ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                           20. Saṭṭhinipāta
                400. 1. Mahāmoggallānattheragāthāvaṇṇanā
     saṭṭhinipāte āraññikā pīṇḍapātikāti 1- āyasmato mahāmoggallānattherassa
gāthā. Kā uppatti?
     tassa vatthu dhammasenāpativatthumhi vuttameva. Thero hi pabbajitadivasato sattame
divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thīnamiddhe okkante
satthārā "moggallāna moggallāna mā brāhmaṇa ariyaṃ tuṇhībhāvaṃ pamādo"ti-
ādinā 2- saṃvejito thīnamiddhaṃ vinodetvā bhagavatā vuccamānaṃ dhātukammaṭṭhānaṃ suṇanto
eva vipassanaṃ vaḍḍhetvā paṭipāṭiyā uparimaggattayaṃ upagantvā aggaphalakkhaṇe
sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:-
            "anomadassī bhagavā        lokajeṭṭho narāsabho
             vihāsi himavantamhi        devasaṅghapurakkhato.
             Varuṇo nāma nāmena      nāgarājā ahaṃ tadā
             kāmarūpī vikubbāmi        mahodadhinivāsahaṃ.
             Aṅgaṇiyagaṇaṃ 4- hitvā     turiyaṃ paṭṭhapesahaṃ
             sambuddhaṃ parivāretvā     vādesuṃ accharā tadā.
             Vijjamānesu 5- turiyesu   devaturiyāni vajjayuṃ 5-
             ubhinnaṃ saddaṃ sutvāna      buddhopisampabujjhatha.
             Nimantayitvā sambuddhaṃ      sakaṃ bhavanupāgamiṃ
             āsanaṃ paññapetvāna      kālamārocayiṃ ahaṃ.
@Footnote: 1 cha.Ma. āraññikātiādikā    2 saṃ.nidāna. 16/235/259 kolitasutta
@3 khu.apa. 32/375/4        4 cha.Ma. saṅgaṇiyaṃ gaṇaṃ
@5-5 cha.Ma. vajjamānesu tūresu, devā tūrāni
             Khīṇāsavasahassehi         parivuto lokanāyako
             obhāsento disā sabbā  bhavanaṃ me upāgami.
             Upaviṭṭhaṃ mahāvīraṃ         devadevaṃ narāsabhaṃ
             sabhikkhusaṃghaṃ tappesiṃ        annapānenahaṃ tadā.
             Anumodi mahāvīro        sayambhū aggapuggalo
             bhikkhusaṃghe nisīditvā       imā gāthā abhāsatha.
             Yo so saṃghaṃ apūjesi      buddhañca lokanāyakaṃ
             tena cittappasādena      devalokaṃ gamissati.
             Sattasattatikkhattuñca       devarajjaṃ karissati
             paṭhabyā rajjaṃ aṭṭhasataṃ     vasudhaṃ āvasissati.
             Pañcapaññāsakkhattuñca      cakkavattī bhavissati
             bhogā asaṅkhayā tassa     uppajjissanti tāvade.
             Aparimeyye ito kappe   okkākakulasambhavo
             gotamo nāma gottena    satthā loke bhavissati.
             Nirayā so cavitvāna      manussattaṃ gamissati
             kolito nāma nāmena     brahmabandhu bhavissati.
             So pacchā pabbajitvāna    kusalamūlena codito
             gotamassa bhagavato        dutiyo hessati sāvako.
             Āraddhaviriyo pahitatto    iddhiyā pāramiṃ gato
             sabbāsave pariññāya      nibbāyissatyanāsavo.
             Pāpamittopanissāya       kāmarāgavasaṃ gato
             mātaraṃ pitarañcāpi        ghātayiṃ duṭṭhamānaso.
             Yaṃ yaṃ yonupapajjāmi       nirayaṃ atha mānusaṃ
             pāpakammasamaṅgitaṃ 1-      bhinnasīso marāmahaṃ.
@Footnote: 1 cha.Ma. pāpakammasamaṅgitā
             Idaṃ pacchimakaṃ mayhaṃ        carimo vattate bhavo
             idhāpi īdisaṃ 1- mayhaṃ     maraṇakāle bhavissati.
             Pavivekamanuyutto         samādhibhāvanārato
             sabbāsave pariññāya      viharāmi anāsavo.
             Dharaṇimpi sugambhīraṃ         bahalaṃ duppadhaṃsiyaṃ
             vāmaṅguṭṭhena cāleyyaṃ 2- iddhiyā pāramiṃ gato.
             Asmimānaṃ na passāmi      māno mayhaṃ na vijjati
             sāmaṇere upādāya      garucittaṃ karomahaṃ.
             Aparimeyye ito kappe   yaṃ kammaṃ abhinīhariṃ
             tamahaṃ bhūmiṃ anuppatto 3-   pattomhi āsavakkhayaṃ.
             Paṭisambhidā catasso  .pe. Kataṃ buddhassa sāsanan"ti.
     Atha naṃ satthā aparabhāge jetavanamahāvihāre ariyagaṇamajjhe nisinno tena
tena guṇena attano sāvake etadagge ṭhapento "etadaggaṃ bhikkhave mama sāvakānaṃ
bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggollāno"ti 4- iddhimantatāya etadagge
ṭhapesi, tena evaṃ satthārā etadagge ṭhapitena sāvakapāramiyā matthakaṃ pattena mahātherena
taṃ taṃ nimittaṃ āgamma tattha tattha bhāsitā gāthā, tā saṅgītikāle dhammasaṅgāhakehi:-
      [1149] "āraññikā piṇḍapātikā    uñchāpattāgate ratā
             dālemu maccuno senaṃ      ajjhattaṃ susamāhitā.
      [1150] Āraññikā piṇḍapātikā     uñchāpattāgate ratā
             dhunāma maccuno senaṃ       naḷāgāraṃva kuñjaro.
      [1151] Rukkhamūlikā sātatikā       uñchāpattāgate ratā
             dālemu maccuno senaṃ      ajjhattaṃ susamāhitā.
@Footnote: 1 cha.Ma. ediso  2 cha.Ma. khobheyyaṃ  3 cha.Ma. tāhaṃ bhūmimanuppatto
@4 aṅekaka. 20/190/23 etadaggavagga: paṭhamavagga
       [1152] Rukkhamūlikā sātatikā      uñchāpattāgate ratā
              dhunāma maccuno senaṃ      naḷāgāraṃva kuñjaro.
       [1153] Aṭṭhikaṅkalakuṭike         maṃsanhārupasibbite
              dhiratthu pūre duggandhe     paragatte mamāyase.
       [1154] Gūthabhaste taconaddhe      uragaṇḍipisācini
              nava sotāni te kāye    yāni sandanti sabbadā.
       [1155] Tava sarīraṃ navasotaṃ        duggandhakaraṃ paribandhaṃ
              bhikkhu parivajjayate taṃ      mīḷhaṃ ca yathā sucikāmo.
       [1156] Evañce taṃ jano jaññā   yathā jānāmi taṃ ahaṃ
              ārakā parivajjeyya      gūthaṭṭhānaṃva pāvuse.
       [1157] Evametaṃ mahāvīra        yathā samaṇa bhāsasi
              ettha ceke visīdanti     paṅkamhiva jaraggavo.
       [1158] Ākāsamhi haliddiyā      yo maññetha rajetave
              aññena vāpi raṅgena     vighātudayameva taṃ.
       [1159] Tadākāsasamaṃ cittaṃ        ajjhattaṃ susamāhitaṃ
              mā pāpacitte āsādi 1- aggikkhandhaṃva pakkhimā.
       [1160] Passa cittakataṃ bimbaṃ       arukāyaṃ samussitaṃ
              āturaṃ bahusaṅkappaṃ        yassa natthi dhuvaṃ ṭhiti.
       [1161] Passa cittakataṃ rūpaṃ        maṇinā kuṇḍalena ca
              aṭṭhiṃ tacena onaddhaṃ      saha vatthehi sobhati.
       [1162] Alattakakatā pādā       mukhaṃ cuṇṇakamakkhitaṃ
              alaṃ bālassa mohāya      no ca pāragavesino.
       [1163] Aṭṭhapadakatā 2- kesā    nettā añjanamakkhitā
              alaṃ bālassa mohāya      no ca pāragavesino.
@Footnote: 1 Sī. āhani      2 cha.Ma. aṭṭhāpadakatā
       [1164] Añjanīva navā cittā      pūtikāyo alaṅkato
              alaṃ bālassa mohāya      no ca pāragavesino.
       [1165] Odahi migavo pāsaṃ       nāsadā vāguraṃ migo
              bhutvā nivāpaṃ gacchāma     kaddante migabandhake.
