ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    338. 4. Sumanattheragāthāvaṇṇanā
         yaṃ patthayamānotiādikā āyasmato sumanattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
@Footnote: 1 khu.jā.27/75/24 macchajātaka, khu.cariyā. 33/30/590 maccharājacariya (syā)
@2 aṅ. catukka 21/101/116 paṭhamavalāhakasutta, abhi.pu. 36/157/153
@catukkapuggalapaññatti
Ito pañcanavute kappe buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto
ekaṃ paccekabuddhaṃ byādhitaṃ disvā harītakaṃ adāsi. So tena puññakammena deva-
manussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā
sumanoti laddhanāmo sukhena vaḍḍhi. Tassa pana mātulo pabbajitvā arahā hutvā araññe
viharanto sumane vayappatte taṃ pabbājetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So
tattha yogakammaṃ karonto cattāri jhānāni pañca ca abhiññāyo nibbattesi.
Athassa thero vipassanāvidhiṃ ācikkhi, so ca na cireneva vipassanaṃ vaḍḍhetvā
arahatte patiṭṭhāsi. Tena vuttaṃ apadāne 1-:-
           "harītakaṃ āmalakaṃ        ambajambuvibhītakaṃ
            kolaṃ bhallātakaṃ billaṃ    sayameva harāmahaṃ.
            Disvāna pabbhāragataṃ     jhāyiṃ jhānarataṃ muniṃ
            ābādhena āpīḷentaṃ   addhaniyaṃ 2- mahāmuniṃ.
            Harītakaṃ gahetvāna      sayambhussa adāsahaṃ
            khādamattamhi bhesajje   byādhi passambhi tāvade.
            Pahīnadaratho buddho      anumodamakāsi me
            bhesajjadāneniminā     byādhivūpasamena ca.
            Devabhūto manusso vā   jāto vā aññajātiyā
            sabbattha sukhito hotu    mā ca te byādhimāgamā.
            Idaṃ vatvāna sambuddho   sayambhū aparājito
            nabhaṃ abbhuggamī dhīro     haṃsarājāva ambare.
            Yato harītakaṃ dinnaṃ      sayambhussa mahesino
            imaṃ jātiṃ upādāya     byādhi me nupapajjatha.
@Footnote: 1 khu.apa. 33/28/51 harītakidāyakattherāpadāna (syā) 2 cha.Ma. adutīyaṃ
            Ayaṃ pacchimako mayhaṃ     carimo vattate bhavo
            tisso vijjā sacchikatā  kataṃ buddhassa sāsanaṃ.
            Catunnavutito kappe     bhesajjamadadiṃ tadā
            duggatiṃ nābhijānāmi     bhesajjassa idaṃ phalaṃ.
            Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti
    arahatte pana patiṭṭhito ekadivasaṃ mātulattherassa upaṭṭhānaṃ agamāsi. Taṃ
thero adhigamaṃ pucchi, taṃ byākaronto:-
     [330] "yaṃ patthayamāno dhammesu  upajjhāyo anuggahi
           amataṃ abhikaṅkhantaṃ        kataṃ kattabbakaṃ mayā.
     [331] Anuppatto sacchikato     sayaṃ dhammo anītiho
           visuddhañāṇo nikkaṅkho    byākaromi tavantike.
     [332] Pubbenivāsaṃ jānāmi     dibbacakkhu visodhitaṃ
           sadattho me anuppatto   kataṃ buddhassa sāsanaṃ.
     [333] Appamattassa me sikkhā   sussutā tava sāsane
           sabbe me āsavā khīṇā  natthi dāni punabbhavo.
     [334] Anusāsi maṃ ariyavatā     anukampi anuggahi
           amogho tuyhamovādo    antevāsimhi sikkhito"ti
imāhi pañcahi gāthāhi sīhanādaṃ nadanto aññaṃ byākāsi.
    Tattha yaṃ patthayamāno dhammesu, upajjhāyo anuggahi. Amataṃ abhikaṅkhantanti
samathavipassanādīsu anavajjadhammesu yaṃ dhammaṃ mayhaṃ patthayanto ākaṅkhanto upajjhāyo
amataṃ nibbānaṃ abhikaṅkhantaṃ maṃ ovādadānavasena anuggaṇhi. Kataṃ kattabbakaṃ mayāti
tassa adhigamatthaṃ kattabbaṃ pariññādisoḷasavidhaṃ kiccaṃ kataṃ niṭṭhāpitaṃ mayā.
         Tatoeva anuppatto adhigato catubbidhopi maggadhammo sacchikato. Sayaṃ dhammo
anītihoti sayaṃ attanāyeva nibbānadhammo phaladhammo ca anītiho asandiddho atta-
paccakkho kato, "itiha, iti kirā"ti pavattiyā itihasaṅkhātaṃ saṃsayaṃ
samucchindantoyeva ariyamaggo pavattati. Tenāha "visuddhañāṇo nikkaṅkho"tiādi. Tattha
visuddhañāṇoti sabbasaṅkilesavisuddhiyā visuddhañāṇo. Tavantiketi tava samīpe.
         Sadatthoti arahattaṃ. Sikkhāti adhisīlasikkhādayo. Sussutāti pariyatti-
bāhusaccassa paṭivedhabāhusaccassa ca pāripūrivasena suṭṭhu sutā. Tava sāsaneti tava ovāde
anusiṭṭhiyaṃ ṭhitassa.
         Ariyavatāti suvisuddhasīlādivatasamādānena. Antevāsimhi sikkhitoti tuyhaṃ
samīpe ciṇṇabrahmacariyavāsatāya antevāsī sikkhitvā sikkhitaadhisīlādisikkho
amhīti.
                     Sumanattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 33 page 52-55. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1195              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1195              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=338              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6372              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6491              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6491              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]