ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page506.

19. Paññāsanipāta 399. 1. Tālapuṭattheragāthāvaṇṇanā paññāsanipāte kadā nuhaṃ pabbatakandarāsūti 1- āyasmato tālapuṭattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde rājagahe aññatarasmiṃ naṭakule nibbattitvā viññutaṃ patto kulānurūpesu naccaṭṭhānesu nipphattiṃ gantvā sakalajambūdīpe pākaṭo naṭagāmaṇi ahosi. So pañcasatamātugāmaparivāro mahatā naṭavibhavena gāmanigamarājadhānīsu samajjaṃ dassetvā mahantaṃ pūjāsakkāraṃ labhitvā vicaranto rājagahaṃ āgantvā nagara- vāsīnaṃ samajjaṃ dassetvā laddhasammānasakkāro ñāṇassa paripākaṃ gatattā satthu santikaṃ gantvā vanditvā ekamantaṃ nisinno bhagavantaṃ etadavoca "sutametaṃ bhante pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ `yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī'ti. Idha bhagavā kimāhā"ti. Atha naṃ bhagavā tikkhattuṃ paṭikkhipi "mā maṃ etaṃ pucchī"ti. Catutthavāraṃ 2- puṭṭho āha "gāmaṇi ime sattā pakatiyāpi rāgabandhanabaddhā dosabandhanabaddhā mohabandhanabaddhā tesaṃ bhiyyopi rajanīye dosanīye mohanīye dhamme upasaṃharanto pamādetvā kāyassa bhedā paraṃ maraṇā niraye upapajjati. Sace panassa evaṃdiṭṭhi hoti "yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī"ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa ca dvinnaṃ gatīnaṃ aññatarā gati icchitabbā, nirayassa vā tiracchānayoniyā vāti. @Footnote: 1 cha.Ma. kadā nuhantiādikā 2 Sī. catutthavāre

--------------------------------------------------------------------------------------------- page507.

Taṃ sutvā tālapuṭo gāmaṇi parodi. Nanu gāmaṇi pageva mayā paṭikkhitto "mā maṃ etaṃ pucchī"ti. Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā naṭānaṃ abhisamparāyaṃ evamāhāti. Api cāhaṃ bhante pubbakehi ācariyapācariyehi naṭehi vañcito "naṭo mahājanassa naṭasamajjaṃ dassetvā sugatiṃ upapajjatī"ti. So satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampanno vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi, adhigatārahatto pana arahattappattito pubbe yenākārena attano cittaṃ niggaṇhanavasena yonisomanasikāro udapādi, taṃ anekadhā vibhajitvā dassetuṃ:- [1094] "kadā nuhaṃ pabbatakandarāsu ekākiyo addutiyo vihassaṃ aniccato sabbabhavaṃ vipassaṃ taṃ me idaṃ taṃ nu kadā bhavissati. [1095] Kadā nuhaṃ bhinnapaṭandharo muni kāsāvavattho amamo nirāso 1- rāgañca dosañca tatheva mohaṃ hitvā 2- sukhī pavanagato vihassaṃ. [1096] Kadā aniccaṃ vadharoganīḷaṃ kāyaṃ imaṃ maccujarāyupaddutaṃ vipassamāno vītabhayo vihassaṃ eko vane taṃ nu kadā bhavissati. [1097] Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ taṇhālataṃ bahuvidhānuvattaniṃ paññāmayaṃ tikhiṇamasiṃ gahetvā chetvā vase tampi kadā bhavissati. @Footnote: 1 pāli. nirāsayo 2 cha.Ma. hantvā

--------------------------------------------------------------------------------------------- page508.

[1098] Kadā nu paññāmayamuggatejaṃ satthaṃ isīnaṃ sahasādiyitvā māraṃ sasenaṃ sahasā bhañjissaṃ sīhāsane taṃ nu kadā bhavissati. [1099] Kadā nuhaṃ sabbhi samāgamesu diṭṭho bhave dhammagarūhitādihi yāthāvadassīhi jitindriyehi padhāniyo taṃ nu kadā bhavissati. [1100] Kadā nu maṃ tandi khudā pipāsā vātātapā kīṭasiriṃsapā 1- vā na bādhayissanti na taṃ giribbaje atthatthiyaṃ taṃ nu kadā bhavissati. [1101] Kadā nu kho yaṃ viditaṃ mahesinā cattāri saccāni sududdasāni samāhitatto satimā agacchaṃ paññāya taṃ taṃ nu kadā bhavissati. [1102] Kadā nu rūpe amite ca sadde gandhe rase phusitabbe ca dhamme ādittatohaṃ samathehi yutto paññāya dacchaṃ tadidaṃ kadā me. [1103] Kadā nuhaṃ dubbacanena vutto tato nimittaṃ vimano na hessaṃ atho pasatthopi tato nimittaṃ tuṭṭho na hessaṃ tadidaṃ kadā me. @Footnote: 1 cha.Ma. kīṭasarīsapā

--------------------------------------------------------------------------------------------- page509.

[1104] Kadā nu kaṭṭhe ca tiṇe latā ca khandhe imehaṃ amite ca dhamme ajjhattikāneva ca bāhirāni ca samaṃ tuleyyaṃ tadidaṃ kadā me. [1105] Kadā nu maṃ pāvusakālamegho navena toyena sacīvaraṃ vane isippayātamhi pathe vajantaṃ ovassate taṃ nu kadā bhavissati. [1106] Kadā mayūrassa sikhaṇḍino vane dijassa sutvā girigabbhare rutaṃ paccuṭṭhahitvā amatassa pattiyā sañcintaye taṃ nu kadā bhavissati. [1107] Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ pātālakhittaṃ vaḷavāmukhañca 1- asajjamāno patareyyamiddhiyā vibhiṃsanaṃ 2- taṃ nu kadā bhavissati. [1108] Kadā nu nāgova saṅgāmacārī 3- padālaye kāmaguṇesu chandaṃ nibbajjayaṃ sabbasubhaṃ nimittaṃ jhāne yuto taṃ nu kadā bhavissati. [1109] Kadā iṇaṭṭova daliddako nidhiṃ ārādhayitvā dhanikehi pīḷito tuṭṭho bhavissaṃ adhigamma sāsanaṃ mahesino taṃ nu kadā bhavissati. @Footnote: 1 Ma. balavāmukhañca 2 Sī. vibhīsanaṃ 3 cha.Ma. asaṅgacārī

--------------------------------------------------------------------------------------------- page510.

