ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā
                          theragāthāvaṇṇanā
                           (dutiyo bhāgo)
                        -----------------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           4. Catukkanipāta
                  323. 1. Nāgasamālattheragāthāvaṇṇanā
         alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti?
         ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
gimhasamaye 1- suriyātapasantattāya bhūmiyā gacchantaṃ satthāraṃ disvā pasannamānaso
chattaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
sakyarājakule nibbattitvā nāgasamāloti laddhanāmo vayappatto ñātisamāgame
paṭiladdhasaddho pabbajitvā kiñci kālaṃ bhagavato upaṭṭhāko ahosi. So ekadivasaṃ
nagaraṃ piṇḍāya paviṭṭho alaṅkatapaṭiyattaṃ aññataraṃ naccakiṃ mahāpathe tūriyesu vajjantesu
naccantiṃ disvā "ayaṃ cittakiriyavāyodhātu vipphāravasena karajakāyassa tathā tathā
parivatti, aho aniccā saṅkhārā"ti khayavayaṃ paṭṭhapetvā vipassanaṃ ussukkāpetvā
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:-
           "aṅgārajātā paṭhavī         kukkuḷānugatā mahī
            padumuttaro  bhagavā         abbhokāsamhi caṅkami.
@Footnote: 1 Sī.,i. ghammasamaye   2 khu.apa. 33/47/72 ekachattiyattherāpadāna (syā)
            Paṇḍaraṃ chattamādāya         addhānaṃ paṭipajjahaṃ
            tattha disvāna sambuddhaṃ       cittaṃ 1- me upapajjatha.
            Marīciyotthaṭā bhūmi          aṅgārāva mahī ayaṃ
            upaṭṭhanti 2- mahāvātā     sarīrakāyukhepanā. 3-
            Sītaṃ uṇhaṃ vihananati 4-       vātātapanivāraṇaṃ
            paṭiggaṇha imaṃ chattaṃ         phassayissāmi nibbutiṃ.
            Anukampako kāruṇiko        padumuttaro mahāyaso
            mama saṅkappamaññāya         paṭiggaṇhi tadā jino.
            Tiṃsakappāni devindo        devarajjamakārayiṃ
            satānaṃ pañcakkhattuṃ ca        cakkavattī ahosahaṃ.
            Padesarajjaṃ vipulaṃ           gaṇanāto asaṅkhiyaṃ
            anubhomi sakaṃ kammaṃ          pubbe sukatamattano.
            Ayaṃ me pacchimā jāti       carimo vattate bhavo
            ajjāpi setacchattaṃ me      sabbakālaṃ dharīyati.
            Satasahasse ito 5- kappe   yaṃ chattamadadiṃ tadā
            duggatiṃ nābhijānāmi         chattadānassidaṃ phalaṃ.
            Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
         Arahattaṃ pana patvā:-
         [267] "alaṅkatā suvasanā      mālinī candanussadā
               majjhe mahāpathe nārī    turiye naccati naṭṭakī.
         [268] Piṇḍikāya paviṭṭhohaṃ      gacchanto naṃ udikkhisaṃ
               alaṅkataṃ suvasanaṃ         maccupāsaṃva oḍḍitaṃ.
@Footnote: 1 cha.Ma. vitti     2 cha.Ma.upahanti      3 cha.Ma. sarīrassāsukhepanā
@4 cha.Ma. vihanantaṃ   5 cha.Ma. satasahassito
         [269] Tato me manasīkāro     yoniso udapajjatha
               ādīnavo pāturahu       nibbidā samatiṭṭhatha. 1-
         [270] Tato cittaṃ vimucci me    passa dhammasudhammataṃ
               tisso vijjā anuppattā  kataṃ buddhassa sāsanan"ti
    catūhi gāthāhi attano paṭipattikittanamukhena aññaṃ byākāsi.
         Tattha alaṅkatāti hatthūpagādiābharaṇehi alaṅkatagattā. Suvasanāti sundaravasanā
sobhaṇavatthanivatthā. Mālinīti mālādhārinī 2- piḷandhitapupphamālā. Candanussadāti
candanānulepalittasarīRā. Majjhe mahāpathe nārī, turiye naccati naṭṭakīti
yathāvuttaṭṭhāne ekā nārī naṭṭakī nāṭakitthī nagaravīthiyā majjhe pañcaṅgike turiye
vajjante naccati, yathāpaṭṭhapitaṃ naccaṃ karoti.
         Piṇḍikāyāti bhikkhāya. Paviṭṭhohanti nagaraṃ paviṭṭho ahaṃ. Gacchanto naṃ
udikkhisanti nagaravīthiyaṃ gacchanto parissayapariharaṇatthaṃ vīthiṃ olokento taṃ naṭṭakiṃ
olokesiṃ. Kiṃ viya? maccupāsaṃva oḍḍitanti yathā maccussa maccurājassa pāsabhūto
rūpādiko 3- oḍḍito loke anuvicaritvā ṭhito ekaṃsena sattānaṃ anatthāvaho,
evaṃ sāpi appaṭisaṅkhāne ṭhitānaṃ andhaputhujjanānaṃ ekaṃsato anatthāvahāti
maccupāsasadisī vuttā.
         Tatoti tasmā maccupāsasadisattā. Meti mayhaṃ. Manasīkāro yoniso udapajjathāti
"ayaṃ aṭṭhisaṅghāto nhārusambandho maṃsena anupalitto chaviyā paṭicchanno asuci-
duggandhajegucchapaṭikkūlo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo īdise vikāre
dassetī"ti evaṃ yoniso manasikāro uppajji. Ādīnavo pāturahūti evaṃ kāyassa
sabhāvūpadhāraṇamukhena tassa ca taṃnissitānañca cittacetasikānaṃ udayabbayaṃ 4-
@Footnote: 1 i. santiṭṭhatha  2 Sī.mālāhārinī,i.mālābhārinī  3 Ma. jarādiko
@4 Sī.,i.udayabbayataṃ
Sarasapabhaṅgutañca 1- manasi karoto tesu ca yakkharakkhasādīsu viya bhayato upaṭṭhahantesu
tattha me 2- anekākāraādīnavo doso pāturahosi, tappaṭipakkhato ca nibbāne
ānisaṃso. Nibbidā samatiṭṭhathāti nibbindanaṃ ādīnavānupassanānubhāvasiddhaṃ
nibbidāñāṇaṃ mama hadaye saṇṭhāsi, muhuttampi tesaṃ rūpārūpadhammānaṃ gahaṇe cittaṃ
nāhosi, aññadatthu muñcitukāmatādivasena 3- tattha udāsīnameva jātanti attho.
         Tatoti vipassanāñāṇato paraṃ. Cittaṃ vimucci meti lokuttarabhāvanāya
vattamānāya maggapaṭipāṭiyā sabbakilesehi mama cittaṃ vimuttaṃ ahosi. Etena
phaluppattiṃ 4- dasseti. Maggakkhaṇe hi kilesā vimuccanti nāma, phalakkhaṇe
vimuttāti. Sesaṃ vuttanayameva.
                   Nāgasamālattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 33 page 1-4. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=323              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6191              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6314              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]