ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    338. 4. Sumanattheragāthāvaṇṇanā
         yaṃ patthayamānotiādikā āyasmato sumanattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
@Footnote: 1 khu.jā.27/75/24 macchajātaka, khu.cariyā. 33/30/590 maccharājacariya (syā)
@2 aṅ. catukka 21/101/116 paṭhamavalāhakasutta, abhi.pu. 36/157/153
@catukkapuggalapaññatti

--------------------------------------------------------------------------------------------- page53.

Ito pañcanavute kappe buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto ekaṃ paccekabuddhaṃ byādhitaṃ disvā harītakaṃ adāsi. So tena puññakammena deva- manussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā sumanoti laddhanāmo sukhena vaḍḍhi. Tassa pana mātulo pabbajitvā arahā hutvā araññe viharanto sumane vayappatte taṃ pabbājetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So tattha yogakammaṃ karonto cattāri jhānāni pañca ca abhiññāyo nibbattesi. Athassa thero vipassanāvidhiṃ ācikkhi, so ca na cireneva vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi. Tena vuttaṃ apadāne 1-:- "harītakaṃ āmalakaṃ ambajambuvibhītakaṃ kolaṃ bhallātakaṃ billaṃ sayameva harāmahaṃ. Disvāna pabbhāragataṃ jhāyiṃ jhānarataṃ muniṃ ābādhena āpīḷentaṃ addhaniyaṃ 2- mahāmuniṃ. Harītakaṃ gahetvāna sayambhussa adāsahaṃ khādamattamhi bhesajje byādhi passambhi tāvade. Pahīnadaratho buddho anumodamakāsi me bhesajjadāneniminā byādhivūpasamena ca. Devabhūto manusso vā jāto vā aññajātiyā sabbattha sukhito hotu mā ca te byādhimāgamā. Idaṃ vatvāna sambuddho sayambhū aparājito nabhaṃ abbhuggamī dhīro haṃsarājāva ambare. Yato harītakaṃ dinnaṃ sayambhussa mahesino imaṃ jātiṃ upādāya byādhi me nupapajjatha. @Footnote: 1 khu.apa. 33/28/51 harītakidāyakattherāpadāna (syā) 2 cha.Ma. adutīyaṃ

--------------------------------------------------------------------------------------------- page54.

Ayaṃ pacchimako mayhaṃ carimo vattate bhavo tisso vijjā sacchikatā kataṃ buddhassa sāsanaṃ. Catunnavutito kappe bhesajjamadadiṃ tadā duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti arahatte pana patiṭṭhito ekadivasaṃ mātulattherassa upaṭṭhānaṃ agamāsi. Taṃ thero adhigamaṃ pucchi, taṃ byākaronto:- [330] "yaṃ patthayamāno dhammesu upajjhāyo anuggahi amataṃ abhikaṅkhantaṃ kataṃ kattabbakaṃ mayā. [331] Anuppatto sacchikato sayaṃ dhammo anītiho visuddhañāṇo nikkaṅkho byākaromi tavantike. [332] Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ sadattho me anuppatto kataṃ buddhassa sāsanaṃ. [333] Appamattassa me sikkhā sussutā tava sāsane sabbe me āsavā khīṇā natthi dāni punabbhavo. [334] Anusāsi maṃ ariyavatā anukampi anuggahi amogho tuyhamovādo antevāsimhi sikkhito"ti imāhi pañcahi gāthāhi sīhanādaṃ nadanto aññaṃ byākāsi. Tattha yaṃ patthayamāno dhammesu, upajjhāyo anuggahi. Amataṃ abhikaṅkhantanti samathavipassanādīsu anavajjadhammesu yaṃ dhammaṃ mayhaṃ patthayanto ākaṅkhanto upajjhāyo amataṃ nibbānaṃ abhikaṅkhantaṃ maṃ ovādadānavasena anuggaṇhi. Kataṃ kattabbakaṃ mayāti tassa adhigamatthaṃ kattabbaṃ pariññādisoḷasavidhaṃ kiccaṃ kataṃ niṭṭhāpitaṃ mayā.

--------------------------------------------------------------------------------------------- page55.

Tatoeva anuppatto adhigato catubbidhopi maggadhammo sacchikato. Sayaṃ dhammo anītihoti sayaṃ attanāyeva nibbānadhammo phaladhammo ca anītiho asandiddho atta- paccakkho kato, "itiha, iti kirā"ti pavattiyā itihasaṅkhātaṃ saṃsayaṃ samucchindantoyeva ariyamaggo pavattati. Tenāha "visuddhañāṇo nikkaṅkho"tiādi. Tattha visuddhañāṇoti sabbasaṅkilesavisuddhiyā visuddhañāṇo. Tavantiketi tava samīpe. Sadatthoti arahattaṃ. Sikkhāti adhisīlasikkhādayo. Sussutāti pariyatti- bāhusaccassa paṭivedhabāhusaccassa ca pāripūrivasena suṭṭhu sutā. Tava sāsaneti tava ovāde anusiṭṭhiyaṃ ṭhitassa. Ariyavatāti suvisuddhasīlādivatasamādānena. Antevāsimhi sikkhitoti tuyhaṃ samīpe ciṇṇabrahmacariyavāsatāya antevāsī sikkhitvā sikkhitaadhisīlādisikkho amhīti. Sumanattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 33 page 52-55. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1195&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1195&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=338              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6372              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6491              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6491              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]