[1110] Bahūni vassāni tayāmhi yācito agāravāsena alaṃ nu te idaṃ taṃdāni maṃ pabbajitaṃ samānaṃ kiṃkāraṇā 1- cittaṃ tuvaṃ na yuñjasi. [1111] Nanu ahaṃ citta tayāmhi yācito giribbaje citrachadā vihaṅgamā mahindaghosatthanitābhigajjino te taṃ ramessanti vanamhi jhāyinaṃ. [1112] Kulamhi mitte ca piye ca ñātake khiḍḍāratiṃ kāmaguṇañca loke sabbaṃ pahāya imamajjhupāgato athopi tvaṃ citta na mayha tussasi. [1113] Mameva etaṃ na hi tvaṃ 2- paresaṃ sannāhakāle paridevitena kiṃ sabbaṃ idaṃ calamiti pekkhamāno abhinikkhamiṃ amatapadaṃ jigīsaṃ. [1114] Suyuttavādī dvipadānamuttamo mahābhisakko naradammasārathi cittaṃ calaṃ makkaṭasannibhaṃ iti avītarāgena sudunnivārayaṃ. [1115] Kāmā hi citrā madhurā manoramā aviddasū yattha sitā puthujjanā te dukkhamicchanti punabbhavesino cittena nītā niraye nirākatā. @Footnote: 1 Ma. kiṃkāraṇaṃ 2 Sī. taṃ

--------------------------------------------------------------------------------------------- page511.

[1116] Mayūrakoñcābhirutamhi kānane dīpīhi byagghehi purakkhato vasaṃ kāye apekkhaṃ jaha mā virādhaya itissu maṃ citta pure niyuñjasi. [1117] Bhāvehi jhānāni ca indriyāni ca balāni bojjhaṅgasamādhibhāvanā tisso ca vijjā phusa buddhasāsane itissu maṃ citta pure niyuñjasi. [1118] Bhāvehi maggaṃ amatassa pattiyā niyyānikaṃ sabbadukhakkhayogadhaṃ aṭṭhaṅgikaṃ sabbakilesasodhanaṃ itissu maṃ citta pure niyuñjasi. [1119] Dukkhanti khandhe paṭipassa yoniso yato ca dukkhaṃ samudeti taṃ jaha idheva dukkhassa karohi antaṃ itissu maṃ citta pure niyuñjasi. [1120] Aniccaṃ dukkhanti vipassa yoniso suññaṃ anattāti aghaṃ vadhanti ca manovicāre uparundha cetaso itissu maṃ citta pure niyuñjasi. [1121] Muṇḍo virūpo abhisāpamāgato kapālahatthova kulesu bhikkhasu yuñjassu satthu vacane mahesino itissu maṃ citta pure niyuñjasi.

--------------------------------------------------------------------------------------------- page512.

[1122] Susaṃvutatto visikhantare caraṃ kulesu kāmesu asaṅgamānaso cando yathā dosinapuṇṇamāsiyā itissu maṃ citta pure niyuñjasi. [1123] Āraññiko hohi 1- ca piṇḍapātiko sosāniko hohi ca paṃsukūliko nesajjiko hohi sadā dhute rato itissu maṃ citta pure niyuñjasi. [1124] Ropetva rukkhāni yathā phalesī mūle taruṃ chettu tameva icchasi tathūpamaṃ cittamidaṃ karosi yaṃ maṃ aniccamhi cale niyuñjasi. [1125] Arūpa dūraṅgama ekacāri na te karissaṃ vacanaṃ idānihaṃ dukkhā hi kāmā kaṭukā mahabbhayā nibbānamevābhimano carissaṃ. [1126] Nāhaṃ alakkhyā ahirikkatāya vā na cittahetū na dūrakantanā ājīvahetū ca ahaṃ na nikkhamiṃ kato ca te citta paṭissavo mayā. [1127] Appicchatā sappurisehi vaṇṇitā makkhappahānaṃ vūpasamo dukhassa itissu maṃ citta tadā niyuñjasi idāni tvaṃ gacchasi pubbaciṇṇaṃ. @Footnote: 1 ka. hoti

--------------------------------------------------------------------------------------------- page513.

[1128] Taṇhā avijjā ca piyāpiyañca subhāni rūpāni sukhā ca vedanā manāpiyā kāmaguṇā ca vantā vante ahaṃ āvamituṃ na ussahe. [1129] Sabbattha te citta vaco kataṃ mayā bahūsu jātīsu namesi kopito ajjhattasambhavo kataññutāya te dukkhe ciraṃ saṃsaritaṃ tayā kate. [1130] Tvaññeva no citta karosi brāhmaṇo tvaṃ khattiyo rājadasī 1- karosi vessā ca suddā ca bhavāma ekadā devattanaṃ vāpi taveva vāhasā. [1131] Taveva hetū asurā bhavāmase tvaṃmūlakaṃ nerayikā bhavāmase atho tiracchānagatāpi ekadā petattanaṃ vāpi taveva vāhasā. [1132] Nanu dubbhissasi maṃ punappunaṃ muhuṃ muhuṃ cāraṇikaṃva 2- dassayaṃ ummattakeneva mayā palobhasi kiñcāpi te citta virādhitaṃ mayā. [1133] Idaṃ pure cittamacāri cārikaṃ yenicchakaṃ yatthakāmaṃ yathāsukhaṃ tadajjahaṃ niggahessāmi yoniso hatthippabhinnaṃ viya aṅkusaggaho. @Footnote: 1 pāli. rājādisī 2 pāli. vāraṇikaṃva

--------------------------------------------------------------------------------------------- page514.

[1134] Satthā ca me lokamimaṃ adhiṭṭhahi aniccato addhuvato asārato pakkhanda maṃ citta jinassa sāsane tārehi oghā mahatā suduttaRā. [1135] Na te idaṃ citta yathā purāṇakaṃ nāhaṃ alaṃ tuyhaṃ vase nivattituṃ mahesino pabbajitomhi sāsane na mādisā honti vināsadhārino. [1136] Nagā samuddā saritā vasundharā disā catasso vidisā adho divā sabbe aniccā tibhavā upaddutā kuhiṃ gato citta sukhaṃ ramissasi. [1137] Dhitipparaṃ kiṃ mama citta kāhasi 1- na te alaṃ citta vasānuvattako na jātu bhastaṃ ubhatomukhaṃ chupe dhiratthu pūraṃ navasotasandaniṃ. [1138] Varāhaeṇeyyavigāḷhasevite pabbhārakūṭe 2- pakateva sundare navambunā pāvusasittakānane tahiṃ guhāgehagato ramissasi. [1139] Sunīlagīvā susikhā supekhunā sucittapattacchadanā vihaṅgamā sumañjughosatthanitādhigajjino te taṃ ramessanti vanamhi jhāyinaṃ. @Footnote: 1 cha.Ma. kāhisi 2 cha.Ma. pabbhārakuṭṭe

--------------------------------------------------------------------------------------------- page515.

[1140] Vuṭṭhamhi deve caturaṅgule tiṇe sampupphite meghanibhamhi kānane nagantare viṭapisamo sayissaṃ taṃ me mudū hehiti tūlasannibhaṃ. [1141] Tathā tu kassāmi yathāpi issaro yaṃ labbhati tenapi hotu me alaṃ na tāhaṃ kassāmi yathā atandito diḷārabhastaṃva yathā sumadditaṃ. [1142] Tathā tu kassāmi yathāpi issaro yaṃ labbhati tenapi hotu me alaṃ viriyena taṃ mayha vasānayissaṃ gajaṃva mattaṃ kusalaṅkusaggaho. [1143] Tayā sudantena avaṭṭhitena hi hayena 1- yoggācariyova ujjunā pahomi maggaṃ paṭipajjituṃ sivaṃ cittānurakkhīhi sadā nisevitaṃ. [1144] Ārammaṇe taṃ balasā nibandhisaṃ nāgaṃva thambhamhi daḷhāya rajjuyā taṃ me suguttaṃ satiyā subhāvitaṃ anissitaṃ sabbabhavesu hehisi. [1145] Paññāya chetvā vipathānusārinaṃ yogena niggayha pathe nivesiya disvā samudayaṃ vibhavañca sambhavaṃ dāyādako hehisi aggavādino. @Footnote: 1 Sī. bhayena

--------------------------------------------------------------------------------------------- page516.

