ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadi.2)

                          19. Pannasanipata
                   399. 1. Talaputattheragathavannana
     pannasanipate kada nuham pabbatakandarasuti 1- ayasmato talaputattherassa
gatha. Ka uppatti?
     ayampi purimabuddhesu katadhikaro tattha tattha bhave vivattupanissayam kusalam
upacinitva imasmim buddhuppade rajagahe annatarasmim natakule nibbattitva
vinnutam patto kulanurupesu naccatthanesu nipphattim gantva sakalajambudipe pakato
natagamani ahosi. So pancasatamatugamaparivaro mahata natavibhavena gamanigamarajadhanisu
samajjam dassetva mahantam pujasakkaram labhitva vicaranto rajagaham agantva nagara-
vasinam samajjam dassetva laddhasammanasakkaro nanassa paripakam gatatta satthu santikam
gantva vanditva ekamantam nisinno bhagavantam etadavoca "sutametam bhante pubbakanam
acariyapacariyanam natanam bhasamananam `yo so nato rangamajjhe samajjamajjhe
saccalikena janam haseti rameti, so kayassa bheda param marana pahasanam
devanam sahabyatam upapajjati'ti. Idha bhagava kimaha"ti. Atha nam bhagava tikkhattum
patikkhipi "ma mam etam pucchi"ti. Catutthavaram 2- puttho aha "gamani ime satta
pakatiyapi ragabandhanabaddha dosabandhanabaddha mohabandhanabaddha tesam bhiyyopi
rajaniye dosaniye mohaniye dhamme upasamharanto pamadetva kayassa bheda param
marana niraye upapajjati. Sace panassa evamditthi hoti "yo so nato rangamajjhe
samajjamajjhe saccalikena janam haseti rameti, so kayassa bheda param marana
pahasanam devanam sahabyatam upapajjati"ti, sassa hoti micchaditthi. Micchaditthissa
ca dvinnam gatinam annatara gati icchitabba, nirayassa va tiracchanayoniya vati.
@Footnote: 1 cha.Ma. kada nuhantiadika  2 Si. catutthavare
Tam sutva talaputo gamani parodi. Nanu gamani pageva maya patikkhitto "ma
mam etam pucchi"ti. Naham bhante etam rodami, yam mam bhagava natanam abhisamparayam
evamahati. Api caham bhante pubbakehi acariyapacariyehi natehi vancito "nato
mahajanassa natasamajjam dassetva sugatim upapajjati"ti. So satthu santike dhammam
sutva patiladdhasaddho pabbajitva laddhupasampanno vipassanaya kammam karonto na
cirasseva arahattam papuni, adhigatarahatto pana arahattappattito pubbe yenakarena
attano cittam nigganhanavasena yonisomanasikaro udapadi, tam anekadha vibhajitva
dassetum:-
              [1094] "kada nuham pabbatakandarasu
                     ekakiyo addutiyo vihassam
                     aniccato sabbabhavam vipassam
                     tam me idam tam nu kada bhavissati.
              [1095] Kada nuham bhinnapatandharo muni
                     kasavavattho amamo niraso 1-
                     raganca dosanca tatheva moham
                     hitva 2- sukhi pavanagato vihassam.
              [1096] Kada aniccam vadharoganilam
                     kayam imam maccujarayupaddutam
                     vipassamano vitabhayo vihassam
                     eko vane tam nu kada bhavissati.
              [1097] Kada nuham bhayajananim dukhavaham
                     tanhalatam bahuvidhanuvattanim
                     pannamayam tikhinamasim gahetva
                     chetva vase tampi kada bhavissati.
@Footnote: 1 pali. nirasayo       2 cha.Ma. hantva
              [1098] Kada nu pannamayamuggatejam
                     sattham isinam sahasadiyitva
                     maram sasenam sahasa bhanjissam
                     sihasane tam nu kada bhavissati.
              [1099] Kada nuham sabbhi samagamesu
                     dittho bhave dhammagaruhitadihi
                     yathavadassihi jitindriyehi
                     padhaniyo tam nu kada bhavissati.
              [1100] Kada nu mam tandi khuda pipasa
                     vatatapa kitasirimsapa 1- va
                     na badhayissanti na tam giribbaje
                     atthatthiyam tam nu kada bhavissati.
              [1101] Kada nu kho yam viditam mahesina
                     cattari saccani sududdasani
                     samahitatto satima agaccham
                     pannaya tam tam nu kada bhavissati.
              [1102] Kada nu rupe amite ca sadde
                     gandhe rase phusitabbe ca dhamme
                     adittatoham samathehi yutto
                     pannaya daccham tadidam kada me.
              [1103] Kada nuham dubbacanena vutto
                     tato nimittam vimano na hessam
                     atho pasatthopi tato nimittam
                     tuttho na hessam tadidam kada me.
@Footnote: 1 cha.Ma. kitasarisapa
              [1104] Kada nu katthe ca tine lata ca
                     khandhe imeham amite ca dhamme
                     ajjhattikaneva ca bahirani ca
                     samam tuleyyam tadidam kada me.
              [1105] Kada nu mam pavusakalamegho
                     navena toyena sacivaram vane
                     isippayatamhi pathe vajantam
                     ovassate tam nu kada bhavissati.
              [1106] Kada mayurassa sikhandino vane
                     dijassa sutva girigabbhare rutam
                     paccutthahitva amatassa pattiya
                     sancintaye tam nu kada bhavissati.
              [1107] Kada nu gangam yamunam sarassatim
                     patalakhittam valavamukhanca 1-
                     asajjamano patareyyamiddhiya
                     vibhimsanam 2- tam nu kada bhavissati.
              [1108] Kada nu nagova sangamacari 3-
                     padalaye kamagunesu chandam
                     nibbajjayam sabbasubham nimittam
                     jhane yuto tam nu kada bhavissati.
