ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                            3. Tatiyavagga
                    278. 1. Uttarattheragāthāvaṇṇanā
      khandhā mayā pariññātāti āyasmato uttarattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito catunavute 1- kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto sāsane laddhappasādo hutvā upāsakattaṃ paṭivedesi. So satthari
parinibbute attano ñātake sannipātetvā bahuṃ pūjāsakkāraṃ sambharitvā 2- dhātupūjaṃ
akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete
brāhmaṇakule nibbattitvā uttaroti laddhanāmo vayappatto kenacideva karaṇīyena
sāvatthiṃ gato kaṇḍambamūle 3- kataṃ yamakapāṭihāriyaṃ disvā pasīditvā puna kāḷakārāma-
suttadesanāya 4- abhivaḍḍhamānasaddho pabbajitvā satthārā saddhiṃ rājagahaṃ gantvā
upasampajjitvā tattheva vasanto vipassanaṃ paṭṭhapetvā na cirasseva chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 5- :-
          "nibbute lokanāthamhi         siddhatthe lokanāyake
           mama ñātī samānetvā 6-     dhātupūjaṃ akāsahaṃ.
           Catunnavute ito 7- kappe    yaṃ dhātumabhipūjayiṃ
           duggatiṃ nābhijānāmi          dhātupūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā satthari sāvatthiyaṃ viharante buddhupaṭṭhānatthaṃ
@Footnote: 1 Sī. dvānavute   2 i. saṃharitvā   3 Sī.,i. gaṇḍambamūle
@4 aṅ.catukka. 21/24/29 uruvelavagga, Sī. kālakārāMa...     5 khu.apa. 33/76/111
@  dhātupūjakattherāpadāna (syā)   6 Sī. mamaṃ ñātī samānetvā   7 cha.Ma. catunnavutito
Rājagahato sāvatthiṃ upagato bhikkhūhi "kiṃ āvuso pabbajjākiccaṃ tayā matthakaṃ
pāpitan"ti puṭṭho aññaṃ byākaronto:-
    [161] "khandhā mayā pariññātā       taṇhā me susamūhatā
           bhāvitā mama bojjhaṅgā       patto me āsavakkhayo.
    [162]  Sohaṃ khandhe pariññāya        abbahitvāna 1- jāliniṃ
           bhāvayitvāna bojjhaṅge       nibbāyissaṃ anāsavo"ti
gāthādvayaṃ abhāsi.
      Tattha khandhāti pañcupādānakkhandhā. Pariññātāti "idaṃ dukkhaṃ, na ito
bhiyyo"ti paricchijja ñātā bhāvitā. Tena dukkhassa ariyasaccassa pariññābhisamayamāha. 2-
Taṇhāti tasati paritasatīti taṇhā. Susamūhatāti samugghāṭitā. Etena samudayasaccassa
pahānābhisamayaṃ vadati. Bhāvitā mama bojjhaṅgāti bodhisaṅkhātāya satiādidhamma-
sāmaggiyā, taṃsamaṅgino vā bodhisaṅkhātassa ariyapuggalassa aṅgāti bojjhaṅgā. 3-
Satidhammavicayaviriyapītipassaddhisamādhiupekkhāsaṅkhātā maggapariyāpannā dhammā mayā
bhāvitā uppāditā vaḍḍhitā. Bojjhaṅgaggahaṇeneva cettha taṃsahacaritatāya 4- sabbe
maggadhammā, sabbe ca bodhipakkhiyadhammā gahitāti daṭṭhabbā. Eteneva maggasaccassa
bhāvanābhisamayaṃ dasseti. Patto me āsavakkhayoti kāmāsavādayo āsavā khīyanti
etthāti āsavakkhayoti laddhanāmo asaṅkhatadhammo mayā patto adhigato. Etena
nirodhasaccassa sacchikiriyābhisamayaṃ katheti. Ettāvatā attano saupādisesanibbāna-
sampattiṃ 5- dasseti.
      Idāni pana anupādisesanibbānasampattiṃ dassento "sohan"tiādinā dutiya-
gāthamāha. Tassattho:- sohaṃ 6- evaṃ vuttanayena khandhe pariññāya parijānitvā, tathā
@Footnote: 1 Ma. abbuhitvāna       2 Sī.,i. pariññātābhisamayamāha  3 Sī.,i. bojjhaṅgāti
@4 Sī.,i.,Ma....caritāya  5 Sī. saupādisesanibbānadhātusampattiṃ
@6 poṭṭhakesu yohanti pāṭho dissati
Parijānantoeva sakaattabhāvaparaattabhāvesu ajjhattikabāhirāyatanesu atītādibhedabhinnesu
saṃsibbanākāraṃ 1- punappunaṃ pavattisaṅkhātaṃ jālaṃ etassa atthīti jālinīti
laddhanāmaṃ taṇhaṃ abbahitvāna mama cittasantānato uddharitvā, tathā naṃ uddharantoyeva
vuttappabhede bojjhaṅge bhāvayitvāna te bhāvanāpāripūriṃ pāpetvā tatoeva
anāsavo hutvā ṭhito idāni carimakacittanirodhena anupādāno viya jātavedo
nibbāyissaṃ parinibbāyissāmīti.
                    Uttarattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 32 page 437-439. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9754              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9754              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=278              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5820              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5973              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5973              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]