[1146] Catubbipallāsavasaṃ adhiṭṭhitaṃ gāmaṇḍalaṃva parinesi citta maṃ nanu saññojanabandhanacchidaṃ saṃsevase kāruṇikaṃ mahāmuniṃ. [1147] Migo yathā seri sucittakānane rammaṃ giriṃ pāvusaabbhamāliniṃ anākule tattha nage ramissaṃ 1- asaṃsayaṃ citta parā bhavissasi. [1148] Ye tuyha chandena vasena vattino narā ca nārī ca anubhonti yaṃ sukhaṃ aviddasū māravasānuvattino bhavābhinandī tava citta sāvakā"ti. Tattha kadā nuhanti kadā nu ahaṃ. Pabbatakandarāsūti pabbatesu ca kandaresu ca, pabbatassa vā kandarāsu. Ekākiyoti ekako. Addutiyoti nittaṇho. Taṇhā hi purisassa dutiyo nāma. Vihassanti viharissāmi. Aniccato sabbabhavaṃ vipassanti kāmabhavādibhedaṃ sabbampi bhavaṃ "hutvā abhāvaṭṭhena aniccan"ti vipassanto kadā nu viharissanti yojanā. Nidassanamatthaṃ 2- cetaṃ, "yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā"ti vacanato 3- itarampi lakkhaṇadvayaṃ vuttamevāti vattabbaṃ. 4- Taṃ me idaṃ taṃ nu kadā bhavissatīti taṃ idaṃ me parivitakkitaṃ kadā nu bhavissati, kadā nu kho matthakaṃ pāpuṇissatīti attho. Taṃ nūti cettha tanti nipātamattaṃ. Ayaṃ hettha saṅkhepattho:- kadā nu kho ahaṃ mahāgajo viya saṅkhalikabandhanaṃ, gihibandhanaṃ chinditvā pabbajitvā kāyavivekaṃ paribrūhayanto ekākī pabbatakandarāsu adutiyo sabbattha nirapekkho sabbasaṅkhāragataṃ aniccādito vipassanto viharissāmīti. @Footnote: 1 Ma. ramissasi 2 cha.Ma. nidassanamattaṃ 3 saṃ.khandha. 17/15/19 yadaniccasutta @4 cha.Ma. daṭṭhabbaṃ

--------------------------------------------------------------------------------------------- page517.

Bhinnapaṭandharoti bhinnavatthadharo, gāthāsukhatthaṃ nakārāgamaṃ katvā vuttaṃ. Satthakacchinnaagghaphassavaṇṇabhinnaṃ 1- paṭacīvaraṃ dhārentoti attho. Munīti pabbajito. Amamoti kule vā gaṇe vā mamattābhāvena amamo. Katthacipi ārammaṇe āsiṃsanāya abhāvena nirāso. Hitvā sukhī pavanagato vihassanti rāgādike kilese ariyamaggena samucchinditvā maggasukhena phalasukhena sukhī mahāvanagato kadā nu kho ahaṃ viharissāmi. Vadharoganīḷanti maraṇassa ca rogassa ca kulāvakabhūtaṃ. Kāyaṃ imanti imaṃ khandha- pañcakasaṅkhātaṃ kāyaṃ. Khandhapañcakopi hi "avijjāgatassa bhikkhave purisapuggalassa taṇhānugatassa ayameva kāyo bahiddhā nāmarūpan"tiādīsu 2- kāyo vuccati. Maccu- jarāyupaddutanti maraṇena ceva jarāya ca pīḷitaṃ, vipassamāno ahaṃ bhayahetupahānena vītabhayo, taṃ nu kadā bhavissatīti attho. Bhayajananinti pañcavīsatiyā mahābhayānaṃ uppādakāraṇabhūtaṃ kāyikassa ca cetasikassa ca sakalassapi vaṭṭadukkhassa āvahanato dukhāvahaṃ. Taṇhālataṃ bahuvidhānuvattaninti bahuvidhañca ārammaṇaṃ bhavameva vā anuvattati santanotīti bahuvidhānuvattaniṃ, taṇhā- saṅkhātalataṃ. Paññāmayanti maggapaññāmayaṃ sunisitaṃ asikhaggaṃ viriyapaggahitena saddhāhatthena gahetvā samucchinditvā "kadā nuhaṃ vase"ti yaṃ parivitakkitaṃ, tampi kadā bhavissatīti yojanā. Uggatejanti samathavipassanāvasena nisitatāya tikkhatejaṃ. Satthaṃ isīnanti buddhapaccekabuddhaariyasāvakaisīnaṃ satthabhūtaṃ. Māraṃ sasenaṃ sahasā bhañjissanti kilesa- senāya sasenaṃ abhisaṅkhārādimāraṃ sahasā sīghameva bhañjissāmi. Sīhāsaneti thirāsane, aparājitapallaṅketi attho. Sabbhi samāgamesu diṭṭho bhaveti dhammagāravayuttatāya dhammagarūhi tādilakkhaṇappattiyā @Footnote: 1 Ma. aggaḷadānavaṇṇabhinnaṃ @2 saṃ.saḷā. 18/64/41 dutiyasabbūpādānapariyādānasutta (syā)

--------------------------------------------------------------------------------------------- page518.