              [1109] Kada inattova daliddako nidhim
                     aradhayitva dhanikehi pilito
                     tuttho bhavissam adhigamma sasanam
                     mahesino tam nu kada bhavissati.
@Footnote: 1 Ma.  balavamukhanca   2 Si. vibhisanam      3 cha.Ma. asangacari
              [1110] Bahuni vassani tayamhi yacito
                     agaravasena alam nu te idam
                     tamdani mam pabbajitam samanam
                     kimkarana 1- cittam tuvam na yunjasi.
              [1111] Nanu aham citta tayamhi yacito
                     giribbaje citrachada vihangama
                     mahindaghosatthanitabhigajjino
                     te tam ramessanti vanamhi jhayinam.
              [1112] Kulamhi mitte ca piye ca natake
                     khiddaratim kamagunanca loke
                     sabbam pahaya imamajjhupagato
                     athopi tvam citta na mayha tussasi.
              [1113] Mameva etam na hi tvam 2- paresam
                     sannahakale paridevitena kim
                     sabbam idam calamiti pekkhamano
                     abhinikkhamim amatapadam jigisam.
              [1114] Suyuttavadi dvipadanamuttamo
                     mahabhisakko naradammasarathi
                     cittam calam makkatasannibham iti
                     avitaragena sudunnivarayam.
              [1115] Kama hi citra madhura manorama
                     aviddasu yattha sita puthujjana
                     te dukkhamicchanti punabbhavesino
                     cittena nita niraye nirakata.
@Footnote: 1 Ma. kimkaranam      2 Si. tam
              [1116] Mayurakoncabhirutamhi kanane
                     dipihi byagghehi purakkhato vasam
                     kaye apekkham jaha ma viradhaya
                     itissu mam citta pure niyunjasi.
              [1117] Bhavehi jhanani ca indriyani ca
                     balani bojjhangasamadhibhavana
                     tisso ca vijja phusa buddhasasane
                     itissu mam citta pure niyunjasi.
              [1118] Bhavehi maggam amatassa pattiya
                     niyyanikam sabbadukhakkhayogadham
                     atthangikam sabbakilesasodhanam
                     itissu mam citta pure niyunjasi.
              [1119] Dukkhanti khandhe patipassa yoniso
                     yato ca dukkham samudeti tam jaha
                     idheva dukkhassa karohi antam
                     itissu mam citta pure niyunjasi.
              [1120] Aniccam dukkhanti vipassa yoniso
                     sunnam anattati agham vadhanti ca
                     manovicare uparundha cetaso
                     itissu mam citta pure niyunjasi.
              [1121] Mundo virupo abhisapamagato
                     kapalahatthova kulesu bhikkhasu
                     yunjassu satthu vacane mahesino
                     itissu mam citta pure niyunjasi.
              [1122] Susamvutatto visikhantare caram
                     kulesu kamesu asangamanaso
                     cando yatha dosinapunnamasiya
                     itissu mam citta pure niyunjasi.
              [1123] Aranniko hohi 1- ca pindapatiko
                     sosaniko hohi ca pamsukuliko
                     nesajjiko hohi sada dhute rato
                     itissu mam citta pure niyunjasi.
              [1124] Ropetva rukkhani yatha phalesi
                     mule tarum chettu tameva icchasi
                     tathupamam cittamidam karosi
                     yam mam aniccamhi cale niyunjasi.
              [1125] Arupa durangama ekacari
                     na te karissam vacanam idaniham
                     dukkha hi kama katuka mahabbhaya
                     nibbanamevabhimano carissam.
              [1126] Naham alakkhya ahirikkataya va
                     na cittahetu na durakantana
                     ajivahetu ca aham na nikkhamim
                     kato ca te citta patissavo maya.
              [1127] Appicchata sappurisehi vannita
                     makkhappahanam vupasamo dukhassa
                     itissu mam citta tada niyunjasi
                     idani tvam gacchasi pubbacinnam.
@Footnote: 1 ka. hoti
              [1128] Tanha avijja ca piyapiyanca
                     subhani rupani sukha ca vedana
                     manapiya kamaguna ca vanta
                     vante aham avamitum na ussahe.
              [1129] Sabbattha te citta vaco katam maya
                     bahusu jatisu namesi kopito
                     ajjhattasambhavo katannutaya te
                     dukkhe ciram samsaritam taya kate.
              [1130] Tvanneva no citta karosi brahmano
                     tvam khattiyo rajadasi 1- karosi
                     vessa ca sudda ca bhavama ekada
                     devattanam vapi taveva vahasa.
              [1131] Taveva hetu asura bhavamase
                     tvammulakam nerayika bhavamase
                     atho tiracchanagatapi ekada
                     petattanam vapi taveva vahasa.
              [1132] Nanu dubbhissasi mam punappunam
                     muhum muhum caranikamva 2- dassayam
                     ummattakeneva maya palobhasi
                     kincapi te citta viradhitam maya.
               [1133] Idam pure cittamacari carikam
                     yenicchakam yatthakamam yathasukham
                     tadajjaham niggahessami yoniso
                     hatthippabhinnam viya ankusaggaho.
@Footnote: 1 pali. rajadisi    2 pali. varanikamva
              [1134] Sattha ca me lokamimam adhitthahi
                     aniccato addhuvato asarato
                     pakkhanda mam citta jinassa sasane
                     tarehi ogha mahata suduttaRa.
              [1135] Na te idam citta yatha puranakam
                     naham alam tuyham vase nivattitum
                     mahesino pabbajitomhi sasane
                     na madisa honti vinasadharino.
              [1136] Naga samudda sarita vasundhara
                     disa catasso vidisa adho diva
                     sabbe anicca tibhava upadduta
                     kuhim gato citta sukham ramissasi.
              [1137] Dhitipparam kim mama citta kahasi 1-
                     na te alam citta vasanuvattako
                     na jatu bhastam ubhatomukham chupe
                     dhiratthu puram navasotasandanim.