       [1166] Chinno pāso migavassa     nāsadā vāguraṃ migo
              bhutvā nivāpaṃ gacchāma     socante migaluddake.
       [1167] Tadāsi yaṃ bhiṃsanakaṃ         tadāsi lomahaṃsanaṃ
              anekākārasampanne      sāriputtamhi nibbute.
       [1168] Aniccā vata saṅkhārā     uppādavayadhammino
              uppajjitvā nirujjhanti tesaṃ vūpasamo sukho.
       [1169] Sukhumaṃ te paṭivijjhanti      vālaggaṃ usunā yathā
              ye pañcakkhandhe passanti   parato no ca attato.
       [1170] Ye ca passanti saṅkhāre   parato no ca attato
              paccabyādhiṃsu nipuṇaṃ        vālaggaṃ usunā yathā.
       [1171] Sattiyā viya omaṭṭho     ḍayhamānova matthake
              kāmarāgappahānāya       sato bhikkhu paribbaje.
       [1172] Sattiyā viya omaṭṭho     ḍayhamānova matthake
              bhavarāgappahānāya        sato bhikkhu paribbaje.
       [1173] Codito bhāvitattena      sarīrantimadhārinā
              migāramātu pāsādaṃ       pādaṅguṭṭhena kampayiṃ.
       [1174] Nayidaṃ sithilamārabbha        nayidaṃ appena thāmasā
              nibbānamadhigantabbaṃ        sabbaganthapamocanaṃ.
       [1175] Ayañca daharo bhikkhu       ayamuttamaporiso
              dhāreti antimaṃ dehaṃ      jetvā māraṃ savāhanaṃ.
       [1176] Vivaramanupabhanti vijjutā     vebhārassa ca paṇḍavassa ca
              nagavivaragato jhāyati       putto appaṭimassa tādino.
       [1177] Upasanto uparato        pantasenāsano muni
              dāyādo buddhaseṭṭhassa    brahmunā abhivandito.
       [1178] Upasantaṃ uparataṃ          pantasenāsanaṃ muniṃ
              dāyādaṃ buddhaseṭṭhassa     vanda brāhmaṇa kassapaṃ.
       [1179] Yo ca jātisataṃ gacche     sabbā brāhmaṇajātiyo
              sotthiyo 1- vedasampanno manussesu punappunaṃ.
       [1180] Ajjhāyakopi ce assa     tiṇṇaṃ vedāna pāragū
              etassa vandanāyetaṃ      kalaṃ nāgghati soḷasiṃ.
       [1181] Yo so aṭṭha vimokkhāni   purebhattaṃ aphussayi 2-
              anulomaṃ paṭilomaṃ         tato piṇḍāya  gacchati.
       [1182] Tādisaṃ bhikkhuṃ māsādi 3-   māttānaṃ khaṇi brāhmaṇa
              abhippasādehi manaṃ        arahantamhi tādine
              khippaṃ pañjaliko vanda      mā te vijaṭi matthakaṃ.
       [1183] Neso 4- passati saddhammaṃ  saṃsārena purakkhato
              adhogamaṃ 5- jimhapathaṃ      kummaggamanudhāvati.
       [1184] Kimīva mīḷhapalitto 6-     saṅkhāre adhimucchito
              pagāḷho lābhasakkāre    tuccho gacchati poṭṭhilo.
       [1185] Imañca passa āyantaṃ      sāriputtaṃ sudassanaṃ
              vimuttaṃ ubhatobhāge       ajjhattaṃ susamāhitaṃ.
       [1186] Visallaṃ khīṇasaṃyogaṃ         tevijjaṃ maccuhāyinaṃ
              dakkhiṇeyyaṃ manussānaṃ      puññakkhettaṃ anuttaraṃ.
@Footnote: 1 cha.Ma. sottiyo   2 cha.Ma. aphassayi 3 Sī. mā hani  4 Ma. na so
@5 Ma. ajjhagamaṃ   6 cha.Ma. mīḷhasallitto
       [1187] Ete sambahulā devā    iddhimanto yasassino
              dasa devasahassāni        sabbe brahmapurohitā
              moggallānaṃ namassantā    tiṭṭhanti pañjalīkatā.
       [1188] Namo te purisājañña      namo te purisuttama
              yassa te āsavā khīṇā    dakkhiṇeyyosi mārisa.
       [1189] Pūjito naradevena        uppanno maraṇābhibhū
              puṇḍarīkaṃva toyena        saṅkhārenupalimpati.
                  [1190] Yassa muhuttena sahassadhā loko
                         saṃvidito sabrahmakappo vasi
                         iddhiguṇe cutūpapāte kāle
                         passati devatā sa bhikkhu.
       [1191] Sāriputtova paññāya      sīlena upasamena ca
              yopi pāraṅgato bhikkhu     etāvaparamo siyā.
       [1192] Koṭisatasahassassa         attabhāvaṃ khaṇena nimmine
              ahaṃ vikubbanāsu kusalo     vasībhūtomhi iddhiyā.
                  [1193] Samādhivijjāvasipāramīgato
                         moggallānagotto asitassa sāsane
                         dhīro samucchindi samāhitindriyo
                         nāgo yathā pūtilataṃva bandhanaṃ.
       [1194] Pariciṇṇo mayā satthā     kataṃ buddhassa sāsanaṃ
              ohito garuko bhāro     bhavanetti samūhatā.
       [1195] Yassa catthāya 1- pabbajito agārasmā anagāriyaṃ
              so me attho anuppatto  sabbasaṃyojanakkhayo.
@Footnote: 1 Sī. yassatthāya
       [1196] Kīdiso nirayo āsi       yattha dussī 1- apaccatha
              vidhuraṃ sāvakamāsajja       kakusandhañca brāhmaṇaṃ.
       [1197] Sataṃ āsi ayosaṅkū       sabbe paccattavedanā
              īdiso nirayo āsi       yattha dussī 1- apaccatha
              vidhuraṃ sāvakamāsajja       kakusandhañca brāhmaṇaṃ.
       [1198] Yo etamabhijānāti       bhikkhu buddhassa sāvako
              tādisaṃ bhikkhumāsajja       kaṇha dukkhaṃ nigacchasi.
       [1199] Majjhesarasmiṃ 2- tiṭṭhanti   vimānā kappaṭhāyino
              veḷuriyavaṇṇā rucirā      accimanto pabhassarā
              accharā tattha naccanti     puthu nānattavaṇṇiyo.
       [1200] Yo etamabhijānāti .pe.  kaṇha dukkhaṃ nigacchasi.
       [1201] Yo ca 3- buddhena codito bhikkhusaṃghassa pekkhato
              migāramātu pāsādaṃ       pādaṅguṭṭhena kampayi.
       [1202] Yo etamabhijānāti .pe.  kaṇha dukkhaṃ nigacchasi.
       [1203] Yo vejayantapāsādaṃ      pādaṅguṭṭhena kampayi
              iddhibalenupatthaddho       saṃvejesi ca devatā.
       [1204] Yo etamabhijānāti .pe.  kaṇha dukkhaṃ nigacchasi.
       [1205] Yo vejayantapāsāde     sakkaṃ so paripucchati
              api āvuso jānāsi 4-   taṇhakkhayavimuttiyo
              tassa sakko viyākāsi     pañhaṃ puṭṭho yathātathaṃ.
       [1206] Yo etamabhijānāti .pe.  kaṇha dukkhaṃ nigacchasi.
       [1207] Yo brahmānaṃ paripucchati    sudhammāyaṃ ṭhito sabhaṃ 5-
              ajjāpi tyāvuso sā diṭṭhi yā te diṭṭhi pure ahu
              passasi vītivattantaṃ        brahmaloke pabhassaraṃ.
@Footnote: 1 dūsī, Ma.mūla. 12/513/456     2 Sī. sarassa, Ma. samuddasmiṃ   3 cha.Ma. ve
@4 api vāsava jānāsi, Ma.mūla. 12/513/457
@5 sudhammāyābhito sabhaṃ, Ma.mūla. 12/513/457
       [1208] Tassa brahmā viyākāsi    pañhaṃ puṭṭho yathātathaṃ
              na me mārisa sā diṭṭhi    yā me diṭṭhi pure ahu.
       [1209] Passāmi  vītivattantaṃ      brahmaloke pabhassaraṃ
              sohamajja kathaṃ vajjaṃ       ahaṃ niccomhi sassato. 1-
       [1210] Yo etamabhijānāti .pe.  kaṇha dukkhaṃ nigacchasi.
       [1211] Yo mahāneruno kūṭaṃ      vimokkhena apassayi 2-
              vanaṃ pubbavidehānaṃ        ye ca bhūmisayā naRā.