Tādīhi aviparītadassitāya yāthāvadassīhi ariyamaggeneva pāpajitindriyatāya jitindriyehi buddhādīhi sādhūhi samāgamesu "kadā nu ahaṃ padhāniyoti diṭṭho bhaveyyan"ti yaṃ me parivitakkitaṃ, taṃ nu kadā bhavissatīti yojanā. Iminā nayena sabbattha padayojanā veditabbā, padatthamattameva vaṇṇayissāma. Tandīti ālasiyaṃ. Khudāti jighacchā. Kīṭasiriṃsapāti kīṭañceva siriṃsapā ca. Na bādhayissantīti maṃ na byādhayissanti sukhadukkhasomanassadomanassānaṃ jhānehi paṭibāhitattāti adhippāyo. Giribbajeti pabbatakandarāya. Atthatthiyanti sadatthasaṅkhātena atthena atthikaṃ. Yaṃ viditaṃ mahesināti yaṃ catusaccaṃ mahesinā sammāsambuddhena sayambhūñāṇena ñātaṃ paṭividdhaṃ, tāni cattāri saccāni anupacitakusalasambhārehi suṭṭhu duddasāni maggasamādhinā samāhitatto sammāsatiyā satimā ariyamaggapaññāya ahaṃ agacchaṃ paṭivijjhissaṃ adhigamissanti attho. Rūpeti cakkhuviññeyyarūpe. Amiteti ñāṇe amite, aparicchinne apariññāteti attho. Phusitabbeti phoṭṭhabbe. Dhammeti manoviññeyyadhamme. Amiteti vā aparimāṇe nīlādivasena anekabhedabhinne rūpe bherisaddādivasena mūlarasādivasena kakkhaḷamudutādi- vasena sukhadukkhādivasena ca anekabhedasaddādike cāti attho. Ādittatoti ekādasahi aggīhi ādittabhāvato. Samathehi yuttoti jhānavipassanāmaggasamādhīhi samannāgato. Paññāya dacchanti vipassanāpaññāsahitāya maggapaññāya dakkhissaṃ. 1- Dubbacanena vuttoti duruttavacanena ghaṭṭito. Tato nimittanti pharusavācāhetu. Vimano na hessanti domanassito na bhaveyyaṃ. Athoti atha. Pasatthoti kenaci pasaṃsito. @Footnote: 1 Sī. vipassanāpaññāya dakkhissaṃ

--------------------------------------------------------------------------------------------- page519.

Kaṭṭheti dārukkhandhe. Tiṇeti tiṇānaṃ khandhe. Imeti ime mama santatipari- yāpanne pañca khandhe. Amite ca dhammeti tato aññena indriyakkhandhena amite rūpadhamme. Tenāha "ajjhattikāneva ca bāhirāni cā"ti. Samaṃ tuleyyanti aniccādi- vasena ceva asārādiupamāvasena ca sabbaṃ samameva katvā tīreyyaṃ. Isippayātamhi pathe vajantanti buddhādīhi mahesīhi sammadeva payāte samatha- vipassanāmagge vajantaṃ paṭipajjantaṃ. Pāvusasamaye kālamegho navena toyena vassodakena sacīvaraṃ pavane kadā nu ovassati temetīti attano abbhokāsikabhāvaparivitakkitaṃ dasseti. Mayūrassa sikhaṇḍino vane dijassāti mātukucchito aṇḍakosato cāti dvikkhattuṃ jāyanavasena dijassa sikhāsambhavena sikhaṇḍito ca mayūrassa vane kadā pana girigabbhare rutaṃ kekāravaṃ sutvā velaṃ sallakkhitvā sayanato vuṭṭhahitvā amatassa pattiyā nibbānādhigamāya. Sañcintayeti vuccamāne bhave aniccādito mānasi kareyyaṃ vipasseyyanti attho. Gaṅgaṃ yamunaṃ sarassatinti etā mahānadiyo asajjamāno bhāvanāmayāya iddhiyā kadā nu patareyyanti yojanā. Pātālakhittaṃ vaḷavāmukhañcāti pātāya alaṃ pariyattanti pātālaṃ, tadeva khittaṃ, paṭhaviyā saṇṭhahanakāle tathā ṭhitanti pātālakhittaṃ. Yojana- satikādibhedāni samuddassa antopaṭhaviyā tīraṭṭhānāni, yesu kānici nāgādīnaṃ vasanaṭṭhānāni honti, kānici suññāniyeva hutvā tiṭṭhanti. Baḷavāmukhanti mahā- samudde mahantaṃ āvaṭṭamukhaṃ. Mahānirayadvārassa hi vivaṭakāle mahāaggikkhandho tato nikkhanto tadabhimukhaṃ anekayojanasatāyāmavitthāraṃ heṭṭhā samuddapadesaṃ ḍahati, tasmiṃ daḍḍhe upari udakaṃ āvaṭṭākārena paribbhamantaṃ mahatā saddena heṭṭhā nipatati, tattha baḷavāmukhasamaññā, iti tañca pātālakhittaṃ baḷavāmukhañca vibhiṃsanaṃ bhayānakaṃ asajjamāno iddhiyā kadā nu patareyyanti yaṃ parivitakkitaṃ, taṃ kadā

--------------------------------------------------------------------------------------------- page520.

Nu bhavissati, bhāvanāmayaṃ iddhiṃ nibbattetvā kadā nu evaṃ iddhiṃ vaḷañjissāmīti attho. Nāgova saṅgāmacārī padālayeti yathā mattavāraṇo daḷhathambhaṃ bhinditvā ayasaṅkhalikaṃ viddhaṃsetvā saṅgāmacārī vanaṃ pavisitvā eko adutiyo hutvā attano rucivasena carati, evamahaṃ kadā nu sabbasubhaṃ nimittaṃ nibbajjayaṃ niravasesato vajjayanto kāmacchandavaso ahutvā jhāne yuto payutto 1- kāmaguṇesu chandaṃ sammadeva padāleyyaṃ chindeyyaṃ pajaheyyanti yaṃ parivitakkitaṃ, taṃ kadā nu bhavissati. Iṇaṭṭova daliddako nidhiṃ ārādhayitvāti yathā koci daliddo jīvikapakato iṇaṃ gahetvā taṃ sodhetuṃ asakkonto iṇaṭṭo iṇena aṭṭito dhanikehi pīḷito nidhiṃ ārādhayitvā adhigantvā iṇañca sodhetvā sukhena ca jīvanto tuṭṭho bhaveyya, evaṃ ahampi kadā nu iṇasadisaṃ kāmacchandaṃ pahāya mahesino ariyadhanasampuṇṇatāya maṇikanakādiratanasampuṇṇanidhisadisaṃ buddhassa sāsanaṃ adhigantvā tuṭṭho bhaveyyanti yaṃ parivitakkitaṃ, taṃ kadā nu bhavissatīti. Evaṃ pabbajito pubbe nekkhammavitakkavasena pavattaṃ attano vitakkapavattiṃ dassetvā idāni pabbajitvā yehākārehi attānaṃ ovaditvā adhigacchi, te dassento "bahūni vassānī"tiādikā gāthā abhāsi. Tattha bahūni vassāni tayāmhi yācito, agāravāsena alaṃ nu te idanti anekasaṃvaccharāni vividhadukkhānubandhena agāramajjhe vāsena alaṃ pariyattameva teti ambho citta idaṃ tayā 2- anekāni saṃvaccharāni ahaṃ amhi nanu yācito. Taṃdāni maṃ pabbajitaṃ samānanti taṃ maṃ tayā tathā ussāhanena pabbajitaṃ samānaṃ kena kāraṇena citta tuvaṃ na yuñjasi, samathavipassanaṃ chaḍḍetvā nihīne ālasiye niyojesīti attho. @Footnote: 1 Sī. yutto payutto 2 Sī. pariyattameva ambho citta idaṃ te tayā

--------------------------------------------------------------------------------------------- page521.