              [1138] Varahaeneyyavigalhasevite
                     pabbharakute 2- pakateva sundare
                     navambuna pavusasittakanane
                     tahim guhagehagato ramissasi.
              [1139] Sunilagiva susikha supekhuna
                     sucittapattacchadana vihangama
                     sumanjughosatthanitadhigajjino
                     te tam ramessanti vanamhi jhayinam.
@Footnote: 1 cha.Ma. kahisi   2 cha.Ma. pabbharakutte
              [1140] Vutthamhi deve caturangule tine
                     sampupphite meghanibhamhi kanane
                     nagantare vitapisamo sayissam
                     tam me mudu hehiti tulasannibham.
              [1141] Tatha tu kassami yathapi issaro
                     yam labbhati tenapi hotu me alam
                     na taham kassami yatha atandito
                     dilarabhastamva yatha sumadditam.
              [1142] Tatha tu kassami yathapi issaro
                     yam labbhati tenapi hotu me alam
                     viriyena tam mayha vasanayissam
                     gajamva mattam kusalankusaggaho.
              [1143] Taya sudantena avatthitena hi
                     hayena 1- yoggacariyova ujjuna
                     pahomi maggam patipajjitum sivam
                     cittanurakkhihi sada nisevitam.
              [1144] Arammane tam balasa nibandhisam
                     nagamva thambhamhi dalhaya rajjuya
                     tam me suguttam satiya subhavitam
                     anissitam sabbabhavesu hehisi.
              [1145] Pannaya chetva vipathanusarinam
                     yogena niggayha pathe nivesiya
                     disva samudayam vibhavanca sambhavam
                     dayadako hehisi aggavadino.
@Footnote: 1 Si. bhayena
              [1146] Catubbipallasavasam adhitthitam
                     gamandalamva parinesi citta mam
                     nanu sannojanabandhanacchidam
                     samsevase karunikam mahamunim.
              [1147] Migo yatha seri sucittakanane
                     rammam girim pavusaabbhamalinim
                     anakule tattha nage ramissam 1-
                     asamsayam citta para bhavissasi.
              [1148] Ye tuyha chandena vasena vattino
                     nara ca nari ca anubhonti yam sukham
                     aviddasu maravasanuvattino
                     bhavabhinandi tava citta savaka"ti.
     Tattha kada nuhanti kada nu aham. Pabbatakandarasuti pabbatesu ca kandaresu
ca, pabbatassa va kandarasu. Ekakiyoti ekako. Addutiyoti nittanho. Tanha
hi purisassa dutiyo nama. Vihassanti viharissami. Aniccato sabbabhavam vipassanti
kamabhavadibhedam sabbampi bhavam "hutva abhavatthena aniccan"ti vipassanto kada
nu viharissanti yojana. Nidassanamattham 2- cetam, "yadaniccam tam dukkham, yam dukkham
tadanatta"ti vacanato 3- itarampi lakkhanadvayam vuttamevati vattabbam. 4- Tam me idam tam
nu kada bhavissatiti tam idam me parivitakkitam kada nu bhavissati, kada nu kho matthakam
papunissatiti attho. Tam nuti cettha tanti nipatamattam. Ayam hettha sankhepattho:-
kada nu kho aham mahagajo viya sankhalikabandhanam, gihibandhanam chinditva pabbajitva
kayavivekam paribruhayanto ekaki pabbatakandarasu adutiyo sabbattha nirapekkho
sabbasankharagatam aniccadito vipassanto viharissamiti.
@Footnote: 1 Ma. ramissasi    2 cha.Ma. nidassanamattam   3 sam.khandha. 17/15/19 yadaniccasutta
@4 cha.Ma. datthabbam
     Bhinnapatandharoti bhinnavatthadharo, gathasukhattham nakaragamam katva vuttam.
Satthakacchinnaagghaphassavannabhinnam 1- patacivaram dharentoti attho. Muniti pabbajito.
Amamoti kule va gane va mamattabhavena amamo. Katthacipi arammane asimsanaya abhavena
niraso. Hitva sukhi pavanagato vihassanti ragadike kilese ariyamaggena
samucchinditva maggasukhena phalasukhena sukhi mahavanagato kada nu kho aham viharissami.
     Vadharoganilanti maranassa ca rogassa ca kulavakabhutam. Kayam imanti imam khandha-
pancakasankhatam kayam. Khandhapancakopi hi "avijjagatassa bhikkhave purisapuggalassa
tanhanugatassa ayameva kayo bahiddha namarupan"tiadisu 2- kayo vuccati. Maccu-
jarayupaddutanti maranena ceva jaraya ca pilitam, vipassamano aham bhayahetupahanena
vitabhayo, tam nu kada bhavissatiti attho.
     Bhayajananinti pancavisatiya mahabhayanam uppadakaranabhutam kayikassa ca cetasikassa
ca sakalassapi vattadukkhassa avahanato dukhavaham. Tanhalatam bahuvidhanuvattaninti
bahuvidhanca arammanam bhavameva va anuvattati santanotiti bahuvidhanuvattanim, tanha-
sankhatalatam. Pannamayanti maggapannamayam sunisitam asikhaggam viriyapaggahitena
saddhahatthena gahetva samucchinditva "kada nuham vase"ti yam parivitakkitam, tampi
kada bhavissatiti yojana.
     Uggatejanti samathavipassanavasena nisitataya tikkhatejam. Sattham isinanti
buddhapaccekabuddhaariyasavakaisinam satthabhutam. Maram sasenam sahasa bhanjissanti kilesa-
senaya sasenam abhisankharadimaram sahasa sighameva bhanjissami. Sihasaneti thirasane,
aparajitapallanketi attho.
