā brahmaloke nibbattitvā tehi attano sarīrassa pūjāya karīyamānāya dissamānarūpo 6- āgantvā "ahaṃ tumhākaṃ ācariyo brahmaloke @Footnote: 1 Sī.,i. bhagavato kāle 2 Sī.,i. assamapade 3 Sī. pasanno 4 cha.Ma. karontā @5 cha.Ma. pubbanimittāni 6 Ma. adissamānarūpo, ādissamānarūpo

--------------------------------------------------------------------------------------------- page431.

Nibbatto, tumhe appamattā pulinacetiyapūjamanuyuñjatha, bhāvanāya ca yuttappayuttā hothā"ti vatvā brahmalokameva gato. Evaṃ so devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatti, tassa jātadivasato paṭṭhāya tasmiṃ kule sirisampattiyā vaḍḍhamānattā sirimātveva nāmaṃ akaṃsu. Tassa padasā gamanakāle kaniṭṭhabhātā nibbatti, tassa "ayaṃ siriṃ vaḍḍhento jāto"ti sirivaḍḍhoti nāmaṃ akaṃsu. Te ubhopi jetavanap- paṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddhā pabbajiṃsu. Tesu sirivaḍḍho na tāva 1- uttarimanussadhammassa lābhī ahosi, catunnaṃ paccayānaṃ lābhī, gahaṭṭhapabbajitānaṃ sakkato garukato, sirimatthero pana pabbajitakālato paṭṭhāya tādisena kammacchiddena appalābhī ahosi bahujanāsambhāvito, 2- samathavipassanāsu kammaṃ karonto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 3- :- "pabbate himavantamhi devalo nāma tāpaso tattha me caṅkamo āsi amanussehi māpito. Jaṭābhārassa 4- bharito kamaṇḍaludharo tadā 5- uttamatthaṃ gavesanto vipinā nikkhamiṃ tadā. Cullāsītisahassāni sissā mayhaṃ upaṭṭhahuṃ sakakammābhipasutā 6- vasanti vipine tadā. Assamā abhinikkhamma akaṃ pulinacetiyaṃ nānāpupphaṃ samānetvā taṃ cetiyamapūjayiṃ. Tattha cittaṃ pasādetvā assamaṃ pavisāmahaṃ sabbe sissā samāgantvā etamatthaṃ pucchiṃsu maṃ. 7- @Footnote: 1 Sī. sirivaḍḍho tāva 2 Sī. bahujanassa ca sambhāvito, i. bahujanā asambhāvito @3 khu.apa. 33/77/111 puḷinuppādakattherāpadāna (syā) 4 cha.Ma. jaṭābhārena @5 cha.Ma. sadā 6 Ma. sakakammāni pasutā 7 Sī. apucchu maṃ

--------------------------------------------------------------------------------------------- page432.

Pulinena kato thūpo yaṃ tvaṃ deva namassasi mayampi ñātumicchāma puṭṭho ācikkha no tuvaṃ. Diṭṭhā no vo mantapade 1- cakkhumanto mahāyasā te kho ahaṃ namassāmi buddhaseṭṭhe mahāyase. Kīdisā te mahāvīrā sabbaññū lokanāyakā kathaṃvaṇṇā kathaṃsīlā kīdisā te mahāyasā. Bāttiṃsalakkhaṇā buddhā cattālīsadijāpi ca nettā gopakhumā tesaṃ jiñjukāphalasannibhā. Gacchamānā ca te buddhā yugamattañca pekkhare na tesaṃ jāṇu nadati sandhisaddo na suyyati. Gacchamānā ca sugatā aturitāva 2- gacchare paṭhamaṃ dakkhiṇaṃ pādaṃ buddhānaṃ esa dhammatā. Asambhītā ca te buddhā migarājāva kesarī nevukkaṃsenti attānaṃ no ca vambhenti pāṇinaṃ. Mānātimānato 3- muttā samā sabbesu pāṇisu anattukkaṃsakā buddhā buddhānaṃ esa dhammatā. Uppajjantā ca sambuddhā ālokaṃ dassayanti te chabbikāraṃ pakāsenti 4- kevalaṃ vasudhaṃ imaṃ. Passanti nirayañcete nibbāti nirayo tadā pavassati mahāmegho buddhānaṃ esa dhammatā. Īdisā te mahānāgā atulā te 5- mahāyasā vaṇṇato anatikkantā appameyyā tathāgatā. @Footnote: 1 cha.Ma. niddiṭṭhā nu mantapade 2 cha.Ma. uddharantāva 3 cha.Ma. mānāvamānato @4 cha.Ma. chappakāraṃ pakampenti 5 cha.Ma. ca