       [1212] Yo etamabhijānāti       bhikkhu buddhassa sāvako
              tādisaṃ bhikkhumāsajja       kaṇha dukkhaṃ nigacchasi.
       [1213] Na ve aggi cetayati      ahaṃ bālaṃ ḍahāmiti
              bālo ca jalitamaggiṃ 3-    āsajja naṃ paḍayhati.
       [1214] Evameva tuvaṃ māra       āsajja naṃ tathāgataṃ
              sayaṃ ḍahissasi attānaṃ      bālo aggiṃva samphusaṃ.
       [1215] Apuññaṃ pasavī māro       āsajja naṃ tathāgataṃ
              kinnu maññasi pāpima       na me pāpaṃ vipaccati.
       [1216] Karato te cīyate 4- pāpaṃ cirarattāya antaka
              māra nibbinda buddhamhā    āsaṃ mākāsi bhikkhusu.
       [1217] Iti māraṃ atajjesi       bhikkhu bhesakaḷāvane
              tato so dummano yakkho   tatthevantaradhāyathā"ti
itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti.
     Iminā anukkamena ekaccaṃ saṅgahaṃ āropetvā ṭhapitā.
     Tattha "āraññikā"tiādikā catasso gāthā bhikkhūnaṃ ovādadānavasena bhāsitā.
Āraññikāti gāmantasenāsanaṃ paṭikkhipitvā āraññakadhutaṅgasamādānena āraññikā.
@Footnote: 1 pāli. passato  2 cha.Ma. aphassayi   3 cha.Ma. bālova jalitaṃ aggiṃ
@4 pāli. miyyate
Saṃghabhattaṃ paṭikkhipitvā piṇḍapātikaṅgasamādānena piṇḍapātikā, ghare ghare laddha-
piṇḍapātena yāpanakā. Uñchāpattāgate ratāti uñchācariyāya patte āgate patta-
pariyāpanne ratā, teneva abhiratā santuṭṭhā. Dālemu maccuno senanti attānaṃ
anatthajanane 1- sahāyabhāvūpagamanato maccurājassa senābhūtaṃ kilesavāhiniṃ samucchindema.
Ajjhattaṃ susamāhitāti gocarajjhattesu suṭṭhu samāhitā hutvā, etenassa
padālanupāyamāha.
     Dhunāmāti niddhunāma viddhaṃsema.
     Sātatikāti sātaccakārino bhāvanāya satatapavattaviriyā.
     "aṭṭhikaṅkalakuṭike"tiādikā catasso gāthā attānaṃ palobhetuṃ upagatāya
gaṇikāya ovādavasena abhāsi. Tattha aṭṭhikaṅkalakuṭiketi aṭṭhisaṅkhalikāmayakuṭike.
Nhārupasibbiteti navahi nhārusatehi samantato sibbite. Araññe kuṭiyo dārudaṇḍe
ussāpetvā valliādīhi bandhitvā kariyanti, tvaṃ pana paramajegucchena aṭṭhikaṅkalena
paramajeguccheheva nhārūhi bandhitvā katā, ativiya jegucchā paṭikkūlā cāti dasseti.
Dhiratthu pūre duggandheti kesalomādino nānappakārassa asucino pūre paripuṇṇe,
tato eva duggandhe dhiratthu tava dhīkāro 2- hotu. Paragatte mamāyaseti idañca
te duggandhassa upari phoṭasamuṭṭhānaṃ parissayaṃ evaṃ asuciduggandhaṃ jegucchaṃ
paṭikkūlasamādānaṃ tādise eva aññasmiṃ padese soṇasiṅgālakimikulādīnaṃ gattabhūte
kaḷevare mamattaṃ karosi.
     Gūthabhasteti gūthabharitabhastasadise. Taconaddheti tacena onaddhe chavimatta-
paṭicchāditakibbise. Uragaṇḍipisācinīti ure ṭhitagaṇḍadvayavatī 3- bhayānakabhāvato
anatthāvahato pisācasadiSī. Yāni sandanti sabbadāti yāni nava sotāni nava vaṇamukhāni
sabbadā rattindivaṃ sandanti savanti asuciṃ paggharanti.
@Footnote: 1 Sī. anatthajanakaṃ   2 Sī. tava garahā     3 Sī. uṭṭhitagaṇḍadvayavatī
     Paribandhanti sammāpaṭipattiparibandhabhūtaṃ. Bhikkhūti saṃsāre bhayaṃ ikkhanto
bhinnakileso vā dūrato parivajjayateti 1- mamattaṃ na karoti. Mīḷhaṃ ca yathā sucikāmoti
caiti nipātamattaṃ, yathā sucijātiko sucimeva icchanto sasīsaṃ nhāto mīḷhaṃ disvā
dūratova parivajjesi, evamevaṃ 2- bhikkhūti attho.
     Evañce taṃ jano jaññā, yathā jānāmi taṃ ahanti evaṃ sarīrasaññitaṃ
asucipuñjaṃ yathā ahaṃ yathābhūtaṃ jānāmi, evameva mahājano jāneyya, taṃ ārakā
dūratova parivajjeyya. Gūthaṭṭhānaṃva pāvuseti pāvusakāle 3- kilinnāsuciṃ nirantaraṃ
gūthaṭṭhānaṃ viya sucijātiko. Yasmā pana taṃ yathābhūtaṃ na jānāti, tasmā tattha nimuggo
sīsaṃ na ukkhipatīti adhippāyo.
     Evaṃ therena sarīre dose 4- vibhāvite sā gaṇikā lajjāva natamukhā there
gāravaṃ paccupaṭṭhapetvā "evametaṃ mahāvīrā"ti gāthaṃ vatvā theraṃ vanditvā aṭṭhāsi.
Tattha ettha ceketi evaṃ pākaṭapaṭikkūlasabhāvepi etasmiṃ kāye ekacce sattā
āsattibalavatāya visīdanti visādaṃ āpajjanti. Paṅkamhiva jaraggavo mahākaddamakucchiyaṃ
sampatitadubbalabalibaddo viya byasanameva pāpuṇantīti attho.
     Puna taṃ thero mādise evarūpā paṭipatti niratthakā vighātāvahā evāti
dassento "ākāsamhī"tiādinā gāthādvayamāha. Tassattho:- yo puggalo haliddiyā
aññena vā raṅgajātena ākāsaṃ rañjituṃ maññeyya, tassa taṃ kammaṃ vighātudayaṃ
cittavighātāvahameva siyā, yathā taṃ avisaye yogo.
     Tadākāsasamaṃ cittanti tayidaṃ mama cittaṃ ākāsasamaṃ katthaci alaggabhāvena
ajjhattaṃ suṭṭhu samāhitaṃ, tasmā mā pāpacitte āsādītikāmesu nimuggatāya
lāmakacitte nihīnacitte mādise mā āsādehi. Aggikkhandhaṃva pakkhimāti pakkhimā
@Footnote: 1 Sī. parivajjayate taṃ  2 Sī. evameva     3 Sī. pāvuse kāle  4 Ma. sarīrabhāve
Salabho aggikkhandhaṃ āsādento anatthameva pāpuṇāti, evaṃ sampadamidaṃ tuyhanti
dasseti.
     Passa cittakatantiādikā satta gāthā tameva gaṇikaṃ disvā vipallattacittānaṃ
bhikkhūnaṃ ovādadānavasena vuttā, taṃ sutvā sā gaṇikā maṅkubhūtā āgatamaggeneva
palātā.
     Tadāsītiādikā catasso gāthā āyasmato sāriputtattherassa parinibbānaṃ
ārabbha vuttā. Tattha anekākārasampanneti anekehi sīlasaṃvarādippakārehi paripuṇṇe.
     Sukhumaṃ te paṭivijjhantīti te yogino atisukhumaṃ paṭivijjhanti nāma, yathā kiṃ?
Vālaggaṃ usunā yathā yathā satadhābhinnassa vālassa ekaṃ aṃsuaggaṃ rattandhakāratimisāya
vijjullatobhāsena vijjhantā viyāti attho. Ke pana teti āha "ye
pañcakkhandhe passanti, parato no ca attato"ti. Tattha paratoti anattato.
Tassa attaggāhapaṭikkhepadassanaṃ hetaṃ. Tenāha "no ca attato"ti. Etena anattato.
Abhivuṭṭhitassa ariyamaggassa vasena dukkhasacce pariññābhisamayaṃ āha, tadavinābhāvato
pana itaresampi abhisamayānaṃ suppaṭivijjhatā vuttā eva hotīti daṭṭhabbaṃ. Keci
pana "anatthakārakato 1- pare nāma pañcupādānakkhandhāti `parato passantī'ti iminā
visesato sabbopi sammadeva vutto"ti vadanti. Paccabyādhiṃsūti paṭivijjhiṃsu.