     Sabbhi samagamesu dittho bhaveti dhammagaravayuttataya dhammagaruhi tadilakkhanappattiya
@Footnote: 1 Ma. aggaladanavannabhinnam
@2 sam.sala. 18/64/41 dutiyasabbupadanapariyadanasutta (sya)
Tadihi aviparitadassitaya yathavadassihi ariyamaggeneva papajitindriyataya
jitindriyehi buddhadihi sadhuhi samagamesu "kada nu aham padhaniyoti dittho
bhaveyyan"ti yam me parivitakkitam, tam nu kada bhavissatiti yojana. Imina nayena
sabbattha padayojana veditabba, padatthamattameva vannayissama.
     Tanditi alasiyam. Khudati jighaccha. Kitasirimsapati kitanceva sirimsapa ca. Na
badhayissantiti mam na byadhayissanti sukhadukkhasomanassadomanassanam jhanehi
patibahitattati adhippayo. Giribbajeti pabbatakandaraya. Atthatthiyanti
sadatthasankhatena atthena atthikam.
     Yam viditam mahesinati yam catusaccam mahesina sammasambuddhena sayambhunanena
natam patividdham, tani cattari saccani anupacitakusalasambharehi sutthu duddasani
maggasamadhina samahitatto sammasatiya satima ariyamaggapannaya aham agaccham
pativijjhissam adhigamissanti attho.
     Rupeti cakkhuvinneyyarupe. Amiteti nane amite, aparicchinne aparinnateti
attho. Phusitabbeti photthabbe. Dhammeti manovinneyyadhamme. Amiteti va aparimane
niladivasena anekabhedabhinne rupe bherisaddadivasena mularasadivasena kakkhalamudutadi-
vasena sukhadukkhadivasena ca anekabhedasaddadike cati attho. Adittatoti ekadasahi
aggihi adittabhavato. Samathehi yuttoti jhanavipassanamaggasamadhihi samannagato.
Pannaya dacchanti vipassanapannasahitaya maggapannaya dakkhissam. 1-
     Dubbacanena vuttoti duruttavacanena ghattito. Tato nimittanti pharusavacahetu.
Vimano na hessanti domanassito na bhaveyyam. Athoti atha. Pasatthoti kenaci
pasamsito.
@Footnote: 1 Si. vipassanapannaya dakkhissam
     Kattheti darukkhandhe. Tineti tinanam khandhe. Imeti ime mama santatipari-
yapanne panca khandhe. Amite ca dhammeti tato annena indriyakkhandhena amite
rupadhamme. Tenaha "ajjhattikaneva ca bahirani ca"ti. Samam tuleyyanti aniccadi-
vasena ceva asaradiupamavasena ca sabbam samameva katva tireyyam.
     Isippayatamhi pathe vajantanti buddhadihi mahesihi sammadeva payate samatha-
vipassanamagge vajantam patipajjantam. Pavusasamaye kalamegho navena toyena vassodakena
sacivaram pavane kada nu ovassati temetiti attano abbhokasikabhavaparivitakkitam
dasseti.
     Mayurassa sikhandino vane dijassati matukucchito andakosato cati dvikkhattum
jayanavasena dijassa sikhasambhavena sikhandito ca mayurassa vane kada pana girigabbhare
rutam kekaravam sutva velam sallakkhitva sayanato vutthahitva amatassa pattiya
nibbanadhigamaya. Sancintayeti vuccamane bhave aniccadito manasi kareyyam
vipasseyyanti attho.
     Gangam yamunam sarassatinti eta mahanadiyo asajjamano bhavanamayaya iddhiya
kada nu patareyyanti yojana. Patalakhittam valavamukhancati pataya alam pariyattanti
patalam, tadeva khittam, pathaviya santhahanakale tatha thitanti patalakhittam. Yojana-
satikadibhedani samuddassa antopathaviya tiratthanani, yesu kanici nagadinam
vasanatthanani honti, kanici sunnaniyeva hutva titthanti. Balavamukhanti maha-
samudde mahantam avattamukham. Mahanirayadvarassa hi vivatakale mahaaggikkhandho
tato nikkhanto tadabhimukham anekayojanasatayamavittharam hettha samuddapadesam dahati,
tasmim daddhe upari udakam avattakarena paribbhamantam mahata saddena hettha
nipatati, tattha balavamukhasamanna, iti tanca patalakhittam balavamukhanca vibhimsanam
bhayanakam asajjamano iddhiya kada nu patareyyanti yam parivitakkitam, tam kada
Nu bhavissati, bhavanamayam iddhim nibbattetva kada nu evam iddhim valanjissamiti
attho.
     Nagova sangamacari padalayeti yatha mattavarano dalhathambham bhinditva
ayasankhalikam viddhamsetva sangamacari vanam pavisitva eko adutiyo hutva attano
rucivasena carati, evamaham kada nu sabbasubham nimittam nibbajjayam niravasesato vajjayanto
kamacchandavaso ahutva jhane yuto payutto 1- kamagunesu chandam sammadeva padaleyyam
chindeyyam pajaheyyanti yam parivitakkitam, tam kada nu bhavissati.
     Inattova daliddako nidhim aradhayitvati yatha koci daliddo jivikapakato
inam gahetva tam sodhetum asakkonto inatto inena attito dhanikehi pilito
nidhim aradhayitva adhigantva inanca sodhetva sukhena ca jivanto tuttho bhaveyya,
evam ahampi kada nu inasadisam kamacchandam pahaya mahesino ariyadhanasampunnataya
manikanakadiratanasampunnanidhisadisam buddhassa sasanam adhigantva tuttho bhaveyyanti
yam parivitakkitam, tam kada nu bhavissatiti.
     Evam pabbajito pubbe nekkhammavitakkavasena pavattam attano vitakkapavattim
dassetva idani pabbajitva yehakarehi attanam ovaditva adhigacchi, te
dassento "bahuni vassani"tiadika gatha abhasi. Tattha bahuni vassani tayamhi
yacito, agaravasena alam nu te idanti anekasamvaccharani vividhadukkhanubandhena
agaramajjhe vasena alam pariyattameva teti ambho citta idam taya 2- anekani
samvaccharani aham amhi nanu yacito. Tamdani mam pabbajitam samananti tam mam
taya tatha ussahanena pabbajitam samanam kena karanena citta tuvam na yunjasi,
samathavipassanam chaddetva nihine alasiye niyojesiti attho.