--------------------------------------------------------------------------------------------- page433.

Anumodiṃsu me vākyaṃ sabbe sissā sagāravā tathā ca paṭipajjiṃsu yathāsatti yathābalaṃ. Paṭipūjenti pulinaṃ sakakammābhilāsino saddahantā mama vākyaṃ buddhattagatamānasā. 1- Tadā cavitvā tusitā devaputto mahāyaso uppajji mātukucchismiṃ 2- dasasahassi kampatha. Assamassāvidūramhi caṅkamamhi ṭhito ahaṃ sabbe sissā samāgantvā āgacchuṃ mama santike. Usabhova mahī nadati migarājāva kujjati 3- usumārova saḷati 4- kiṃ vipāko bhavissati. Yaṃ pakittemi sambuddhaṃ sikatāthūpasantike so dāni bhagavā satthā mātukucachimupāgami. Tesaṃ dhammakathaṃ vatvā kittayitvā mahāmuniṃ uyyojetvā sake sisse pallaṅkamābhujiṃ ahaṃ. Balañca vata me khīṇaṃ byādhinā paramena taṃ buddhaseṭṭhaṃ saritvāna tattha kālaṅkato ahaṃ. Sabbe sissā samāgantvā akaṃsu citakaṃ tadā kaḷevarañca me gayha citakaṃ abhiropayuṃ. Citakaṃ parivāretvā sīse katvāna añjaliṃ sokasallaparetā te vikkandiṃsu samāgatā. Tesaṃ lālappamānānaṃ agamaṃ citakaṃ tadā 5- ahaṃ ācariyo tumhaṃ mā socittha sumedhasā. Sadatthe vāyameyyātha rattindivamatanditā @Footnote: 1 cha.Ma. buddhasakkatamānasā 2 Sī. upagañchi mātukucchiṃ 3 cha.Ma. kūjati @4 Sī. phalati 5 Sī. agamāsiṃ citantikaṃ

--------------------------------------------------------------------------------------------- page434.

Mā vo pamattā ahuttha 1- khaṇo vo paṭipādito. Sake sissenusāsitvā devalokaṃ punāgamiṃ aṭṭhārasa ca kappāni 2- devaloke ramāmahaṃ. Satānaṃ pañcakkhattuñca cakkavattī ahosahaṃ anekasatakkhattuñca devarajjamakārayiṃ. Avasesesu kappesu vokiṇṇo saṃsariṃ ahaṃ duggatiṃ nābhijānāmi uppādassa idaṃ phalaṃ. Yathā komudike māse bahū pupphanti pādapā tathevāhampi samaye pupphitomhi mahesinā. Vīriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ nāgova bandhanaṃ chetvā viharāmi anāsavo. Satasahassito kappe yaṃ buddhamabhikittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiññaṃ hi samānaṃ āyasmantaṃ sirimattheraṃ "ariyo"ti ajānantā puthujjanā bhikkhū sāmaṇerā ca appalābhitāya lokassa anabhigatabhāvena 3- asambhāventā yaṃ kiñci kathetvā garahanti. Sirivaḍḍhattheraṃ pana paccayānaṃ lābhibhāvena lokassa sakkatagarukatabhāvato sambhāventā pasaṃsanti. Thero "avaṇṇārahassa nāma vaṇṇa- bhaṇanaṃ, vaṇṇāharassa ca avaṇṇabhaṇanaṃ assa 4- puthujjanabhāvassa 5- doso"ti puthujjana- bhāvañca garahanto:- [159] "pare ca naṃ pasaṃsanti attā ce asamāhito moghaṃ pare pasaṃsanti attā hi asamāhito. @Footnote: 1 Sī. ahuvattha 2 Sī. aṭṭhārasāni kappāni 3 Sī. asambhāvitabhāvena, @i. anabhiratibhāvena 4 Sī.,i. bhaṇanañcāti ayaṃ 5 Sī. puthujjanassa

--------------------------------------------------------------------------------------------- page435.