     Sattiyā viya omaṭṭhoti paṭhamagāthā tissattheraṃ ārabbha vuttā, dutiyā
vaḍḍhamānattheraṃ. Tā heṭṭhā vuttatthāva.
     Codito bhāvitattenāti gāthā pāsādakampanasuttantaṃ 2- ārabbha vuttā. Tattha
bhāvitattena sarīrantimadhārināti bhagavantaṃ sandhāya vadati.
@Footnote: 1 Ma. anattakārakato    2 saṃ.mahā. 19/826/235
     Nayidaṃ sithilamārabbhātiādikā dve gāthā hīnaviriyaṃ vedanāmakaṃ daharabhikkhuṃ
ārabbha vuttā. Tattha sithilamārabbhāti sithilaṃ katvā viriyaṃ akatvā. Appena thāmasāti
appakena viriyabalena nayidaṃ nibbānaṃ adhigantabbaṃ, mahanteneva pana catubbidha-
sammappadhānaviriyena pattabbanti attho.
     Vivaramanupabhantītiādikā dve gāthā attano vivekabhāvaṃ ārabbha vuttā.
Tattha brahmunā abhivanditoti mahābrahmunā sadevakena lokena ca abhimukhena hutvā
thomito namassito ca.
     Upasantaṃ uparatantiādikā pañca gāthā rājagahaṃ piṇḍāya pavisantaṃ mahākassapattheraṃ
disvā "kāḷakaṇṇī mayā diṭṭhā"ti oloketvā 1- ṭhitaṃ sāriputtattherassa bhāgineyyaṃ
micchādiṭṭhibrāhmaṇaṃ disvā tassa anukampāya "ayaṃ brāhmaṇo mā nassī"ti
ariyūpavādapaṭighātatthaṃ "theraṃ vandāhī"ti taṃ uyyojentena vuttā. Tattha jātisataṃ
gaccheti jātīnaṃ sataṃ upagaccheyya. Sottiyoti sottiyajātiko. Vedasampannoti
ñāṇasampanno. Etassāti therassa. Ayaṃ hettha saṅkhepattho:- yo puggalo uditoditā
asambhinnā satabrāhmaṇajātiyo anupaṭipāṭiyā uppajjanavasena upagaccheyya, tattha ca
brāhmaṇānaṃ vijjāsu nipphattiṃ gato tiṇṇaṃ vedānaṃ pāragū siyā brāhmaṇavattañca
pūrento, tassetaṃ vijjādianuṭṭhānaṃ etassa mahākassapattherassa vandanāya
vandanāmayapuññassa soḷasiṃ kalaṃ nāgghati, vandanāmayapuññameva tato mahantataranti.
     Aṭṭha vimokkhānīti rūpajjhānādike aṭṭha vimokkhe. Bhāvanāvasena hi laddhāni
rūpajjhānāni paccanīkadhammehi suṭṭhu vimuttataṃ abhirativasena ārammaṇe nirāsaṅgañca
pavattiṃ upādāya "vimokkhānī"ti vuccanti, nirodhasamāpatti pana paccanīkadhammehi
vimuttattā eva. Idha pana jhānameva veditabbaṃ. Anulomaṃ paṭilomanti paṭhamajjhānato
@Footnote: 1 potthakesu "diṭṭhoti tassa paṭighātatthaṃ purisaṃ oloketvā"ti ime pāṭhā
@dissanti
Paṭṭhāya yāva nevasaññānāsaññāyatanā anulomaṃ, nevasaññānāsaññāyatanato
paṭṭhāya yāva paṭhamajjhānā paṭilomaṃ. Purebhattanti  bhattakiccato pureyeva. Aphussayīti
anekākāravokārā 1- samāpattiyo samāpajji. Tato piṇḍāya gacchatīti tato samāpattito
vuṭṭhāya, tato vā samāpattisamāpajjitato 2- pacchā idāni piṇḍāya gacchatīti tadahu
pavattaṃ therassa paṭipattiṃ sandhāya vadati, thero pana divase divase tatheva paṭipajjati.
     Tādisaṃ bhikkhuṃ māsādīti yādisassa guṇā ekadesena vuttā, tādisaṃ tathārūpaṃ
buddhānubuddhaṃ mahākhīṇāsavaṃ bhikkhuṃ mā āsādehi. Māttānaṃ khaṇi brāhmaṇāti
āsādanena ca brāhmaṇa mā attānaṃ khaṇi, ariyūpavādena attano kusaladhammaṃ
mā ummulehi. Abhippasādehi mananti "sādhurūpo vata ayaṃ samaṇo"ti attano
cittaṃ pasādehi. Mā te vijaṭi matthakanti tava matthakaṃ tasmiṃ katena aparādhena
sattadhā mā phali. Tasmā tassa paṭikāratthaṃ khippameva pañjaliko vandāti. Brāhmaṇo
taṃ sutvā bhīto saṃviggo lomahaṭṭhajāto tāvadeva theraṃ khamāpesi.
     Neso passatītiādikā dve gāthā poṭṭhilaṃ nāma bhikkhuṃ sammā apaṭipajjantaṃ 3-
micchājīvakataṃ disvā codanāvasena vuttā. Tattha neso passati saddhammanti eso
poṭṭhilo bhikkhuṃ sataṃ buddhādīnaṃ dhammaṃ maggaphalanibbānaṃ na passati. Kasmā? saṃsārena
purakkhato saṃsārabandhanaavijjādinā purakkhato apāyesu nibbattanato 4- adhogamaṃ
heṭṭhāgāmiṃ māyāsāṭheyyānugatattā jimhapathaṃ micchāmaggabhāvato kummaggabhūtaṃ
micchājīvaṃ anudhāvati anuparivattati.
     Kimīva mīḷhapalittoti gūthakimī viya mīḷhena pakārato 5- litto kilesāsuci-
vimissite saṅkhāre adhimucchito ajjhāpanno. Pagāḷho lābhasakkāreti lābhe ca sakkāre
ca taṇhāvasena pakārato gāḷho ogāḷho. Tuccho gacchati poṭṭhiloti adhisīla-
sikkhābhāvato tuccho asāro hutvā poṭṭhilo bhikkhu gacchati pavattati.
@Footnote: 1 Sī. anekākāravokiṇṇā  2 Sī. samāpattisamāpajjanato  3 Sī. sammā paṭipajjantaṃ
@4 Sī. nibbattanako      5 cha.Ma. samantato
     Imañca passātiādikā dve gāthā āyasmantaṃ sāriputtaṃ pasaṃsantena vuttā.
Tattha imañca passāti āyasmantaṃ sāriputtattheraṃ disvā pasannamānaso attano
cittaṃ ālapati. Sudassananti asekkhānaṃ sīlakkhandhānañceva pāripūriyā sāvakapāramī-
ñāṇassa ca pāripūriyā sundaradassanaṃ. Vimuttaṃ ubhatobhāgeti ubhatobhāgato vimuttattā
ubhatobhāgavimuttaṃ ubhatobhāgeti arūpasamāpattiyā rūpakāyato,  maggena nāmakāyato,
yathārahaṃ tehiyeva vikkhambhanasamucchedabhāgehi vimuttanti attho. Sabbaso rāgasallādīnaṃ
abhāvena visallaṃ kāmādiyogānaṃ sammadeva khīṇattā khīṇasaṃyogaṃ suparisuddhassa
vijjattayassa adhigatattā tevijjaṃ maccurājassa bhañjitattā maccuhāyinaṃ passāti
yojanā.
     Ete sambahulātiādikā gāthā āyasmatā sāriputtattherena mahāmoggallānat-
theraṃ pasaṃsantena vuttā. Tattha pūjito naradevenāti narehi ca devehi ca paramāya
pūjāya pūjito. Uppanno maraṇābhibhūti loke uppanno hutvā maraṇaṃ abhibhavitvā
ṭhito, athavā pūjito naradevena sammāsambuddhena kāraṇabhūtena ariyāya jātiyā
uppanno. Sammāsambuddho hi paṭhamaṃ kammunā naro manusso hutvā pacchāpi
ariyāya jātiyā uttamo devo devātidevo ahosi, tasmā "naradevo"ti vuccati,
pūjito naradevena bhagavatā pasaṃsāvasena uppanno maraṇābhibhūte loke uppanno
hutvā maraṇābhibhū maccuhāyī. Puṇḍarīkaṃva toyena udakena puṇḍarīkaṃ viya saṅkhāragate
taṇhādiṭṭhilepena na upalimpati, katthacipi anissitoti attho.