Nanu ahaṃ citta tayāmhi yācitoti ambho citta ahaṃ tayā nanu yācito amhi āyācito maññe, yadi yācito, kasmā idāni tadanurūpaṃ na paṭipajjasīti adhippāyo. "girabbaje"tiādinā yācitākāraṃ dasseti. Citrachadā vihaṅgamā vicitrapekhuṇapakkhino, mayūrāti attho. Mahindaghosatthanitābhigajjinoti jalaghosatthanitena hetunā suṭṭhu gajjanasīlā. Te taṃ ramessanti vanamhi jhāyinanti te mayūrā taṃ vane jhānapasutaṃ ramessantīti nanu tayā yācitoti dasseti. Kulamhīti kulaparivaṭṭe. Imamajjhupāgatoti imaṃ araññaṭṭhānaṃ pabbajjaṃ vā ajjupāgato. Athopi tvaṃ citta na mayha tussasīti tvaṃ anuvattitvā ṭhitampi maṃ 1- nārādhessasīti attho. Mameva etaṃ na hi tvaṃ paresanti etaṃ citta mameva tasmā tvaṃ paresaṃ na hosi. Tvaṃ pana aññesaṃ viya katvā sannāhakāle kilesamāre yujjhituṃ bhāvanā- sannāhakālenati vatvā paridevitena kiṃ payojanaṃ, idāni taṃ aññathā vattituṃ na dassāmīti adhippāyo. Sabbaṃ idaṃ calamiti pekkhamānoti yasmā "idaṃ cittaṃ aññañca sabbaṃ tebhūmikasaṅkhāraṃ calaṃ anavaṭṭhitan"ti paññācakkhunā olokento gehato kāmehi ca abhinikkhamiṃ amatapadaṃ nibbānaṃ jigīsaṃ pariyesanto, tasmā citta ananuvattanto 2- nibbānaṃ pariyesanameva karomīti adhippāyo. Avītarāgena sudunnivārayaṃ cittaṃ calaṃ makkaṭasannibhaṃ vanamakkaṭasadisaṃ iti suyuttavādī subhāsitavādī dvipadānamuttamo mahābhisakko naradammasārathīti yojanā. 3- Aviddasū yattha sitā puthujjanāti yattha yesu vatthukāmesu kilesakāmesu ca sitā paṭibaddhā te andhaputhujjanā tena kāmarāgena punabbhavesino ekanteneva dukkha- micchanti, icchantā ca cittena nītā niraye nirākatāti cittavasikā nirayasaṃvattanikaṃ @Footnote: 1 Sī. tussatīti anuvattitvāpi maṃ 2 Ma. cittaṃ anuvattanto @3 Ma. dvipadānamuttamo sammāsambuddhoti yojanā

--------------------------------------------------------------------------------------------- page522.

Kammaṃ karontā hitasukhato nirākatā hutvā attano citteneva niraye nītā na aññathāti cittasseva niggahetabbataṃ dasseti. Punapi cittaṃyeva niggahetuṃ mantento "mayūrakoñcābhirutamhī"tiādimāha. Tattha mayūrakoñcābhirutamhīti sikhīhi sārasehi ca abhikūjite. Dīpīhi byagghehi purakkhato vasanti mettāvihāritāya evarūpehi tiracchānagatehi purakkhato parivārito hutvā vane vasanto, etena suññabhāvaparibrūhanamāha. Kāye apekkhaṃ jahāti sabbaso kāye nirapekkho jaha, etena pahitatattaṃ vadati. Mā virādhayāti imaṃ sudullabhaṃ navamaṃ khaṇaṃ mā virādhehi. Itissu maṃ citta pure niyuñjasīti evaṃ hi tvaṃ citta maṃ pabbajitato 1- pubbe sammāpaṭipattiyaṃ uyyojesīti attho. Bhāvehīti uppādehi vaḍḍhehi ca. Jhānānīti paṭhamādīni cattāri jhānāni. Indriyānīti saddhādīni pañcindriyāni. Balānīti tāniyeva pañca balāni. Bojjhaṅgasamādhibhāvanāti satta bojjhaṅge catasso samādhibhāvanā ca. Tisso ca vijjāti pubbenivāsañāṇādikā tisso vijjā ca. Phusa pāpuṇāhi buddhasāsane sammā- sambuddhaovāde ṭhito. Niyyānikanti vaṭṭadukkhato niyyānavahaṃ. Sabbadukhakkhayogadhanti amatogadhaṃ nibbānapatiṭṭhaṃ nibbānārammaṇaṃ. Sabbakilesasodhananti anavasesakilesamalavisodhanaṃ. Khandheti upādānakkhandhe. Paṭipassa yonisoti rogato gaṇḍato sallato aghato ābādhatoti evamādīhi vividhehi pakārehi vipassanāñāṇena sammā upāyena nayena passa. Taṃ jahāti taṃ dukkhassa samudayaṃ taṇhaṃ pajaha samucchinda. Idhevāti imasmiṃyeva attabhāve. @Footnote: 1 cha.Ma. pabbajjato

--------------------------------------------------------------------------------------------- page523.

Aniccantiādi antavantato aniccantikato tāvakālikato niccapaṭikkhepato ca aniccanti vā passa, dukkhanti te udayabbayapaṭipīḷanato sappaṭibhayato dukkhamato 1- sukhapaṭikkhepato dukkhanti vā passa. Suññanti avasavattanato asāmikato asārato attapaṭikkhepato ca suññaṃ, tato eva anattāti. Vigarahitabbato avaḍḍhiābādhanato ca aghanti ca vadhanti ca vipassa yonisoti yojanā. Manovicāre uparundha cetasoti manovicārasaññino gehasitasomanassupavicārādike aṭṭhārasa cetaso uparundha vārehi nirodhehi. Muṇḍoti muṇḍabhāvaṃ upagato, ohāritakesamassuko. Virūpoti tena muṇḍabhāvena paruḷhalomatāya chinnabhinnakāsāyavatthatāya 2- virūpo vevaṇṇiyaṃ upagato. Abhisāpamāgatoti "piṇḍolo vicarati pattapāṇī"ti ariyehi kātabbaṃ atisāpaṃ upagato. Vuttaṃ hetaṃ "abhisāpoyaṃ bhikkhave lokasmiṃ piṇḍolo vicarasi pattapāṇī"ti. 3- Tenāha "kapālahatthova kulesu bhikkhasū"ti. Yuñjassu satthuvacaneti sammāsambuddhassa ovāde yogaṃ karohi anuyuñjassu. Susaṃvutattoti suṭṭha kāyavācācittehi sammadeva saṃvuto. Visikhantare caranti bhikkhācariyāya racchāvisesesu caranto. Cando yathā dosinapuṇṇamāsiyāti vigatadosāya puṇṇamāya kulesu niccanavatāya pāsādikatāya candimā viya carāti yojanā. Sadā dhute ratoti sabbakālañca dhutaguṇe abhirato. Tathūpamaṃ cittamidaṃ karosīti yathā koci puriso phalāni icchanto phalarukkhe ropetvā tato aladdhaphalova 4- te mūlato chindituṃ icchati, citta tvaṃ tathūpamaṃ tappaṭibhāgaṃ idaṃ karosi. Yaṃ maṃ aniccamhi cale niyuñjasīti yaṃ maṃ pabbajjāya niyojetvā pabbajitvā addhāgataṃ pabbajāphalaṃ aniccamhi cale saṃsāramukhe niyuñjasi niyojanavasena pavattesi. @Footnote: 1 Sī., Ma. dukkhato 2 Sī.....kāsāvavatthatāya @3 saṃ.khandha. 17/80/75 piṇḍolyasutta 4 Sī. laddhaphalova

--------------------------------------------------------------------------------------------- page524.