@Footnote: 1 Si. yutto payutto    2 Si. pariyattameva ambho citta idam te taya
     Nanu aham citta tayamhi yacitoti ambho citta aham taya nanu yacito
amhi ayacito manne, yadi yacito, kasma idani tadanurupam na patipajjasiti
adhippayo. "girabbaje"tiadina yacitakaram dasseti. Citrachada vihangama
vicitrapekhunapakkhino, mayurati attho. Mahindaghosatthanitabhigajjinoti jalaghosatthanitena
hetuna sutthu gajjanasila. Te tam ramessanti vanamhi jhayinanti te mayura
tam vane jhanapasutam ramessantiti nanu taya yacitoti dasseti.
     Kulamhiti kulaparivatte. Imamajjhupagatoti imam arannatthanam pabbajjam va
ajjupagato. Athopi tvam citta na mayha tussasiti tvam anuvattitva thitampi mam 1-
naradhessasiti attho.
     Mameva etam na hi tvam paresanti etam citta mameva tasma tvam paresam
na hosi. Tvam pana annesam viya katva sannahakale kilesamare yujjhitum bhavana-
sannahakalenati vatva paridevitena kim payojanam, idani tam annatha vattitum
na dassamiti adhippayo. Sabbam idam calamiti pekkhamanoti yasma "idam cittam
annanca sabbam tebhumikasankharam calam anavatthitan"ti pannacakkhuna olokento
gehato kamehi ca abhinikkhamim amatapadam nibbanam jigisam pariyesanto, tasma
citta ananuvattanto 2- nibbanam pariyesanameva karomiti adhippayo.
     Avitaragena sudunnivarayam cittam calam makkatasannibham vanamakkatasadisam iti
suyuttavadi subhasitavadi dvipadanamuttamo mahabhisakko naradammasarathiti yojana. 3-
     Aviddasu yattha sita puthujjanati yattha yesu vatthukamesu kilesakamesu ca sita
patibaddha te andhaputhujjana tena kamaragena punabbhavesino ekanteneva dukkha-
micchanti, icchanta ca cittena nita niraye nirakatati cittavasika nirayasamvattanikam
@Footnote: 1 Si. tussatiti anuvattitvapi mam  2 Ma. cittam anuvattanto
@3 Ma. dvipadanamuttamo sammasambuddhoti yojana
Kammam karonta hitasukhato nirakata hutva attano citteneva niraye nita na
annathati cittasseva niggahetabbatam dasseti.
     Punapi cittamyeva niggahetum mantento "mayurakoncabhirutamhi"tiadimaha. Tattha
mayurakoncabhirutamhiti sikhihi sarasehi ca abhikujite. Dipihi byagghehi purakkhato
vasanti mettaviharitaya evarupehi tiracchanagatehi purakkhato parivarito hutva
vane vasanto, etena sunnabhavaparibruhanamaha. Kaye apekkham jahati sabbaso
kaye nirapekkho jaha, etena pahitatattam vadati. Ma viradhayati imam sudullabham
navamam khanam ma viradhehi. Itissu mam citta pure niyunjasiti evam hi tvam citta
mam pabbajitato 1- pubbe sammapatipattiyam uyyojesiti attho.
     Bhavehiti uppadehi vaddhehi ca. Jhananiti pathamadini cattari jhanani.
Indriyaniti saddhadini pancindriyani. Balaniti taniyeva panca balani.
Bojjhangasamadhibhavanati satta bojjhange catasso samadhibhavana ca. Tisso ca vijjati
pubbenivasananadika tisso vijja ca. Phusa papunahi buddhasasane samma-
sambuddhaovade thito.
     Niyyanikanti vattadukkhato niyyanavaham. Sabbadukhakkhayogadhanti amatogadham
nibbanapatittham nibbanarammanam. Sabbakilesasodhananti anavasesakilesamalavisodhanam.
     Khandheti upadanakkhandhe. Patipassa yonisoti rogato gandato sallato
aghato abadhatoti evamadihi vividhehi pakarehi vipassanananena samma upayena
nayena passa. Tam jahati tam dukkhassa samudayam tanham pajaha samucchinda. Idhevati
imasmimyeva attabhave.
@Footnote: 1 cha.Ma. pabbajjato
     Aniccantiadi antavantato aniccantikato tavakalikato niccapatikkhepato ca
aniccanti va passa, dukkhanti te udayabbayapatipilanato sappatibhayato dukkhamato 1-
sukhapatikkhepato dukkhanti va passa. Sunnanti avasavattanato asamikato asarato
attapatikkhepato ca sunnam, tato eva anattati. Vigarahitabbato avaddhiabadhanato
ca aghanti ca vadhanti ca vipassa yonisoti yojana. Manovicare uparundha cetasoti
manovicarasannino gehasitasomanassupavicaradike attharasa cetaso uparundha varehi
nirodhehi.
     Mundoti mundabhavam upagato, oharitakesamassuko. Virupoti tena mundabhavena
parulhalomataya chinnabhinnakasayavatthataya 2- virupo vevanniyam upagato. Abhisapamagatoti
"pindolo vicarati pattapani"ti ariyehi katabbam atisapam upagato. Vuttam hetam
"abhisapoyam bhikkhave lokasmim pindolo vicarasi pattapani"ti. 3- Tenaha "kapalahatthova
kulesu bhikkhasu"ti. Yunjassu satthuvacaneti sammasambuddhassa ovade yogam karohi
anuyunjassu.
     Susamvutattoti suttha kayavacacittehi sammadeva samvuto. Visikhantare caranti
bhikkhacariyaya racchavisesesu caranto. Cando yatha dosinapunnamasiyati vigatadosaya
punnamaya kulesu niccanavataya pasadikataya candima viya carati yojana.