     Yassāti yena. Muhutteti khaṇamatte kāle. Sahassadhāti sahassapakāro. Lokoti
okāsaloko. Ayaṃ hettha attho:- yena mahiddhikena āyasmatā mahāmoggallānena
sahassilokadhātu khaṇeneva sammadeva vidito paccakkhato ñāto sabrahmakappo
mahābrahmasadiso āvajjanādivasībhāvappattiyā iddhisampadāya cutūpapāte ca vaSī.
Kāle passatīti tadanurūpe kāle dibbena cakkhunā devatā passatīti.
     Sāriputtovātiādikā gāthā āyasmatā mahāmoggallānena attano guṇe
pakāsentena vuttā. Tattha sāriputtovāti gāthāya ayaṃ saṅkhepattho:- paññāya
paññāsampadāya sīlena sīlasampattiyā upasamena kilesavūpasamena yo bhikkhu pāraṅgato pāraṃ
pariyantaṃ ukkaṃsaṃ gato so sāriputto sāvakehi paññādīhi guṇehi paramukkaṃsagato.
Paññāya sīlena hi paramukkaṃsagato. Etāvaparamo siyā etaparamo eva,
natthi tato uttarīti. Imaṃ pana thero yathā sāriputto paññāya uttamo, tathā
ahaṃ samādhinā uttamoti dīpetuṃ avoca. Tenevāha "koṭisatasahassassā"tiādi.
     Tattha khaṇena nimmineti khaṇeneva koṭisatasahassaattabhāvaṃ nimmineyya nimmituṃ
samattho, tassa nimminane 1- na mayhaṃ bhāro atthi. Vikubbanāsu kusalo, vasībhūtomhi
iddhiyāti na kevalaṃ manomayavikubbanāsu eva, sabbāyapi iddhiyā vasībhāvappatto
amhi.
     Samādhivijjāvasipāramīgatoti savitakkasavicārādisamādhīsu ceva pubbenivāsañāṇādi-
vijjāsu ca vasībhāvena pāramiṃ koṭiṃ patto asi. Tassa taṇhānissayādirahitassa
satthu, sāsane yathāvuttehi guṇehi ukkaṃsagato. Dhitisampannatāya dhīro, moggallāna-
gotto moggallāno, suṭṭhu ṭhapitaindriyatāya samāhitindriyo, yathā hatthināgo
pūtilatābandhanaṃ sukheneva chindati, evaṃ sakalaṃ kilesabandhanaṃ samucchindi evāti.
     Kīdiso nirayo āsītiādayo gāthā koṭṭhaṃ anupavisitvā nikkhamitvā ṭhitamāraṃ
tajjentena therena vuttā. Tattha kīdisoti kiṃpakāro. Yattha dussīti yasmiṃ niraye
"dussī"ti evaṃnāmo māro. Apaccathāti nirayagginā apacci. Vidhuraṃ sāvakanti vidhuraṃ
nāma kakusandhassa bhagavato aggasāvakaṃ. Āsajjāti ghaṭṭayitvā bādhitvā. Kakusandhañca
brāhmaṇanti kakusandhañca sammāsambuddhaṃ āsajjāti attho. Bhagavantaṃ uddissa
kumāraṃ āvisitvā mārena khittā sakkharā therassa sīse pati.
@Footnote: 1 Sī. nimmāne
     Sataṃ āsi ayosaṅkūti tasmiṃ kira niraye upapannānaṃ tigāvuto attabhāvo
hoti, dussīmārassāpi tādisova ahosi. Atha nirayapālā tālakkhandhappamāṇānaṃ
ayosūlānaṃ ādittānaṃ sampajjalitānaṃ sajotibhūtānaṃ satameva gahetvā "imasmiṃva te
ṭhāne ṭhitena hadayena cintetvā pāpaṃ katan"ti sudhādoṇiyaṃ sudhaṃ koṭṭentā
viya hadayamajjhaṃ koṭṭetvā paṇṇāsa janā pādābhimukhā, paṇṇāsa janā  sīsābhimukhā
koṭṭentā gacchanti, evaṃ gacchantā ca pañcahi vassasatehi ubho ante vatvā 1-
puna nivattamānā pañcahi vassasatehi hadayamajjhaṃ upagacchanti, taṃ sandhāya vuttaṃ
"sataṃ āsi ayosaṅkū"ti. Sabbe paccattavedanāti sayameva pāṭiyekkavedanājanakā.
Sā kira vedanā mahānirayavedanāto dukkhatarā hoti, yathā hi sinehapāna 2- sattāhato
parihārasattāhaṃ dukkhataraṃ, evaṃ mahānirayadukkhato ussade vuṭṭhānavedanā dukkhataRā.
Īdiso nirayo āsīti imasmiṃ ṭhāne devadūtasuttena 3- nirayo dīpetabbo.
     Yo etamabhijānātīti yo mahābhiñño etaṃ kammaphalañca hatthatale ṭhapitaāmalakaṃ
viya abhimukhaṃ katvā paccakkhato jānāti. Bhikkhu buddhassa sāvakoti bhinnakileso
bhikkhu sammāsambuddhassa sāvako. Kaṇha dukkhaṃ nigacchasīti ekantakāḷakehi pāpa-
dhammehi 4- samannāgatattā kaṇha māra dukkhaṃ vindissasi.
     Majjhesarasminti mahāsamuddassa majjhe kira udakaṃ vatthuṃ katvā nibbattavimānāni
kappaṭṭhitikāni honti. Tenāha "vimānā kappaṭhāyino"ti. Tesaṃ veḷuriyassa viya
vaṇṇo hoti, pabbatamatthake jalitanaḷaggikhandho viya ca etesaṃ acciyo jotanti,
tena te ativiya pabhassarā pabhāsampannā honti. Tenāha "veḷuriyavaṇṇā rucirā,
accimanto pabhassarā"ti. Puthu nānattavaṇṇiyoti nīlādivasena nānattavaṇṇā bahū
accharā tattha tesu vimānesu naccanti.
@Footnote: 1 cha.Ma. patvā 2 Ma. sinehatāpana.......
@3 Ma.upari. 14/261/230, aṅ.ekaka. 20/36/133
@4 Ma. pāpakammehi
     Yo etamabhijānātīti yo etaṃ vimānaṃ vatthuṃ paccakkhaṃ katvā jānāti. Ayaṃ
hi attho vimānapetavatthūhi dīpetabbo.
     Buddhena coditoti sammāsambuddhena codito uyyojito. Bhikkhusaṃghassa pekkhatoti
mahato bhikkhusaṃghassa passantassa. Migāramātu pāsādaṃ pādaṅguṭṭhena kampayīti 1-
pubbārāme visākhāya mahāupāsikāya kāritaṃ sahassagabbhapaṭimaṇḍitaṃ mahāpāsādaṃ
attano pādaṅguṭṭhena kampesiṃ. Ekasmiṃ hi samaye pubbārāme yathāvuttapāsāde
bhagavati viharante sambahulā navakatarā bhikkhū uparipāsāde nisinnā satthārampi
acintetvā tiracchānakathaṃ kathetumāraddhā, taṃ sutvā bhagavā te saṃvejetvā attano
dhammadesanāya bhājanabhūte kātukāmo āyasmantaṃ mahāmoggallānattheraṃ āmantesi
"passasi tvaṃ moggallāna nave bhikkhū tiracchānakathamanuyutte"ti. Taṃ sutvā thero
satthu ajjhāsayaṃ ñatvā abhiññāpādakaṃ āpokasiṇārammaṇaṃ catutthajjhānaṃ
samāpajjitvā vuṭṭhāya "pāsādassa patiṭṭhitokāsaṃ udakaṃ hotū"ti adhiṭṭhāya pāsāda-
matthake thūpikaṃ pādaṅguṭṭhena pahari, pāsādo onamitvā ekena passena aṭṭhāsi.
Punapi pahari, aparena passena aṭṭhāsi. Te bhikkhū bhītā saṃviggā pāsādassa
patanabhayena tato nikkhamitvā bhagavato samīpe aṭṭhaṃsu. Satthā tesaṃ ajjhāsayaṃ
oloketvā dhammaṃ deseti. Taṃ sutvā tesu keci sotāpattiphale patiṭṭhahiṃsu, keci
sakadāgāmiphale, keci anāgāmiphale, keci arahattaphale patiṭṭhahiṃsu. Svāyamattho pāsāda-
kampanasuttena 2- dīpetabbo.