[160] Pare ca naṃ garahanti attā ce susamāhito moghaṃ pare garahanti attā hi susamāhito"ti gāthādvayamabhāsi. Tattha pareti attano aññe pare nāma, idha pana paṇḍitehi aññe bālā pareti adhippetā. Tesaṃ hi ajānitvā apariyogāhetvā bhāsanato garahā viya pasaṃsāpi appamāṇabhūtā. 1- Nanti naṃ puggalaṃ. Pasaṃsantīti aviddasubhāvena taṇhāvipannatāya vā, athavā abhūtaṃyeva puggalaṃ "asuko bhikkhu jhānalābhī, ariyo"ti vā abhūtaguṇaropanena 2- kittenti abhitthavanti. Yo panettha casaddo, so attūpanayattho. Tena pare naṃ puggalaṃ pasaṃsanti ca, 3- tañca kho tesaṃ pasaṃsanamattaṃ, na pana tasmiṃ pasaṃsāya vatthu atthīti imamatthaṃ dasseti. Attā ce asamāhitoti yaṃ puggalaṃ pare pasaṃsanti, so ce sayaṃ asamāhito maggasamādhinā phalasamādhinā upacārappanāsamādhi- matteneva vā na samāhito, 4- samādhānassa paṭipakkhabhūtānaṃ kilesānaṃ appahīnattā vikkhitto vibbhantacitto hoti ceti attho. "asamāhito"ti 5- ca etena samādhi- nimittānaṃ guṇānaṃ abhāvaṃ dasseti. Moghanti bhāvanapuṃsakaniddeso "visamaṃ candimasūriyā parivattantī"tiādīsu 6- viya. Pare pasaṃsantīti ye taṃ asamāhitaṃ puggalaṃ pasaṃsanti, te moghaṃ mudhā amūlakaṃ pasaṃsanti. Kasmā? attā hi asamāhito yasmā tassa puggalassa cittaṃ asamāhitaṃ, tasmāti attho. Dutiyagāthāyaṃ garahantīti attano aviddasubhāvena dosantaratāya vā 7- ariyaṃ jhānalābhiṃ ca samānaṃ 8- "asuko bhikkhu jāgariyaṃ nānuyuñjati antamaso goduhanamattampi 9- kālaṃ, kevalaṃ kāyadaḷhibahulo niddārāmo bhassārāmo saṅgaṇikārāmo viharatī"ti- ādinā appaṭipajjamānatāvibhāvanena vā guṇaparidhaṃsanena vā garahanti nindanti, @Footnote: 1 Sī. appamāṇā 2 Ma. bhūtaguṇāropanena. bhūtaguṇaropanena @3 Sī. so avūpasantatto, te pana pare taṃ puggalaṃ pasaṃsanti ce 4 Sī. na samāhito sace @5 Ma. attā hi asamāhitoti 6 aṅ.catukka. 21/70/85 adhammikasutta @7 Ma. dosantaratāyapi 8 Sī. samāhitaṃ 9 Sī. gaṇḍūsahananamattampi

--------------------------------------------------------------------------------------------- page436.

Upakkosanti vāti attho. Sesaṃ paṭhamagāthāya vuttapariyāyena veditabbaṃ. Evaṃ therena imāhi gāthāhi attano nikkilesabhāve sirivaḍḍhassa ca sakilesabhāve pakāsite taṃ sutvā sirivaḍḍho saṃvegajāto vipassanaṃ paṭṭhapetvā na cirasseva sadatthaṃ paripūresi, garahakapuggalā ca theraṃ khamāpesuṃ. Sirimattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya dutiyavaggavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 32 page 430-436. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9602&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9602&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=277              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5806              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5962              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5962              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]