Rūpābhāvato arūpa. Cittassa hi tādisaṃ saṇṭhānaṃ nīlādivaṇṇabhedo vā natthi, tasmā vuttaṃ arūpāti. Dūraṭṭhānappavattiyā dūraṅgama. Yadipi cittassa makkaṭa- suttamattampi puratthimādidisābhāgena gamanaṃ nāma natthi, dūre santaṃ pana ārammaṇaṃ sampaṭicchatīti dūraṅgama. Ekoyeva hutvā caraṇavasena pavattanato ekacāri, antamaso dve tīṇipi cittāni ekato uppajjituṃ samatthāni nāma natthi, ekameva pana cittaṃ ekasmiṃ santāne uppajjati. Tasmiṃ niruddhe aparampi ekameva uppajjati, tasmā ekacāri. Na te karissaṃ vacanaṃ idānihanti yadipi pubbe tava vase anuvattiṃ, idāni pana satthu ovādaṃ laddhakālato paṭṭhāya cittavasiko na bhavissāmi. Kasmāti ce? dukkhā hi kāmā kaṭukā mahabbhayā kāmā nāmete atītepi dukkhā, āyatimpi kaṭukaphalā, attānuvādādibhedena mahatā bhayena anubandhantā mahabbhayā. Nibbāna- mevābhimano carissaṃ tasmā nibbānameva uddissa abhimukhacitto viharissaṃ. Tameva nibbānābhimukhabhāvaṃ dassento "nāhaṃ alakkhyā"tiādimāha. Tattha nāhaṃ alakkhyāti alakkhikatāya nissirīkatāya nāhaṃ gehato nikkhaminti yojanā. Ahirikkatāyāti yathāvajjaṃ keḷiṃ karonto viya nillajjatāya. Cittahetūti ekadā nigaṇṭho, ekadā paribbājakādiko honto anavaṭṭhitacitto puriso viya cittavasiko hutvā. Dūrakantanāti rājādīhi mettaṃ katvā tesu dubbhitvā dubbhibhāvena. Ājīva- hetūti ājīvakāraṇā jīvikāpakato hutvā ājīvikābhayena ahaṃ na nikkhamiṃ na pabbajiṃ. Kato ca te citta paṭissavo mayāti "pabbajitakālato paṭṭhāya na tava vase vattāmi, mameva pana vase vattāmī"ti citta mayā nanu paṭiññā katāti dasseti. Appicchatā sappurisehi vaṇṇitāti "paccayesu sabbaso appicchā nāma sādhū"ti buddhādīhi pasaṭṭhā, tathā makkhappahānaṃ paresaṃ guṇe makkhanassa pahānaṃ vūpasamo sabbassa dukkhassa vūpasamo nibbānaṃ sappurisehi vaṇṇitaṃ. Itissu maṃ citta tadā niyuñjasi "samma tayā tesu guṇesu patiṭṭhātabban"ti citta tvaṃ evaṃ tadā

--------------------------------------------------------------------------------------------- page525.

Niyuñjasi. Idāni tvaṃ gacchasi pubbaciṇṇaṃ idāni maṃ tvaṃ pahāya attano purimāciṇṇaṃ mahicchatādiṃ paṭipajjasi, kiṃ nāmetanti adhippāyo. Yamatthaṃ sandhāya "gacchasi pubbaciṇṇan"ti vuttaṃ, taṃ dassetuṃ "taṇhā avijjā cā"tiādi vuttaṃ. Tattha taṇhāti paccayesu taṇhā, avijjāti tattheva ādīnava- paṭicchādikā avijjā. Piyāpiyanti puttadārādīsu pemasaṅkhāto piyabhāvo ceva pantasenāsanesu adhikusaladhammesu anabhiratisaṅkhāto appiyabhāvo ca ubhayattha anurodhapaṭivirodho. Subhāni rūpānīti ajjhattaṃ bahiddhā ca subharūpāni. Sukhā vedanāti iṭṭhārammaṇe paṭicca uppajjanasukhavedanā. Manāpiyā kāmaguṇāti vuttāvasesā manoramā kāmakoṭṭhāsā. Vantāti nirūpato taṃnissitassa chandarāgassa vikkhambhanapahānena chaḍḍitatāya pariccattatāya ca vantā. Vante ahaṃ āvamituṃ na ussaheti evaṃ te chaḍḍite puna paccāvamituṃ ahaṃ na sakkomi, pariccattā eva hontīti vadati. Sabbatthāti sabbesu bhavesu sabbāsu yonīsu sabbāsu gatīsu viññāṇaṭṭhitīsu ca. Vaco kataṃ mayāti ambho citta tava vacanaṃ mayā kataṃ. Karonto ca bahūsu jātīsu na mesi kopitoti anekāsu jātīsu pana mayā na kopito asi. Mayā neva paribhavito, tathāpi ajjhattasambhavo attani sambhūto hutvāpi tava akataññutāya dukkhe ciraṃ saṃsaritaṃ tayā kateti tayā nibbattite anādimati 1- saṃsāradukkhe sucirakālaṃ mayā saṃsaritaṃ paribbhamitaṃ. Idāni "dukkhe ciraṃ saṃsaritaṃ tayā kate"ti saṅkhepato vuttamatthaṃ uppattibhedena gatibhedena ca vitthārato dassento "tavaññevā"tiādimāha. Tattha rājadasīti rājā asi. Dakāro padasandhikaro. Vessā ca suddā ca bhavāma ekadā taveva vāhasāti yojanā. Devattanaṃ vāpīti devabhāvaṃ vāpi tvaṃyeva no amhākaṃ citta karosīti yojanā. Vāhasāti kāraṇabhāvena. @Footnote: 1 Sī. anādika.....

--------------------------------------------------------------------------------------------- page526.