     Vejayantapāsādanti so vejayantapāsādo 3- tāvatiṃsabhavane yojanasahassubbedho
anekasahassaniyyūhakūṭāgārapaṭimaṇḍito devāsurasaṅgāme asure jinitvā sakke
devānaminde nagaramajjhe ṭhite uṭṭhito vijayantena nibbattattā "vejayanto"ti
laddhanāmo pāsādo, taṃ sandhāyāha "vejayantapāsādan"ti. Tampi hi ayaṃ thero
pādaṅguṭṭhena
@Footnote: 1 Ma.mūla. 12/513/456 māratajjanīyasutta   2 Ma.mūla. 12/513/457
@3 Sī. vejayanto pāsādo
Kampesi. Ekasmiṃ hi samaye bhagavantaṃ pubbārāme viharantaṃ sakko devarājā
upasaṅkamitvā taṇhāsaṅkhayavimuttiṃ pucchi. Tassa bhagavā vissajjeti, so taṃ sutvā
attamano pamudito abhivādetvā padakkhiṇaṃ katvā attano devalokameva gato.
Athāyasmā mahāmoggallāno evaṃ cintesi "ayaṃ sakko bhagavantaṃ upasaṅkamitvā
evarūpaṃ gambhīraṃ nibbānapaṭisaṃyuttaṃ pañhaṃ pucchi, bhagavatā ca pañho vissajjito,
kinnu kho jānitvā gato, udāhu ajānitvā. Yannūnāhaṃ devalokaṃ gantvā tamatthaṃ
jāneyyan"ti. So tāvadeva tāvatiṃsabhavanaṃ gantvā sakkaṃ devānamindaṃ tamatthaṃ pucchi.
Sakko dibbasampattiyā pamatto hutvā vikkhepaṃ akāsi. Thero tassa saṃvegajananatthaṃ
vejayantapāsādaṃ pādaṅguṭṭhena kampesi. Tena vuttaṃ:-
              "yo vejayantapāsādaṃ     pādaṅguṭṭhena kampayi
                iddhibalenupatthaddho      saṃvejesi ca devatā"ti. 1-
     Ayaṃ panattho cūḷataṇhāsaṅkhayavimuttisuttena 2- dīpetabbo. Kampitākāro heṭṭhā
vuttoyeva.
     Sakkaṃ so paripucchatīti yathāvuttameva therassa taṇhāsaṅkhayavimuttipucchaṃ sandhāya
vuttaṃ. Tenāha "api āvuso jānāsi, taṇhakkhayavimuttiyo"ti. Tassa sakko
viyākāsīti idaṃ therena pāsādakampane kate 3- saṃviggahadayena pamādaṃ pahāya yoniso
manasi karitvā pañhassa byākatabhāvaṃ sandhāya vuttaṃ. Satthārā desitaniyāmeneva
hi so tadā kathesi. Tenāha "pañhaṃ puṭṭho yathātathan"ti. Tattha sakkaṃ so
paripucchatīti sakkaṃ devarājaṃ so moggallānatthero satthārā desitāya taṇhāsaṅkhaya-
vimuttiyā sammadeva gahitabhāvaṃ pucchi. Atītatthe hi idaṃ vattamānavacanaṃ. Api āvuso
jānāsīti āvuso api jānāsi, kiṃ jānāsi. Taṇhakkhayavimuttiyoti yathā
@Footnote: 1 Ma.mūla. 12/513/457       2 Ma.mūla. 12/390/348     3 Ma. kampane eva tesaṃ
Taṇhāsaṅkhayavimuttiyo satthārā tuyhaṃ desitā, tathā kiṃ jānāsīti pucchi. Taṇhakkhaya-
vimuttiyoti vā taṇhāsaṅkhayavimuttisuttassa desanaṃ pucchati.
     Brahmānanti mahābrahmānaṃ. Sudhammāyaṃ ṭhito sabhanti sudhammāya sabhāya. Ayaṃ
pana brahmaloke sudhammasabhāva, na tāvatiṃsabhavane, sudhammasabhāvirahito devaloko nāma
natthi. Ajjāpi tyāvuso sā diṭṭhi, yā te diṭṭhi pure ahūti imaṃ brahmalokaṃ
upagantuṃ samattho natthi koci samaṇo vā brāhmaṇo vā, satthu idhāgamanato
pubbe yā tuyhaṃ diṭṭhi ahosi, kiṃ ajjāpi idānipi sā diṭṭhi na vigatāti.
Passasi vītivattantaṃ, brahmaloke pabhassaranti brahmaloke vītipatantaṃ mahākappinamahā-
kassapādīhi sāvakehi parivāritassa tejodhātuṃ samāpajjitvā nisinnassa sasāvakassa
bhagavato obhāsaṃ passasīti attho. Ekasmiṃ hi samaye bhagavā brahmaloke sudhammāya
sabhāya sannipatitvā sannisinnassa "atthi nu kho koci samṇo vā brāhmaṇo
vā evaṃmahiddhiko, yo idha āgantuṃ sakkuṇeyyā"ti cintentassa brahmuno citta-
maññāya tattha gantvā brahmuno matthake ākāse nisinno tejodhātuṃ samāpajjitvā
obhāsaṃ muñcanto mahāmoggallānādīnaṃ āgamanaṃ cintesi. Saha cintanena tepi
tattha gantvā satthāraṃ vanditvā satthu ajjhāsayaṃ ñatvā tejodhātuṃ samāpajjitvā
paccekadisāsu nisīditvā obhāsaṃ vissajjitvā 1- sakalabrahmaloko ekobhāso ahosi.
Satthā brahmuno kallacittataṃ 2- ñatvā catusaccapakāsanaṃ dhammaṃ desesi. Desanā-
pariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu, taṃ sandhāya codento
"ajjāpi tyāvuso sā diṭṭhī"ti gāthamāha. Ayaṃ panattho bakabrahmasuttena dīpetabbo.
Vuttaṃ hetaṃ 3-:-
     ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
     ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ
@Footnote: 1 Sī., Ma. vissajjesuṃ  2 Ma. kallacittaṃ  3 saṃ.sagā. 15/176/174 aparādiṭṭhisutta
Diṭṭhigataṃ uppannaṃ hoti "natthi so samaṇo vā brāhmaṇo vā, yo
idha āgaccheyyā"ti. Athakho  bhagavā tassa brahmuno cetasā ceto-
parivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ
pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito
tasmiṃ brahmaloke pāturahosi. Athakho bhagavā tassa brahmuno uparivehāsaṃ
pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.
     Athakho āyasmato mahāmoggallānassa etadahosi "kahaṃ nu kho bhagavā
etarahi viharatī"ti. Addasā kho āyasmā mahāmoggallāno bhagavantaṃ
dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ
pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi
nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ
samiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi.
Athakho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya tassa brahmuno
uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ 1- bhagavato.
     Athakho āyasmato mahākassapassa etadahosi "kahaṃ nu kho bhagavā
etarahi viharatī"ti. Addasā kho āyasmā mahākassapo bhagavantaṃ dibbena
cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivesāhaṃ
pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi nāma balavā
puriso .pe. Evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi.
Athakho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno
uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
@Footnote: 1 Ma. nīcatarakaraṇaṃ
     Athakho āyasmato mahākappinassa etadahosi "kahaṃ nu kho bhagavā
etarahi viharatī"ti, addasā kho āyasmā mahākappino bhagavantaṃ dibbena
cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivesāhaṃ
pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi nāma balavā
puriso .pe. Evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi.
Athakho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno
uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
     Athakho āyasmato anuruddhassa etadahosi "kahaṃ nu kho bhagavā
etarahi viharatī"ti. Addasā kho āyasmā anuruddho bhagavantaṃ dibbena
cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ
pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi nāma balavā
puriso .pe. Evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi.
Athakho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ
pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
     Athakho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya
ajjhabhāsi:-
       ajjāpi te āvuso sā diṭṭhi    yā te dīṭṭhi pure ahu
       passasi vītivattantaṃ             brahmaloke pabhassaranti.
       Na me mārisa sā diṭṭhi         yā me diṭṭhi pure ahu
       passāmi vītivattantaṃ            brahmaloke pabhassaraṃ
       svāhaṃ ajja kathaṃ vajjaṃ          ahaṃ niccomhi sassatoti.
      Athakho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā
puriso .pe. Evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi.
Athakho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi "ehi tvaṃ
mārisa yenāyasmā mahāmoggallāno tesupasaṅkama, upasaṅkamitvā āyasmantaṃ
mahāmoggallānaṃ evaṃ vadehi `atthi nu kho mārisa moggallāna aññepi
tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ
moggallāno kassapo kappino anuruddho"ti. "evaṃ mārisā"ti kho so
brahmapārisajjo tassa brahmuno paṭissuṇitvā 1- yenāyasmā mahā-
moggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ
etadavoca "atthi nu kho mārisa moggallāna aññepi tassa bhagavato
sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo
kappino anuruddho"ti. Athakho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ
gāthāya ajjhabhāsi:-
      "tevijjā iddhipattā ca     cetopariyāyakovidā
       khīṇāsavā arahanto        bahū buddhassa sāvakā"ti.