     Sada dhute ratoti sabbakalanca dhutagune abhirato. Tathupamam cittamidam karositi
yatha koci puriso phalani icchanto phalarukkhe ropetva tato aladdhaphalova 4- te
mulato chinditum icchati, citta tvam tathupamam tappatibhagam idam karosi. Yam mam
aniccamhi cale niyunjasiti yam mam pabbajjaya niyojetva pabbajitva addhagatam
pabbajaphalam aniccamhi cale samsaramukhe niyunjasi niyojanavasena pavattesi.
@Footnote: 1 Si., Ma. dukkhato        2 Si.....kasavavatthataya
@3 sam.khandha. 17/80/75 pindolyasutta     4 Si. laddhaphalova
     Rupabhavato arupa. Cittassa hi tadisam santhanam niladivannabhedo va
natthi, tasma vuttam arupati. Duratthanappavattiya durangama. Yadipi cittassa makkata-
suttamattampi puratthimadidisabhagena gamanam nama natthi, dure santam pana arammanam
sampaticchatiti durangama. Ekoyeva hutva caranavasena pavattanato ekacari, antamaso
dve tinipi cittani ekato uppajjitum samatthani nama natthi, ekameva pana
cittam ekasmim santane uppajjati. Tasmim niruddhe aparampi ekameva uppajjati,
tasma ekacari. Na te karissam vacanam idanihanti yadipi pubbe tava vase anuvattim,
idani pana satthu ovadam laddhakalato patthaya cittavasiko na bhavissami. Kasmati
ce? dukkha hi kama katuka mahabbhaya kama namete atitepi dukkha, ayatimpi
katukaphala, attanuvadadibhedena mahata bhayena anubandhanta mahabbhaya. Nibbana-
mevabhimano carissam tasma nibbanameva uddissa abhimukhacitto viharissam.
     Tameva nibbanabhimukhabhavam dassento "naham alakkhya"tiadimaha. Tattha naham
alakkhyati alakkhikataya nissirikataya naham gehato nikkhaminti yojana.
     Ahirikkatayati yathavajjam kelim karonto viya nillajjataya. Cittahetuti ekada
nigantho, ekada paribbajakadiko honto anavatthitacitto puriso viya cittavasiko
hutva. Durakantanati rajadihi mettam katva tesu dubbhitva dubbhibhavena. Ajiva-
hetuti ajivakarana jivikapakato hutva ajivikabhayena aham na nikkhamim na pabbajim.
Kato ca te citta patissavo mayati "pabbajitakalato patthaya na tava vase
vattami, mameva pana vase vattami"ti citta maya nanu patinna katati dasseti.
     Appicchata sappurisehi vannitati "paccayesu sabbaso appiccha nama sadhu"ti
buddhadihi pasattha, tatha makkhappahanam paresam gune makkhanassa pahanam vupasamo
sabbassa dukkhassa vupasamo nibbanam sappurisehi vannitam. Itissu mam citta tada
niyunjasi "samma taya tesu gunesu patitthatabban"ti citta tvam evam tada
Niyunjasi. Idani tvam gacchasi pubbacinnam idani mam tvam pahaya attano
purimacinnam mahicchatadim patipajjasi, kim nametanti adhippayo.
     Yamattham sandhaya "gacchasi pubbacinnan"ti vuttam, tam dassetum "tanha avijja
ca"tiadi vuttam. Tattha tanhati paccayesu tanha, avijjati tattheva adinava-
paticchadika avijja. Piyapiyanti puttadaradisu pemasankhato piyabhavo ceva
pantasenasanesu adhikusaladhammesu anabhiratisankhato appiyabhavo ca ubhayattha
anurodhapativirodho. Subhani rupaniti ajjhattam bahiddha ca subharupani. Sukha vedanati
ittharammane paticca uppajjanasukhavedana. Manapiya kamagunati vuttavasesa manorama
kamakotthasa. Vantati nirupato tamnissitassa chandaragassa vikkhambhanapahanena chadditataya
pariccattataya ca vanta. Vante aham avamitum na ussaheti evam te chaddite
puna paccavamitum aham na sakkomi, pariccatta eva hontiti vadati.
     Sabbatthati sabbesu bhavesu sabbasu yonisu sabbasu gatisu vinnanatthitisu
ca. Vaco katam mayati ambho citta tava vacanam maya katam. Karonto ca bahusu
jatisu na mesi kopitoti anekasu jatisu pana maya na kopito asi. Maya
neva paribhavito, tathapi ajjhattasambhavo attani sambhuto hutvapi tava akatannutaya
dukkhe ciram samsaritam taya kateti taya nibbattite anadimati 1- samsaradukkhe
sucirakalam maya samsaritam paribbhamitam.
     Idani "dukkhe ciram samsaritam taya kate"ti sankhepato vuttamattham uppattibhedena
gatibhedena ca vittharato dassento  "tavanneva"tiadimaha. Tattha rajadasiti raja
asi. Dakaro padasandhikaro. Vessa ca sudda ca bhavama ekada taveva vahasati
yojana. Devattanam vapiti devabhavam vapi tvamyeva no amhakam citta karositi
yojana. Vahasati karanabhavena.
@Footnote: 1 Si. anadika.....
     Taveva hetuti taveva hetubhavena. Tvammulakanti tvamnimittam.
     Nanu dubbhissasi mam punappunanti punappunam dubbhissasi nanu, yatha pubbe
tvam anantasu jatisu citta mittapatirupako sapatto hutva mayham punappunam dubbhi,
idani tatha dubbhissasi manne, pubbe viya caretum na dassamiti adhippayo.
Muhum muhum caranikamva dassayanti abhinhato caranaraham 1- viya mano dassento caranaraham
purisam vancetva caragopakam 2- nipphadento viya punappunam tam tam bhavam dassento.