Taveva hetūti taveva hetubhāvena. Tvaṃmūlakanti tvaṃnimittaṃ. Nanu dubbhissasi maṃ punappunanti punappunaṃ dubbhissasi nanu, yathā pubbe tvaṃ anantāsu jātīsu citta mittapaṭirūpako sapatto hutvā mayhaṃ punappunaṃ dubbhi, idāni tathā dubbhissasi maññe, pubbe viya cāretuṃ na dassāmīti adhippāyo. Muhuṃ muhuṃ cāraṇikaṃva dassayanti abhiṇhato caraṇārahaṃ 1- viya mano dassento caraṇārahaṃ purisaṃ vañcetvā caragopakaṃ 2- nipphādento viya punappunaṃ taṃ taṃ bhavaṃ dassento. Ummattakeneva mayā palobhasīti ummattakapurisena viya mayā saddhiṃ kīḷanto taṃ taṃ palobhanīyaṃ dassetvā palobhasi. Kiñcāpi te citta virādhitaṃ mayanti ambho citta kiṃ nāma te mayā viraddhaṃ, taṃ kathehīti adhippāyo. Idaṃ pure cittanti idaṃ cittaṃ nāma ito pubbe rūpādīsu ārammaṇesu rajjanādinā, yena ākārena icchati, yattheva cassa kāmo uppajjati, tassa vasena yatthakāmaṃ yathā vicarantassa sukhaṃ hoti, tatheva ca caranto 3- yathāsukhaṃ dīgharattaṃ cārikaṃ acari, ajjāhaṃ pabhinnamadaṃ mattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena naṃ niggahessāmi, nassa vītikkamituṃ dassāmīti. Satthā ca me lokamimaṃ adhiṭṭhahīti mama satthā sammāsambuddho imaṃ anavasesa- khandhalokaṃ ñāṇena adhiṭṭhahi, 4- kinti? hutvā abhāvaṭṭhena aniccato, kassacipi dhuvassa thāvarassa abhāvato addhuvato, sukhasārādīnaṃ abhāvato asārato. Pakkhanda maṃ citta jinassa sāsaneti tasmā yāthāvato paṭipajjituṃ citta maṃ jinassa bhagavato sāsane pakkhandehi anuppavesehi. "pakkhandiman"tipi pāli, jinassa sāsane imaṃ lokaṃ ñāṇena pakkhanda, yāthāvato tārehi, pakkhandanto ca vipassanāñāṇamaggena yāpento suduttarato mahantato saṃsāramahoghato maṃ tārehi. @Footnote: 1 Ma. carakārahaṃ 2 Ma. caragopakānaṃ 3 Ma. tasseva ca taraṇato 4 Sī. adhiṭṭhāti

--------------------------------------------------------------------------------------------- page527.

Na te idaṃ citta yathā purāṇakanti ambho citta idaṃ attabhāvagehaṃ porāṇakaṃ viya tava na hotīti attho. Kasmā? nāhaṃ alaṃ tuyha vase nivattitunti idānāhaṃ tava vase nivattituṃ na yutto. Yasmā mahesino bhagavato pabbajitomhi sāsane. Pabbajitakālato ca paṭṭhāya samaṇā nāma mādisāva na honti vināsadhārino, ekaṃsato samaṇāyeva hontīti attho. Nagāti sineruhimavantādayo sabbe pabbatā. Samuddāti puratthimasamuddādayo sītasamuddādayo ca sabbe samuddā. Saritāti gaṅgādayo sabbā nadiyo ca. Vasundharāti paṭhavī. Disā catassoti puratthimādibhedā catasso disā. Vidisāti puratthimadakkhiṇādayo catasso anudisā. Adhoti heṭṭhā yāva udakasandhārakavāyukhandhā. Divāti devalokā. Divāggahaṇena cettha tattha gate sattasaṅkhāre vadati. Sabbe aniccā tibhavā upaddutāti sabbe kāmabhavādayo tayo bhavā aniccā ceva jātiādīhi rāgādīhi kilesehi ca upaddutā pīḷitā ca, na ettha kiñci khemaṭṭhānaṃ nāma atthi, tadabhāvato kuhiṃ gato citta sukhaṃ ramissasi, tasmā tato nissaraṇañcettha pariyesāhīti adhippāyo. Dhitipparanti dhitiparāyaṇaṃ paramaṃ thirabhāve ṭhitaṃ mamaṃ citta kiṃ kāhisi, tato īsakampi maṃ cāletuṃ nāsakkhissasīti attho. Tenāha "na te alaṃ citta vasānuvattako"ti. Idāni tamevatthaṃ pākaṭataraṃ katvā dassento "na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ navasotasandanin"ti āha. Tattha bhastanti ruttiṃ. Ubhatomukhanti putoḷiyā 1- ubhatomukhaṃ. Na jātu chupeti ekaṃseneva pādenāpi na chupeyya, tathā dhiratthu pūraṃ navasotasandaninti nānappakārassa asucino pūraṃ navahi sotehi vaṇamukhehi asucisandaniṃ savatiṃ. Tāya vaccakuṭiyā dhī atthu, tassa garahā hotu. 2- @Footnote: 1 Sī. mūtoḷiyā 2 Ma. vaccakuṭiyā tassa vikāro hotu

--------------------------------------------------------------------------------------------- page528.

Evaṃ aṭṭhavīsatiyā gāthāhi niggaṇhanavasena cittaṃ ovaditvā idāni vivekaṭ- ṭhānācikkhaṇādinā sampahaṃsento "varāhaeṇeyyavigāḷhasevite"tiādimāha. Tattha varāhaeṇeyyavigāḷhaseviteti varāhehi ceva eṇeyyehi ca ogāhetvā sevite. Pabbhārakūṭeti pabbhāraṭṭhāne ceva pabbatasikhare ca. Pakateva sundareti pakatiyā eva sundare atittimanohare. "pakativasundhare"ti vā pāṭho, pākatike bhūmipadeseti attho. Navambunā pāvusasittakānaneti pāvusavasena vuṭṭhena meghodakena upasittavasse sutheve vane. 1- Tahiṃ guhāgehagato ramissasīti tasmiṃ pabbatakānane guhāsaṅkhātaṃ gehaṃ upagato bhāvanāratiyā abhiramissasi. Te taṃ ramessantīti te mayūrādayo vanasaññaṃ uppādentā taṃ ramessantīti attho. Vuṭṭhamhi deveti meghe adhippavuṭṭhe. 2- Caturaṅgule tiṇeti teneva gassodakapātena tattha tattha tiṇe surattavaṇṇakambalasadise caturaṅgule jāte. Saṃpupphite meghanibhamhi kānaneti pāvusameghasaṅkāse kānane sammadeva pupphite. Nagantareti pabbatantare. Viṭapisamo sayissanti tarusadiso apariggaho hutvā nipajjissaṃ. Taṃ me mudū hehiti tūlasannibhanti taṃ tiṇapaccattharaṇaṃ mudu sukhasamphassaṃ tūlasannibhaṃ tūlikasadisaṃ sayanaṃ me bhavissati. Tathā tu kassāmi yathāpi issaroti yathā koci issarapuriso attano vacanakaradāsādiṃ vase vatteti, ahampi cittaṃ taṃ tathā karissāmi, mayhaṃ vase vattemiyeva. Kathaṃ? yaṃ labbhati tenapi hotu me alanti catūsu paccayesu yaṃ yādisaṃ vā tādisaṃ Vā labbhati, tena ca mayhaṃ alaṃ pariyattaṃ hotu. Etena idaṃ dasseti:- yasmā idhekacce sattā taṇhuppādahetu cittassa vase anuvattanti, ahaṃ pana taṇhuppādaṃ dūrato vajjento cittaṃ dāsaṃ viya karonto attano vase vattemīti. Na tāhaṃ @Footnote: 1 Sī. upasitte vane 2 Sī. adhivuṭṭhe

--------------------------------------------------------------------------------------------- page529.

Kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditanti citta taṇhuppādaparivajjana- hetu, puna tanti cittaṃ āmasati, yathā aññopi koci sammappadhānayogena bhāvanāya atandito attano cittaṃ kammakkhamaṃ kammayoggaṃ karoti, tathā ahampi citta taṃ kammakkhamaṃ kammayoggaṃ mayhaṃ vase vattaṃ 1- karissāmi. Yathā kiṃ? biḷārabhastaṃva yathā sumadditaṃ, naiti nipātamattaṃ. Yathā suṭṭhu madditaṃ biḷārabhastaṃ kammakkhamaṃ kammayoggaṃ sukhena pariharaṇīyañca hoti, tathāhaṃ taṃ 2- karissāmi. Viriyena taṃ mayha vasānayissanti ambho citta taṃ attano viriyena bhāvanābalaṃ uppādetvā tena mayhaṃ vasaṃ ānayissaṃ. Gajaṃva mattaṃ kusalaṅkusaggahoti yathā kusalo cheko aṅkusaggaho hatthācariyo attano sikkhābalena mattahatthiṃ attano vasaṃ āneti, tathevāti attho. Tayā sudantena avaṭṭhitena hīti hīti nipātamattaṃ, citta samathavipassanābhāvanāhi suṭṭhu dantena tato eva sammadeva vipassanāvīthiṃ 3- paṭipannattā avaṭṭhitena tayā. Hayena yoggācariyova ujjunāti yathā sudantena sudantattā eva ujunā avaṅkagatinā assājānīyena yoggācariyo assadammasārathi akhemaṭṭhānato khemantabhūmiṃ paṭipajjituṃ sakkoti, evaṃ pahomi maggaṃ paṭipajjituṃ sivanti asivabhāvakarānaṃ kilesānaṃ abhāvena sivaṃ. Cittānurakkhīhīti attano cittaṃ anurakkhaṇasīlehi buddhādīhi sabbakālaṃ sevitaṃ ariyamaggaṃ ahaṃ paṭipajjituṃ adhigantuṃ pahomi sakkomīti. Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyāti yathā hatthācariyo mahāhatthiṃ āḷānathambhe daḷhāya thirāya rajjuyā nibandhati, evamahaṃ citta kammaṭṭhānārammaṇe bhāvanābalena nibandhissaṃ. Taṃ me suguttaṃ satiyā subhāvitanti taṃ tvaṃ citta mama satiyā suguttaṃ subhāvitañca hutvā. Anissitaṃ sabbabhavesu hehisīti ariyamaggabhāvanādibalena kāmabhavādīsu sabbesupi bhavesu taṇhādinissayehi anissitaṃ bhavissasi. @Footnote: 1 Ma. vasavattiṃ 2 Sī. tathā taṃ 3 Sī. vipassanāvidhiṃ

--------------------------------------------------------------------------------------------- page530.

Paññāya chetvā vipathānusārinanti uppathagāminaṃ āyatanasamudayaṃ yāthāvato disvā yena samudayena uppathagāmī, 1- tassa kilesavissandanaṃ kilesavipphanditaṃ indriya- saṃvarūpanissayāya paṭisaṅkhānapaññāya chinditvā sotavicchedanavasena āvaraṇaṃ katvā, yogena niggayhāti vipassanābhāvanāsaṅkhātena yogena sāmatthiyavidhamanena niggahetvā. Pathe nivesiyāti vipassanāvīthiyaṃ nivesetvā patiṭṭhapetvā. Yadā pana vipassanā ussukkāpitā maggena ghaṭṭeti, tadā maggapaññāya "yaṅkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman"ti 2- nidassanena sabbaso āyatanasamudayassa vibhavaṃ sambhavañca asammohato disvā sadevake loke aggavādino sammāsambuddhassa dāyādo orasaputto hehisi bhavissasīti attho. Catubbipallāsavasaṃ adhiṭṭhitanti anicce niccanti, asubhe subhanti, dukkhe sukhanti, anattani attāti imesaṃ catunnaṃ vipallāsānaṃ vasaṃ adhiṭṭhitaṃ anuvattantaṃ. Gāmaṇḍalaṃva parinesi citta manti ambho citta maṃ gāmadārakaṃ viya parikaḍḍhasi, ito cito parikaḍḍhasi. Nanu saññojanabandhanacchidanti saññojanasaṅkhātānaṃ dasannaṃ bandhanānaṃ chedakaṃ kāruṇikaṃ mahāmuniṃ sammāsambuddhaṃ saṃsevasi nanu, 3- "tathārūpe mahānubhāve dūratova vajjesi, mādise pana tapassino 4- yathāruci parinesīti appasādalesena 5- satthāraṃ pasaṃsati. Migo yathāti yathā migo rukkhagacchalatādīhi suṭṭhu cittavicitte anākule kānane seri sayaṃvasī ramati. Rammaṃ giriṃ pāvusaabbhamālinanti evaṃ pāvusakāle samantato sumālinīhi thalajajalajamālāhi samannāgatattā abbhamāliniṃ janavivittatāya manoramatāya ca rammaṃ pabbataṃ labhitvā tattha nage ramissaṃ, asaṃsayaṃ 6- ekaṃseneva tvaṃ citta parābhavissasi, saṃsārabyasanehi ṭhassasīti 7- attho. @Footnote: 1 Ma. uppathagāminī 2 vi.mahā. 4/16/15 mahākhandhaka, saṃ.mahā. 19/1081/369 @dhammacakkappavattanasutta 3 Sī. saṃsevase nūna 4 cha.Ma. tapassine @5 Ma. pasaṃsāyogena 6 Sī. ramissāmi asaṃsayaṃ @7 Sī. saṃsārabyasane ṭhassatīti, Ma. saṃsārabyasanehi bhavissati

--------------------------------------------------------------------------------------------- page531.

Ye tuyha chandena vasena vattinoti sabbe puthujjane 1- cittasāmaññena gahetvā vadati. Tassattho:- ye naranāriyo ambho citta tuyhaṃ chandena vasena ruciyā ṭhitā yaṃ gehanissitaṃ sukhaṃ anubhonti anubhavissanti, te aviddasū andhabālā, māra- vasānuvattino kilesamārādīnaṃ vase anuvattanasīlā, bhavābhinandī kāmādibhavameva abhinandanato, tava sāvakā anusiṭṭhikarā, mayaṃ pana sammāsambuddhassa sāvakā, na tuyhaṃ vase anuvattāmāti. Evaṃ thero pubbe attano uppannaṃ yonisomanasikāraṃ cittassa niggaṇhanavasena pavattaṃ nānappakārato vibhajitvā samīpe ṭhitānaṃ bhikkhūnaṃ ovādadānavasena dhammaṃ kathesi. Yaṃ panettha antarantarā atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā uttānatthamevāti. Tālapuṭattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya paññāsanipātassa atthavaṇṇanā niṭṭhitā. ---------------------- @Footnote: 1 Ma. sabbesaṃ puthujjanānaṃ


             The Pali Atthakatha in Roman Book 33 page 506-531. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=11694&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=11694&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=399              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8402              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8402              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]