     Athakho so brahmapārisajjo āyasmato mahāmoggallānassa  bhāsitaṃ
abhinanditvā anumoditvā yena so brahmā tenupasaṅkami, upasaṅkamitvā
taṃ brahmānaṃ etadavoca "āyasmā mārisa mahāmoggallāno evamāha:-
      "tevijjā iddhipattā ca     cetopariyāyakovidā
       khīṇāsavā arahanto        bahū buddhassa sāvakā"ti.
       Idamavoca so brahmapārisajjo. Attamano ca so brahmā tassa
brahmapārisajjassa bhāsitaṃ abhinandīti.
@Footnote: 1 cha.Ma. paṭissutvā
     Idaṃ sandhāya vuttaṃ "ayaṃ panattho bakabrahmasuttena dīpetabbo"ti.
     Mahāneruno kūṭanti kūṭasīsena sakalameva sinerupabbatarājaṃ vadati. Vimokkhena
apassayīti jhānavimokkhanissayena abhiññāṇena passayīti adhippāyo. Vananti jambūdīpaṃ.
So hi vanabahulatāya "vanan"ti vutto. Tenāha "jambūsaṇḍassa issaro"ti. Pubba-
videhānanti pubbavidehaṭṭhānaṃ, pubbavidehanti attho. Ye ca bhūmisayā narāti bhūmisayā
narā nāma aparagoyānakā ca uttarakurukā ca manussā. Te hi gehābhāvato
"bhūmisayā"ti vuttā. Tepi sabbe apassayīti sambandho. Ayaṃ panattho nandopananda-
damanena 1- dīpetabbo:-
     ekasmiṃ kira samaye anāthapiṇḍiko gahapati bhagavato dhammadesanaṃ sutvā "sve
bhante pañcahi bhikkhusatehi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā"ti nimantetvā
pakkāmi, taṃdivasañca bhagavato paccūsasamaye dasasahassilokadhātuṃ olokentassa nando-
panando nāma nāgarājā ñāṇamukhe āpāthaṃ āgacchi. Bhagavā "ayaṃ nāgarājā
mayhaṃ ñāṇamukhe āpāthaṃ āgacchati, kiṃ nu kho bhavissatī"ti āvajjento saraṇagamanassa
upanissayaṃ  disvā "ayaṃ micchādiṭṭhiko tīsu ratanesu appasanno, ko nu kho
imaṃ micchādiṭṭhito vimoceyyā"ti āvajjento mahāmoggallānattheraṃ addasa.
     Tato pabhātāya rattiyā sarīrapaṭijagganaṃ katvā āyasmantaṃ ānandaṃ āmantesi
"ānanda pañcannaṃ bhikkhusatānaṃ ārocehi `tathāgato devacārikaṃ gacchatī"ti. Taṃdivasañca
nandopanandassa āpānabhūmiṃ sajjayiṃsu. So dibbaratanapallaṅke dibbena setacchattena
dhāriyamāno tividhanāṭakehi ceva nāgaparisāya ca parivuto dibbabhājanesu upaṭṭhāpitaṃ
annapānavidhiṃ olokayamāno nisinno hoti. Athakho bhagavā yathā nāgarājā passati,
tathā katvā tassa vimānamatthakeneva pañcahi bhikkhusatehi saddhiṃ tāvatiṃsadevalokābhimukho
pāyāsi.
@Footnote: 1 visuddhi. 2/235 iddhividhaniddesa
     Tena kho pana samayena nandopanandassa nāgarājassa evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ hoti "ime hi nāma muṇḍakā samaṇakā amhākaṃ uparibhavanena devānaṃ
tāvatiṃsānaṃ bhavanaṃ pavisantipi nikkhamantipi, na idāni tato 1- paṭṭhāya imesaṃ amhākaṃ
matthake pādapaṃsuṃ okirantānaṃ gantuṃ dassāmī"ti uṭṭhāya sinerupādaṃ gantvā taṃ
attabhāvaṃ vijahitvā sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā
tāvatiṃsabhavanaṃ avakujjena phaṇena paṭiggahetvā adassanaṃ gamesi.
     Athakho āyasmā raṭṭhapālo bhagavantaṃ etadavoca "pubbe bhante imasmiṃ padese ṭhito
sineruṃ passāmi, sineruparibhaṇḍaṃ passāmi, tāvatiṃsaṃ passāmi, vejayantaṃ passāmi,
vejayantassa pāsādassa upari dhajaṃ passāmi. Ko nu kho bhante hetu ko paccayo,
yaṃ etarahi neva sineruṃ passāmi .pe. Na vejayantassa pāsādassa upari dhajaṃ
passāmī"ti, ayaṃ raṭṭhapāla nandopanando nāma nāgarājā tumhākaṃ kupito sineruṃ
sattakkhattuṃ bhogehi parikkhipitvā upari phaṇena paṭicchādetvā andhakāraṃ katvā
ṭhitoti. "damemi naṃ bhante"ti. Na bhagavā naṃ anujāni. Athakho āyasmā bhaddiyo
āyasmā rāhuloti anukkamena sabbepi bhikkhū uṭṭhahiṃsu. Na bhagavā anujāni.
     Avasāne mahāmoggallānatthero "ahaṃ bhante damemi nan"ti āha. "damehi
moggallānā"ti bhagavā anujāni. Thero attabhāvaṃ vijahitvā mahantaṃ nāgarājavaṇṇaṃ
abhinimminitvā nandopanandaṃ cuddasakkhattuṃ bhogehi parikkhipitvā tassa phaṇassa
matthake attano phaṇaṃ ṭhapetvā sinerunā saddhiṃ abhinippīḷesi. Nāgarājā dhūmāyi, thero
"na tuyhaṃyeva sarīre dhūmo atthi, mayhampi atthī"ti dhūmāyi. Nāgarājassa dhūmo
theraṃ na bādhati. Therassa pana dhūmo nāgarājaṃ bādhati. Tato nāgarājā pajjali,
theropi "na tuyhaṃyeva sarīre aggi atthi, mayhampi atthī"ti pajjali. Nāgarājassa
tejo theraṃ na bādhati, therassa pana tejo nāgarājaṃ bādhati. Nāgarājā "ayaṃ
@Footnote: 1 cha.Ma. ito
Maṃ sinerunā abhinippīḷetvā dhūmāyati ceva pajjati cā"ti cintetvā "bho tuvaṃ 1-
kosī"ti paṭipucchi. Ahaṃ kho nanda moggallānoti. Bhante attano bhikkhubhāvena
tiṭṭhāhīti.
     Thero taṃ attabhāvaṃ vijahitvā tassa dakkhiṇakaṇṇasotena pavisitvā vāmakaṇṇasotena
nikkhami, vāmakaṇṇasotena pavisitvā dakkhiṇakaṇṇasotena nikkhami. Tathā
dakkhiṇanāsasotena pavisitvā vāmanāsasotena nikkhami, vāmanāsasotena pavisitvā
dakkhiṇanāsasotena nikkhami. Tato nāgarājā mukhaṃ vivari. Thero mukhena pavisitvā
antokucchiyaṃ pācīnena ca pacchimena ca caṅkamati. Bhagavā "moggallāna manasi karohi
mahiddhiko nāgo"ti āha. Thero "mayhaṃ kho bhante cattāro iddhipādā bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tiṭṭhatu bhante nando-
panando, ahaṃ nandopanandasadisānaṃ nāgarājānaṃ satampi sahassampi satasahassampi
dameyyan"ti āha.
     Nāgarājā cintesi "pavisanto tāva me na diṭṭho, nikkhamanakāle dāni
naṃ dāṭhāntare pakkhipitvā saṅkhādissāmī"ti cintetvā "nikkhamatha bhante, mā
maṃ antokucchiyaṃ aparāparaṃ caṅkamanto bādhayitthā"ti āha. Thero nikkhamitvā bahi
aṭṭhāsi. Nāgarājā "ayaṃ so"ti disvā nāsavātaṃ vissajji. Thero catutthajjhānaṃ
samāpajji, lomakūpampissa vāto cāletuṃ nāsakkhi. "avasesā bhikkhū kira ādito
paṭṭhāya sabbapāṭihāriyāni kātuṃ sakkuṇeyyuṃ, imaṃ pana ṭhānaṃ patvā evaṃ
khippanisantino hutvā samāpajjituṃ nāsakkhissantī"ti nesaṃ bhagavā nāgarājadamanaṃ
nānujāni.
