ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    339. 5. Vaḍḍhattheragāthāvaṇṇanā
         sādhū hītiādikā āyasmato vaḍḍhattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto imasmiṃ buddhuppāde bhārukacchanagare gahapatikule nibbattitvā
vaḍḍhoti laddhanāmo anupubbena vaḍḍhati. Athassa mātā saṃsāre sañjātasaṃvegā puttaṃ
ñātīnaṃ niyyādetvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī
arahattaṃ pāpuṇitvā aparena samayena puttampi viññutaṃ pattaṃ veḷudantattherassa 1-
santike pabbājesi. So pabbajito buddhavacanaṃ uggahetvā bahussuto dhammakathiko
hutvā
@Footnote: 1 Sī.,i. veḷudattattherassa

--------------------------------------------------------------------------------------------- page56.

Ganthadhuraṃ vahanto ekadivasaṃ "ekako santaruttarova mātaraṃ passissāmī"ti bhikkhunū- passayaṃ agamāsi. Taṃ disvā mātā "kasmā tvaṃ ekako santaruttarova idhāgato"ti codesi. So mātarā codiyamāno "ayuttaṃ mayā katan"ti uppannasaṃvego vihāraṃ gantvā divāṭṭhāne nisinno vipassitvā arahattaṃ patvā mātu ovādasampattipakāsanamukhena aññaṃ byākaronto:- [335] "sādhū hi kira me mātā patodaṃ upadaṃsayi yassāhaṃ vacanaṃ sutvā anusiṭṭho janettiyā āraddhavīriyo pahitatto patto sambodhimuttamaṃ. [336] Arahā dakkhiṇeyyomhi tevijjo amataddaso jetvā namucino senaṃ viharāmi anāsavo [337] Ajjhattañca bahiddhā ca ye me vijjiṃsu āsavā sabbe asesā ucchinnā na ca uppajjare puna. [338] Visāradā kho bhaginī etamatthaṃ abhāsayi apihā nūna mayipi vanatho te na vijjati. [339] Pariyantakataṃ dukkhaṃ antimoyaṃ samussayo jātimaraṇasaṃsāro natthi dāni punabbhavo"ti imā gāthā abhāsi. Tattha sādhū hi kira me mātā, patodaṃ upadaṃsayīti sādhu vata mātā mayhaṃ ovādasaṅkhātaṃ patodaṃ dasseti, tena me viriyaṃ uttejentī uttamaṅge paññāsīse vijjhi. Yassāti yassā me mātuyā. Sambodhinti arahattaṃ. Ayaṃ hettha yojanā:- janettiyā me anusiṭṭho yassā anusāsanībhūtaṃ vacanaṃ sutvā ahaṃ āraddhaviriyo pahitatto viharanto uttamaṃ aggaphalaṃ sambodhiṃ arahattaṃ patto.

--------------------------------------------------------------------------------------------- page57.

Tatoeva ārakattā kilesehi arahā puññakkhettatāya dakkhiṇeyyo dakkhiṇāraho amhi. Pubbenivāsañāṇādivijjāttayassa adhigatattā tevijjo nibbānassa sacchikatattā amataddaso namucino mārassa senaṃ kilesavāhiniṃ bodhipakkhiyasenāya jinitvā tassa jitattāyeva anāsavo sukhaṃ viharāmīti. Idāni "anāsavo"ti vuttamatthaṃ pākaṭataraṃ kātuṃ "ajjhattañcā"ti gāthamāha. Tassattho:- ajjhattaṃ ajjhattavatthukā ca bahiddhā bahiddhavatthukā ca āsavā ye mayhaṃ ariyamaggādhigamato pubbe vijjiṃsu upalabbhiṃsu, te sabbe anavasesā ucchinnā ariyamaggena samucchinnā pahīnā puna dāni kadācipi na ca uppajjeyyuṃ na uppajjissantiyevāti. Idāni mātu vacanaṃ aṅkusaṃ katvā attanā arahattassa adhigatattā mātaraṃ thomento "visāradā"ti gāthamāha. Tattha visāradā khoti ekaṃsena vigatasārajjā. Evaṃ mātu attano ca arahattādhigamena satthu orasaputtabhāvaṃ ullapento 1- mātaraṃ "bhaginī"ti āha. Etamatthaṃ abhāsayīti etaṃ mama ovādabhūtaṃ atthaṃ abhaṇi. Evaṃ pana maṃ ovadantī na kevalaṃ visāradāeva, atha kho apihā nūna mayipi tava puttakepi apihā asanthavā 2- maññe, kiṃ vā etena parikappanena 3-? vanatho te na vijjati avijjādiko vanatho tava santāne nattheva, yā maṃ bhavakkhaye viyojesīti adhippāyo. Idāni "tayā niyojitākāreneva mayā paṭipannan"ti dassento "pariyantakatan"ti osānagāthamāha, tassattho suviññeyyova. Vaḍḍhattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 i. ulliṅgento 2 Ma. abandhavā 3 Sī.,i. parikappatthena


             The Pali Atthakatha in Roman Book 33 page 55-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1259&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1259&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=339              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6384              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6502              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6502              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]