Ummattakeneva maya palobhasiti ummattakapurisena viya maya saddhim kilanto tam
tam palobhaniyam dassetva palobhasi. Kincapi te citta viradhitam mayanti ambho
citta kim nama te maya viraddham,  tam kathehiti adhippayo.
     Idam pure cittanti idam cittam nama ito pubbe rupadisu arammanesu
rajjanadina, yena akarena icchati, yattheva cassa kamo uppajjati, tassa
vasena yatthakamam yatha vicarantassa sukham hoti, tatheva ca caranto 3- yathasukham digharattam
carikam acari, ajjaham pabhinnamadam mattahatthim hatthacariyasankhato cheko ankusaggaho
ankusena viya yonisomanasikarena nam niggahessami, nassa vitikkamitum dassamiti.
     Sattha ca me lokamimam adhitthahiti mama sattha sammasambuddho imam anavasesa-
khandhalokam nanena adhitthahi, 4- kinti? hutva abhavatthena aniccato, kassacipi dhuvassa
thavarassa abhavato addhuvato, sukhasaradinam abhavato asarato. Pakkhanda mam citta
jinassa sasaneti tasma yathavato patipajjitum citta mam jinassa bhagavato sasane
pakkhandehi anuppavesehi. "pakkhandiman"tipi pali, jinassa sasane imam lokam nanena
pakkhanda, yathavato tarehi, pakkhandanto ca vipassanananamaggena yapento
suduttarato mahantato samsaramahoghato mam tarehi.
@Footnote: 1 Ma. carakaraham   2 Ma. caragopakanam   3 Ma. tasseva ca taranato  4 Si. adhitthati
     Na te idam citta yatha puranakanti ambho citta idam attabhavageham poranakam
viya tava na hotiti attho. Kasma? naham alam tuyha vase nivattitunti idanaham
tava vase nivattitum na yutto. Yasma mahesino bhagavato pabbajitomhi sasane.
Pabbajitakalato ca patthaya samana nama madisava na honti vinasadharino,
ekamsato samanayeva hontiti attho.
     Nagati sineruhimavantadayo sabbe pabbata. Samuddati puratthimasamuddadayo
sitasamuddadayo ca sabbe samudda. Saritati gangadayo sabba nadiyo ca. Vasundharati
pathavi. Disa catassoti puratthimadibheda catasso disa. Vidisati puratthimadakkhinadayo
catasso anudisa. Adhoti hettha yava udakasandharakavayukhandha. Divati devaloka.
Divaggahanena cettha tattha gate sattasankhare vadati. Sabbe anicca tibhava
upaddutati sabbe kamabhavadayo tayo bhava anicca ceva jatiadihi ragadihi
kilesehi ca upadduta pilita ca, na ettha kinci khematthanam nama atthi,
tadabhavato kuhim gato citta sukham ramissasi, tasma tato nissaranancettha pariyesahiti
adhippayo.
     Dhitipparanti dhitiparayanam paramam thirabhave thitam mamam citta kim kahisi, tato
isakampi mam caletum nasakkhissasiti attho. Tenaha "na te alam citta vasanuvattako"ti.
Idani tamevattham pakatataram katva dassento "na jatu bhastam ubhatomukham chupe, dhiratthu
puram navasotasandanin"ti aha. Tattha bhastanti ruttim. Ubhatomukhanti putoliya 1-
ubhatomukham. Na jatu chupeti ekamseneva padenapi na chupeyya, tatha dhiratthu puram
navasotasandaninti nanappakarassa asucino puram navahi sotehi vanamukhehi asucisandanim
savatim. Taya vaccakutiya dhi atthu, tassa garaha hotu. 2-
@Footnote: 1 Si. mutoliya      2 Ma. vaccakutiya tassa vikaro hotu
     Evam atthavisatiya gathahi nigganhanavasena cittam ovaditva idani vivekat-
thanacikkhanadina sampahamsento "varahaeneyyavigalhasevite"tiadimaha. Tattha
varahaeneyyavigalhaseviteti varahehi ceva eneyyehi ca ogahetva sevite.
Pabbharakuteti pabbharatthane ceva pabbatasikhare ca. Pakateva sundareti pakatiya
eva sundare atittimanohare. "pakativasundhare"ti va patho, pakatike bhumipadeseti
attho. Navambuna pavusasittakananeti pavusavasena vutthena meghodakena upasittavasse
sutheve vane. 1- Tahim guhagehagato ramissasiti tasmim pabbatakanane guhasankhatam geham
upagato bhavanaratiya abhiramissasi.
     Te tam ramessantiti te mayuradayo vanasannam uppadenta tam ramessantiti
attho.
     Vutthamhi deveti meghe adhippavutthe. 2- Caturangule tineti teneva
gassodakapatena tattha tattha tine surattavannakambalasadise caturangule jate. Sampupphite
meghanibhamhi kananeti pavusameghasankase kanane sammadeva pupphite. Nagantareti
pabbatantare. Vitapisamo sayissanti tarusadiso apariggaho hutva nipajjissam. Tam me
mudu hehiti tulasannibhanti tam tinapaccattharanam mudu sukhasamphassam tulasannibham
tulikasadisam sayanam me bhavissati.
     Tatha tu kassami yathapi issaroti yatha koci issarapuriso attano vacanakaradasadim
vase vatteti, ahampi cittam tam tatha karissami, mayham vase vattemiyeva.
Katham? yam  labbhati tenapi hotu me alanti catusu paccayesu yam yadisam va tadisam
Va labbhati, tena ca mayham alam pariyattam hotu. Etena idam dasseti:-  yasma
idhekacce satta tanhuppadahetu cittassa vase anuvattanti, aham pana tanhuppadam
durato vajjento cittam dasam viya karonto attano vase vattemiti. Na taham
@Footnote: 1 Si. upasitte vane        2 Si. adhivutthe
Kassami yatha atandito, bilarabhastamva yatha sumadditanti citta tanhuppadaparivajjana-
hetu, puna tanti cittam amasati, yatha annopi koci sammappadhanayogena bhavanaya
atandito attano cittam kammakkhamam kammayoggam karoti, tatha ahampi citta tam
kammakkhamam kammayoggam mayham vase vattam 1- karissami. Yatha kim? bilarabhastamva yatha
sumadditam, naiti nipatamattam. Yatha sutthu madditam bilarabhastam kammakkhamam
kammayoggam sukhena pariharaniyanca hoti, tathaham tam 2- karissami.