     Nāgarājā "ahaṃ imassa samaṇassa nāsavātena lomakūpampi cāletuṃ nāsakkhiṃ,
mahiddhiko so samaṇo"ti cintesi, thero attabhāvaṃ vijahitvā supaṇṇarūpaṃ nimminitvā
@Footnote: 1 Sī. tvaṃ
Supaṇṇavātaṃ dassento nāgarājānaṃ anubandhi, nāgarājā taṃ attabhāvaṃ vijahitvā
māṇavakavaṇṇaṃ abhinimminitvā "bhante tumhākaṃ saraṇaṃ gacchāmī"ti vadanto therassa
pāde vandi, thero "satthā nanda āgato, ehi tvaṃ, gamissāmā"ti nāgarājānaṃ
dametvā nibbisaṃ katvā gahetvā bhagavato santikaṃ agamāsi. Nāgarājā bhagavantaṃ
vanditvā "bhante tumhākaṃ saraṇaṃ gacchāmī"ti āha. Bhagavā "sukhī hohi nāgarājā"ti
vatvā bhikkhusaṃghaparivuto anāthapiṇḍikassa nivesanaṃ agamāsi.
     Anāthapiṇḍiko "kiṃ bhante atidivā āgatatthā"ti āha. Moggallānassa
ca nandopanandassa ca saṅgāmo ahosīti. Kassa pana bhante jayo, kassa parājayoti.
Moggallānassa jayo, nandassa parājayoti. Anāthapiṇḍiko "adhivāsetu me bhante
bhagavā sattāhaṃ ekapaṭipāṭiyā bhattaṃ, sattāhaṃ therassa sakkāraṃ karissāmī"ti
vatvā sattāhaṃ buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ mahāsakkāraṃ akāsi. Tena
vuttaṃ "nandopanandadamanena dīpetabbo"ti.
     Yo etamabhijānātīti etaṃ yathāvuttaṃ vimokkhaṃ phusanakaraṇavasena jānāti.
     Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmīti evaṃ na aggi abhisaṃceteti,
nāpi ḍahanāya payogaṃ parakkamaṃ karoti, bālo eva pana 1- "ayaṃ mandāgatī"ti anijalantaṃ
viya jalitaṃ aggiṃ āsjaja na paḍayhati, evameva māra na mayaṃ ḍahitukāmā bādhetukāmā, 2-
tvaññeva pana tathā āgamanādiatthena tathāgataṃ aggikhandhasadisaṃ ariyasāvakaṃ āsajja
attānaṃ ḍahissasi, ḍahadukkhato na muñcissasi.
     Apuññaṃ pasavīti apuññaṃ paṭilabhati. Na me pāpaṃ vipaccatīti mama pāpaṃ
na vipaccati, kiṃ nu māra evaṃ maññasi nayidamatthi.
@Footnote: 1 Sī. eva nāma    2 Sī. māra maṃ dahitukāmo bādhetukāmo
     Karoto te cīyate pāpanti ekaṃsena karontassa te pāpaṃ cirarattāya
cirakālaṃ anatthāya dukkhāya upacīyati. Māra nibbinda buddhamhāti catusaccabuddhato
buddhasāvakato nibbinda nibbijja parato kammaṃ. 1- Āsaṃ mākāsi bhikkhusūti "bhikkhū
virodhemi vihesemī"ti etaṃ āsaṃ mākāsi.
     Itīti evaṃ. Māraṃ atajjesīti "māra nibbinda .pe. Bhikkhusū"ti āyasmā
mahāmoggallāno. Bhesakaḷāvaneti evaṃnāmake araññe. Tatoti tajjanahetu. So
dummano yakkhoti so māro domanassiko hutvā tattheva tasmiṃyeva ṭhāne antaradhāyi,
adassanaṃ agamāsi. Ayañca gāthā dhammasaṅgāyanakāle ṭhapitā. Yaṃ panettha antarantarā
atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā uttānameva.
     Evamayaṃ mahāthero māraṃ tajjetvā devacārikānarakacārikādivasena aññehi
sāvakehi asādhāraṇaṃ sattūpakāraṃ 2- katvā āyupariyosāne parinibbāyi, parinibbāyanto
ca anomadassissa bhagavato pādamūle paṇidhānaṃ katvā tato paṭṭhāya tattha tattha
bhave uḷārāni puññāni katvā sāvakapāramiyā matthake ṭhitopi antarā katassa
pāpakammassa vasena uṭṭhitāya kammapilotikāya titthiyehi uyyojitehi corehi bādhito
anappakaṃ sarīrakhedaṃ katvā parinibbāyi. Tena vuttaṃ apadāne 3-:-
          "anomadassī bhagavā         lokajeṭṭho narāsabho
           vihāsi himavantamhi         devasaṅghapurakkhato.
           Bhagavā tato otaritvā     vicari cārikaṃ jino
           sattakāyaṃ anuggaṇhanto     bārāṇasiṃ upāgami.
           Khīṇāsavasahassehi          parivuto lokanāyako
           obhāsento disā sabbā   virocittha mahāmuni.
@Footnote: 1 Sī. kammamāha  2 Sī. satthūpakāraṃ   3 khu.apa. 32/375/45 mahāmoggallānattherāpadāna
           Tadāhaṃ gahapati hutvā       saradena mahiddhinā
           uyyojito sahāyena       satthāraṃ upasaṅkamiṃ.
           Upasaṅkamitvāna sambuddhaṃ     nimantetvā tathāgataṃ
           attano bhavanaṃ nesi        mānayanto mahāmuniṃ. 1-
           Upaviṭṭhaṃ 2- mahāvīraṃ       devadevaṃ narāsabhaṃ
           bhikkhusaṃghaṃ santappesiṃ 3-     annapānenahaṃ tadā.
           Anumodi mahāvīro         sayambhū aggapuggalo
           bhikkhusaṃghe nisīditvā        imā gāthā abhāsatha.
           Yaṃ so saṃghamapūjesi         buddhañca lokanāyakaṃ
           tena cittappasādena       devalokaṃ gamissati.
           Sattasattatikkhattuñca        devarajjaṃ karissati
           paṭhabyā rajjaṃ aṭṭhasataṃ      vasudhaṃ āvasissati.
           Pañcapaññāsakkhattuñca       cakkavattī bhavissati.
           Bhogā asaṅkhiyā tassa      uppajjissanti tāvade.
           Aparimeyye ito kappe    okkākakulasambhavo
           gotamo nāma gottena     satthā loke bhavissati.
           Nirayā so cavitvāna       manussattaṃ gamissati
           kolito nāma nāmena      brahmabandhu bhavissati.
           So pacchā pabbajitvāna     kusalamūlena codito
           gotamassa bhagavato         dutiyo hessati sāvako.
           Āraddhaviriyo pahitatto     iddhiyā pāramiṃ gato
           sabbāsave pariññāya       nibbāyissatyanāsavo.
@Footnote: 1 dutiyagāthāto yāva catutthagāthā, tāva gāthānaṃ pāliyā visamatā dissati
@2 cha.Ma. upaṭṭhitaṃ    3 cha.Ma. sabhikkhusaṃghaṃ tappemi
            Pāpamittopanissāya        kāmarāgavasaṃ gato
            mātaraṃ pitarañcāpi         ghātayiṃ duṭṭhamānaso.
            Yaṃ yaṃ yonupapajjāmi        nirayaṃ atha mānusaṃ
            pāpakammasamaṅgitā         bhinnasīso marāmahaṃ.
            Idaṃ pacchimakaṃ mayhaṃ         carimo vattate bhavo
            idhāpi īdisaṃ 1- mayhaṃ      maraṇakāle bhavissati.
            Pavivekamanuyutto          samādhibhāvanārato
            sabbāsave pariññāya       viharāmi anāsavo.
            Dharaṇimpi sugambhīraṃ          bahalaṃ duppadhaṃsiyaṃ
            vāmaṅguṭṭhena cāleyyaṃ 2-  iddhiyā pāramiṃ gato.
            Asmimānaṃ na passāmi       māno mayhaṃ na vijjati
            sāmaṇere upādāya       garucittaṃ karomahaṃ.
            Aparimeyye ito kappe    yaṃ kammaṃ abhinīharaṃ 3-
            tāhaṃ bhūmimanuppatto        pattomhi āsavakkhayaṃ.
            Paṭisambhidā catasso .pe.   kataṃ buddhassa sāsanan"ti.
                 Mahāmoggallānattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                    saṭṭhinipātassa atthavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma. ediso    2 cha.Ma. khobheyyaṃ 3 cha.Ma. kammamabhinīhariṃ
                           21. Mahānipāta



             The Pali Atthakatha in Roman Book 33 page 532-562. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=12299              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=12299              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=400              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8478              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8642              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8642              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]