     Viriyena tam mayha vasanayissanti ambho citta tam attano viriyena bhavanabalam
uppadetva tena mayham vasam anayissam. Gajamva mattam kusalankusaggahoti yatha
kusalo cheko ankusaggaho hatthacariyo attano sikkhabalena mattahatthim attano
vasam aneti, tathevati attho.
     Taya sudantena avatthitena hiti hiti nipatamattam, citta samathavipassanabhavanahi
sutthu dantena tato eva sammadeva vipassanavithim 3- patipannatta avatthitena taya.
Hayena yoggacariyova ujjunati yatha sudantena sudantatta eva ujuna avankagatina
assajaniyena yoggacariyo assadammasarathi akhematthanato khemantabhumim
patipajjitum sakkoti, evam pahomi maggam patipajjitum sivanti asivabhavakaranam kilesanam
abhavena sivam. Cittanurakkhihiti attano cittam anurakkhanasilehi buddhadihi
sabbakalam sevitam ariyamaggam aham patipajjitum adhigantum pahomi sakkomiti.
     Arammane tam balasa nibandhisam, nagamva thambhamhi dalhaya rajjuyati yatha
hatthacariyo mahahatthim alanathambhe dalhaya thiraya rajjuya nibandhati, evamaham citta
kammatthanarammane bhavanabalena nibandhissam. Tam me suguttam satiya subhavitanti
tam tvam citta mama satiya suguttam subhavitanca hutva. Anissitam sabbabhavesu
hehisiti ariyamaggabhavanadibalena kamabhavadisu sabbesupi bhavesu tanhadinissayehi
anissitam bhavissasi.
@Footnote: 1 Ma. vasavattim 2 Si. tatha tam   3 Si. vipassanavidhim
     Pannaya chetva vipathanusarinanti uppathagaminam ayatanasamudayam yathavato disva
yena samudayena uppathagami, 1- tassa kilesavissandanam kilesavipphanditam indriya-
samvarupanissayaya patisankhanapannaya chinditva sotavicchedanavasena avaranam katva,
yogena niggayhati vipassanabhavanasankhatena yogena samatthiyavidhamanena niggahetva.
Pathe nivesiyati vipassanavithiyam nivesetva patitthapetva. Yada pana vipassana
ussukkapita maggena ghatteti, tada maggapannaya "yankinci samudayadhammam, sabbam
tam nirodhadhamman"ti 2- nidassanena sabbaso ayatanasamudayassa vibhavam sambhavanca asammohato
disva sadevake loke aggavadino sammasambuddhassa dayado orasaputto hehisi
bhavissasiti attho.
     Catubbipallasavasam adhitthitanti anicce niccanti, asubhe subhanti, dukkhe
sukhanti, anattani attati imesam catunnam vipallasanam vasam adhitthitam anuvattantam.
Gamandalamva parinesi citta manti ambho citta mam gamadarakam viya parikaddhasi, ito cito
parikaddhasi. Nanu sannojanabandhanacchidanti sannojanasankhatanam dasannam bandhananam
chedakam karunikam mahamunim sammasambuddham samsevasi nanu, 3- "tatharupe mahanubhave
duratova vajjesi, madise pana tapassino 4- yatharuci parinesiti appasadalesena 5-
sattharam pasamsati.
     Migo yathati yatha migo rukkhagacchalatadihi sutthu cittavicitte anakule kanane
seri sayamvasi ramati. Rammam girim pavusaabbhamalinanti evam pavusakale samantato
sumalinihi thalajajalajamalahi samannagatatta abbhamalinim janavivittataya manoramataya
ca rammam pabbatam labhitva tattha nage ramissam, asamsayam 6- ekamseneva tvam citta
parabhavissasi, samsarabyasanehi thassasiti 7- attho.
@Footnote: 1 Ma. uppathagamini   2 vi.maha. 4/16/15 mahakhandhaka, sam.maha. 19/1081/369
@dhammacakkappavattanasutta    3 Si. samsevase nuna    4 cha.Ma. tapassine
@5 Ma. pasamsayogena  6 Si. ramissami asamsayam
@7 Si. samsarabyasane thassatiti, Ma. samsarabyasanehi bhavissati
     Ye tuyha chandena vasena vattinoti sabbe puthujjane 1- cittasamannena gahetva
vadati. Tassattho:- ye naranariyo ambho citta tuyham chandena vasena ruciya
thita yam gehanissitam sukham anubhonti anubhavissanti, te aviddasu andhabala, mara-
vasanuvattino kilesamaradinam vase anuvattanasila, bhavabhinandi kamadibhavameva
abhinandanato, tava savaka anusitthikara, mayam pana sammasambuddhassa savaka, na
tuyham vase anuvattamati.
     Evam thero pubbe attano uppannam yonisomanasikaram cittassa nigganhanavasena
pavattam nanappakarato vibhajitva samipe thitanam bhikkhunam ovadadanavasena dhammam
kathesi. Yam panettha antarantara atthato na vibhattam, tam hettha vuttanayatta
uttanatthamevati.
                   Talaputattheragathavannana nitthita.
                   Paramatthadipaniya theragathasamvannanaya
                   pannasanipatassa atthavannana nitthita.
                     ----------------------
@Footnote: 1 Ma. sabbesam puthujjananam



             The Pali Atthakatha in Roman Book 33 page 506-531. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=11694&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=11694&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=399              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8402              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8402              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]